Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ईशा (IzA)

 
Monier Williams Cologne English

ईशा॑

(

आ॑

),

feminine.

faculty,

power,

dominion,

atharva-veda

vājasaneyi-saṃhitā

śatapatha-brāhmaṇa

Benfey English

ईशा

ईश्

+

(

also

ईषा

ईषा

),

Feminine.

The

pole

of

a

car,

Rām.

6,

69,

46.

--

Compound

रथ-,

Feminine.

the

pole

of

a

car,

Chr.

34,

14.

Apte Hindi Hindi

ईशा

स्त्रीलिङ्गम्

-

-

दुर्गा

ईशा

स्त्रीलिङ्गम्

-

-

"ऐश्वर्यशालिनी

स्त्री,

धनाढ्य

महिला"

Shabdartha Kaustubha Kannada

ईशा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಐಶ್ವರ್ಯವಂತ

ಹೆಂಗಸು

ईशा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದುರ್ಗಾದೇವಿ

L R Vaidya English

ISa

{%

(

I

)

a.

(

f.

शा

)

%}

Powerful,

supreme.

ISA

{%

f.

%}

1.

An

epithet

of

Durgā

2.

a

wealthy

lady.

E Bharati Sampat Sanskrit

(

स्त्री

)

१.धनिका

२.दुर्गादेवी

Wordnet Sanskrit

Synonyms

सामर्थ्यम्,

शक्तिः,

बलम्,

प्रभावः,

वीर्यम्,

ऊर्जः,

सहः,

ओजः,

विभवः,

तेजः,

विक्रमः,

पराक्रमः,

शौर्यम्,

द्रविणम्,

तरः,

सहः,

स्थामः,

शुष्मम्,

प्राणः,

शक्तिता,

वया,

ईशा,

आयत्तिः,

आस्पदम्,

उत्साहः,

ऐधम्,

ऐश्यम्,

तवः,

प्रतापः,

प्रबलता,

प्रबलता,

सबलता,

प्रबलत्वम्,

प्रासहः,

धिष्ण्यम्,

वैभवम्,

शम्बरः

(Noun)

शारिरिकी

क्षमता

यया

मनुष्यः

कार्यं

कर्तुं

शक्यते।

"भरतस्य

सामर्थ्यं

केन

अपि

ज्ञायते।"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Amarakosha Sanskrit

ईशा

स्त्री।

हलयुगयोर्मध्यकाष्ठम्

समानार्थकाः

ईशा,

लाङ्गलदण्ड

2।9।14।2।1

गोदारणं

शीरोऽथ

शम्या

स्त्री

युगकीलकः।

ईषा

लाङ्गलदण्डः

स्यात्सीता

लाङ्गलपद्धतिः॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलनिर्जीवः,

अचलनिर्जीववस्तु

Kalpadruma Sanskrit

ईशा,

स्त्रीलिङ्गम्

(

ईश

+

+

टाप्

)

लाङ्गलदण्डः

इत्य-मरटीका

शब्दरत्नावली

(

यथा

महाभारतेवनपर्ब्बणि

घोषयात्रापर्ब्बणि

२४०

३०

।“ईशामन्ये

हयानन्ये

सूतमन्ये

न्यपातयन्”

)(

ईशस्य

महादेवस्य

पत्नी

दुर्गा

ईशस्य

प्रभोःपत्नी

इति

व्युत्पत्त्या

स्वामिपत्नी

प्रभुस्त्री

यथा,

अथर्व्ववेदे

११

१७

“ईशा

वशस्य

या

जाया”

)

Vachaspatyam Sanskrit

ईशा

स्त्री

ईश--अ

ऐश्वर्य्ये

“ईशायै

मन्युं

राजानं

बर्हिषि-दधुरिन्द्रियम्”

यजु०

२१,

५७

“ईशायै

ईशनमीशा”वेददी०

ईष्टे

ईश--क

ऐश्वर्य्यान्वितायां

स्त्रियां

दुर्गायांच

ईशस्य

पत्नीत्यर्थे

तु

ङीप्

ईशी

ईशपत्न्यां

दुर्गायाम्

KridantaRupaMala Sanskrit

1

{@“ईश

ऐश्वर्ये”@}

2

ईशकः-शिका,

ईशकः-शिका,

ईशिशिषकः-षिका

3

ईशिता-त्री,

ईशयिता-त्री,

ईशिशिषिता-त्री

--

ईशयन्-न्ती,

ईशयिष्यन्-न्ती-ती

4

ईशानः,

ईशयमानः,

ईशिशिषमाणः

ईशिष्यमाणः,

ईशयिष्यमाणः,

ईशिशिषिष्यमाणः

5

ईट्-ईशौ-ईशः,

6

भुजगेट्

--

ईशितः-तम्-तवान्,

ईशितः,

ईशिशिषितः-तवान्

7

ईशः,

8

ईश्वर

9ः-रा,

ईशिशिषुः,

ईशानः,

10

ईश्वरी

11,

ईशिशयिषुः

ईशितव्यम्,

ईशयितव्यम्,

ईशिशिषितव्यम्

ईशनीयम्,

ईशनीयम्,

ईशिशिषणीयम्

ईश्यम्,

ईश्यम्,

ईशिशिष्यम्

ईषदीशः,

दुरीशः,

स्वीशः

--

ईश्यमानः,

ईश्यमानः,

ईशिशिष्यमाणः

ईशः,

ईशः,

ईशिशिषः

ईशितुम्,

ईशयितुम्,

ईशिशिषितुम्

12

ईशा,

ईशना,

ईशिशिषा,

ईशिशयिषा

ईशनम्,

ईशनम्,

ईशिशिषणम्

ईशित्वा,

ईशयित्वा,

ईशिशिषित्वा

समीश्य,

समीश्य,

समीशिशिष्य

ईशम्

२,

ईशित्वा

२,

ईशम्

२,

ईशयित्वा

२,

ईशिशिषम्

ईशिशिषित्वा

२।

प्रासङ्गिक्यः

01

(

८७

)

02

(

२-अदादिः-१०२०।

अक।

सेट्।

आत्म।

)

03

[

[

आ।

‘तमीशितारं

तिसृणां

गतीनां

सुस्वाय

नॄणामुररीकृताङ्गम्।’

वा।

वि।

३-२४।

]

]

04

[

[

B।

‘अमितंपचमीशानं

सर्वंभोगीणमुत्तमम्।’

भ।

का।

६-९७।

]

]

05

[

[

१।

शान्तत्वात्

‘व्रश्चभ्रस्ज--’

(

८-२-३६

)

इति

षत्वे,

जश्त्वम्।

]

]

06

[

[

C।

‘भुजगेशि

निशाकराभिरामे

द्विषतां

शोककरे

तदाऽवतीर्णे’।

वा।

वि।

२-६७।

]

]

07

[

[

ड्।

‘ईड्योऽयमीशः

समुपास्ति

शीलैराशासितः

पीतपटीं

वसानः।’

धा।

का।

२-४५।

]

]

08

[

[

२।

‘स्थेशभासपिसकसो

वरच्’

(

३-२-१७५

)

इति

वरच्

ताच्छीलिकः।

‘नेड्

वशि

कृति--’

(

७-२-८

)

इतीण्णिषेधः।

स्त्रियां

टाप्।

]

]

09

[

[

E।

‘अभीरुरवसं

स्त्रीभिः

भासुराभिरिहेश्वरः।।’

भ।

का।

७-२५।

]

]

10

[

[

F।

‘समग्रशक्तिस्समयोपयातः

प्राणेश्वरीं

प्राप्तुमियेष

शौरिः’

या।

अ।

१३-१।

गौरा-

दित्वात्

ङीप्।

]

]

11

[

[

४।

‘अन्येभ्योऽपि

दृश्यन्ते’

(

३-२-७५

)

इति

वनिपि,

स्त्रियां

‘वनो

च’

(

४-१-७

)

इति

ङीप्

रेफादेशश्च।

आत्रेयादयस्तु

व्याप्त्यर्थकादश्नुतेरौणादिके

(

५-१७

)

वरटि

धातो-

रीकारे,

टित्त्वात्

ङीपि

समर्थयन्ति।

बहुलग्रहणादीशधातोरेव

वा

वरटि

रूपमि-

त्यपि

केचित्।

]

]

12

[

पृष्ठम्००८९+

२६

]