Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ईक्षण (IkSaNa)

 
Shabda Sagara English

ईक्षण

Neuter.

(

-णं

)

1.

Sight,

seeing.

2.

An

eye.

Etymology

ईक्ष्

to

see,

ल्युट्

Affix.

Capeller Eng English

ईक्षण

neuter

look,

view,

aspect,

eye

looking

after,

caring

for

(

genetive

).

Yates English

ईक्षण

(

णं

)

1.

Neuter.

Sight

an

eye.

Spoken Sanskrit English

ईक्षण

IkSaNa

Neuter

aspect

ईक्षण

IkSaNa

Neuter

sight

ईक्षण

IkSaNa

Neuter

view

ईक्षण

IkSaNa

Neuter

caring

for

ईक्षण

IkSaNa

Neuter

aspect

sight

ईक्षण

IkSaNa

Neuter

look

ईक्षण

IkSaNa

Neuter

regarding

ईक्षण

IkSaNa

Neuter

seeing

ईक्षण

IkSaNa

Neuter

looking

after

ईक्षण

IkSaNa

Neuter

eye

Wilson English

ईक्षण

Neuter.

(

-णं

)

1

Sight,

seeing.

2

An

eye.

Etymology

ईक्ष

to

see,

ल्युट्

Affix.

Apte English

ईक्षणम्

[

īkṣaṇam

],

[

ईक्ष्-ल्युट्

]

Seeing,

beholding

Et cætera.

A

look,

sight,

aspect,

view.

An

eye

अश्रुपूर्णाकुलेक्षणम्

Bhagavadgîtâ (Bombay).

2.1.

इत्यद्रिशोभाप्रहितेक्षणेन

Raghuvamsa (Bombay).

2.27

so

अलसेक्षणा.

Regarding,

looking

after,

caring

for.

-श्रवस्

Masculine.

A

serpant

एषा

नो

नैष्ठिकी

बुद्धिः

सर्वेषामीक्षणश्रवः

Mahâbhârata (Bombay).

*

1.37.29.

Apte 1890 English

ईक्षणं

[

ईक्ष्-ल्युट्

]

1

Seeing,

beholding

&c.

2

A

look,

sight,

aspect,

view.

3

An

eye

इत्यद्रिशोभाप्रहितेक्षणेन

R.

2.

27

so

अलसेक्षणा.

4

Regarding,

looking

after,

caring

for.

Monier Williams Cologne English

ईक्षण

neuter gender.

a

look,

view,

aspect

sight,

kātyāyana-śrauta-sūtra

lāṭyāyana

kathāsaritsāgara

pañcatantra

ratnāvalī

et cetera.

regarding,

looking

after,

caring

for,

manu-smṛti

eye,

mahābhārata

rāmāyaṇa

suśruta

śakuntalā

et cetera.

Monier Williams 1872 English

ईक्षण,

अम्,

n.

a

look,

view,

aspect,

sight

re-

garding,

looking

after,

caring

for

an

eye.

Benfey English

ईक्षण

ईक्षण,

i.

e.

ईक्ष्

+

अन,

Neuter.

1.

Sight,

Kathās.

18,

300.

2.

Care,

Man.

7,

141

superintendence,

Man.

9,

11.

3.

The

eye,

Hiḍ.

3,

20.

--

Compound

अ-सित-,

Adjective.

,

Feminine.

णा,

black-eyed,

Rām.

3,

52,

40.

मदिरा-,

Feminine.

णा,

a

fascinating

woman,

Śāk.

d.

67.

Hindi Hindi

देख

Apte Hindi Hindi

ईक्षणम्

नपुंलिङ्गम्

-

ईक्ष्-ल्युट्

"देखना,

ताकना"

ईक्षणम्

नपुंलिङ्गम्

-

ईक्ष्-ल्युट्

"दृष्टि,

दृश्य"

ईक्षणम्

नपुंलिङ्गम्

-

ईक्ष्-ल्युट्

आँख

Shabdartha Kaustubha Kannada

ईक्षण

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ನೇತ್ರ

/ಕಣ್ಣು

निष्पत्तिः

ईक्ष

(

दर्शने

)

-

कर०

"ल्युट्"

(

३-३-११७

)

प्रयोगाः

"ननन्दुरानन्दजलाविलेक्षणाः"

उल्लेखाः

याद०

१४-६४

ईक्षण

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ದರ್ಶನ

/ನೋಟ

निष्पत्तिः

भावे

"ल्युट्"

(

३-३-११५

)

प्रयोगाः

"तेषां

मध्यगता

साध्वी

पत्युः

पादार्पितेक्षणा"

उल्लेखाः

कुमा०

६-११

L R Vaidya English

IkzaRa

{%

n.

%}

1.

A

look,

a

sight

2.

an

eye,

अभिमुखे

मयि

संवृतमीक्षणम्

Sak.i.,

R.ii.27.

Bhutasankhya Sanskrit

२,

अंस,

अक्षि,

अन्तक,

अम्बक,

अयन,

अश्वि,

अश्विनी,

ईक्षण,

ओष्ठ,

कर,

कर्ण,

कुच,

कुटुम्ब,

गरुत्,

गुल्फ,

चक्षु,

जङ्घा,

जानु,

दस्र,

दृश्

,

दृष्टि,

दोः,

द्वन्द्व,

द्वय,

द्वि,

ध्रुव,

नय,

नयन,

नासत्य,

नेत्र,

पक्ष,

पाणि,

बाहु,

भुज,

भुजा,

यम,

यमल,

युग,

युगल,

युग्म,

रविचन्द्रौ,

रविपुत्र,

लोचन,

श्रोत्र,

स्तन,

हस्त

Bopp Latin

ईक्षण

n.

(

r.

ईक्ष्

s.

अन

)

1

)

visus,

conspectus.

HIT.

129.

19.

2

)

oculus.

N.

11.

27.

12.

30.

16.

21.

Lanman English

īkṣaṇa,

n.

a

look

glance.

[

√īkṣ.

]

Kridanta Forms Sanskrit

ईक्ष्

(

ई꣡क्षँ॒

दर्शने

-

भ्वादिः

-

सेट्

)

ल्युट् →

ईक्षणम्

अनीयर् →

ईक्षणीयः

-

ईक्षणीया

ण्वुल् →

ईक्षकः

-

ईक्षिका

तुमुँन् →

ईक्षितुम्

तव्य →

ईक्षितव्यः

-

ईक्षितव्या

तृच् →

ईक्षिता

-

ईक्षित्री

क्त्वा →

ईक्षित्वा

ल्यप् →

प्र

ईक्ष्य

क्तवतुँ →

ईक्षितवान्

-

ईक्षितवती

क्त →

ईक्षितः

-

ईक्षिता

शानच् →

ईक्षमाणः

-

ईक्षमाणा

Amarakosha Sanskrit

ईक्षण

नपुं।

नेत्रम्

समानार्थकाः

लोचन,

नयन,

नेत्र,

ईक्षण,

चक्षुस्,

अक्षि,

दृश्,

दृष्टि,

गो

2।6।93।1।4

लोचनं

नयनं

नेत्रमीक्षणं

चक्षुरक्षिणी।

दृग्दृष्टी

चास्रु

नेत्राम्बु

रोदनं

चास्रमश्रु

च॥

अवयव

==>

नेत्रमलम्,

नेत्रकनीनिका,

अश्रुः,

अक्षिलोमन्,

नेत्रच्छदः

सम्बन्धि2

==>

अश्रुः,

नेत्रप्रान्तः

पदार्थ-विभागः

अवयवः

ईक्षण

नपुं।

वीक्षणम्

समानार्थकाः

निर्वर्णन,

निध्यान,

दर्शन,

आलोकन,

ईक्षण,

दृष्टि

3।2।31।1।5

निर्वर्णनं

तु

निध्यानं

दर्शनालोकनेक्षणम्.

प्रत्याख्यानं

निरसनं

प्रत्यादेशो

निराकृतिः॥

पदार्थ-विभागः

,

क्रिया

Kalpadruma Sanskrit

ईक्षणं,

क्लीबम्

(

ईक्ष

+

भावे,

ल्युट्

)

दर्शनम्

।(

“कृतान्धा

धनलोभान्धाः

नोपकारेक्षणक्षमाः”

।इति

कथासरित्सागरे

)

(

ईक्ष्यतेऽनेनति

करणेल्युट्

)

चक्षुः

इत्यमरः

(

“अभिमुखे

मयिसंवृतमीक्षणम्”

इति

शाकुन्तले

अङ्के

।“श्वासक्षामेक्षणा

दीना

सुनीतिर्वाक्यमब्रवीत्”

।इति

विष्णुपुराणे

११

१५

निरूपणम्

पर्य्य-वेक्षणम्

यथा,

मनुः

१४१

।“स्थापयेदासने

तस्मिन्

खिन्नःकार्य्येक्षणे

नृणाम्”

)

Vachaspatyam Sanskrit

ईक्षण

नपुंलिङ्गम्

ईक्ष--भावे

ल्युट्

दर्शने

करणे

ल्युट्

नेत्रे

।तत्र

दर्शने

“खिन्नः

कार्य्येक्षणे

नॄणाम्”

मनुः

नेत्रे

।“अभिमुखे

मयि

संवृतमीक्षणम्”

शकु०

“सदा

संरब्धनयनौसदा

चानिमेक्षणौ”

भा०

आ०

३३

अ०

“इत्यद्रिशोभाप्रहितेक्षणेन”

रघुः

Capeller German

ईक्षण

Neuter.

das

Sehen,

Erblicken,

Berücksichtigen

das

Auge.

Stchoupak French

ईक्षण-

nt.

regard.

vue,

coup

d'œil

égard,

souci

de

œil.