Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ईः (IH)

 
Apte English

ईः

[

īḥ

],

(

Masculine.

)

Name.

of

Kāmadeva,

Cupid.

Feminine.

Name.

of

Lakṣmī.

Indeclinable.

An

interjection

of

(

1

)

dejection

(

2

)

pain

(

3

)

sorrow

(

4

)

anger

(

5

)

compassion

(

6

)

perception

or

consciousness

(

7

)

calling

Compare.

also

ईरीश्वरो

भवेच्छत्रुः

पुरुषः

करुणो$रुणः

अप्रजाः

सुप्रजाः

शङ्कुर्मुकुरो

नकुलो$कुलः

Ek.

Apte 1890 English

ईः

(

m.

)

N.

of

Kāmadeva,

Cupid.

f.

N.

of

Lakṣmī.

ind.

An

interjection

of

(

1

)

dejection

(

2

)

pain

(

3

)

sorrow

(

4

)

anger

(

5

)

compassion

(

6

)

perception

or

consciousness

(

7

)

calling.

Wordnet Sanskrit

Synonyms

रुक्मिणी,

ईः,

रमा,

सिन्धुजा,

सामा,

चला,

हीरा,

चठ्चला,

वृषाकपायी,

चपला,

इन्दिरा,

लक्ष्मीः,

पदमालया,

पद्मा,

कमला,

श्रीः,

हरिप्रिया

(Noun)

कृष्णस्य

राज्ञी

वैदर्भपुत्री

च।

"रुक्मिणेः

गर्भात्

प्रद्युम्नः

जातः।"

Kalpadruma Sanskrit

ईः,

पुंलिङ्गम्

कन्दर्पः

इति

त्रिकाण्डशेषः

ईः,

स्त्रीलिङ्गम्

(

अस्य

विष्णोः

पत्नी

ङीप्

)

लक्ष्मीः

।इति

विश्वमेदिन्यौ