Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

इन्द्रियार्थः (indriyArthaH)

 
Apte Hindi Hindi

इन्द्रियार्थः

पुंलिङ्गम्

इन्द्रियम्-अर्थः

-

इन्द्रियों

के

विषय

E Bharati Sampat Sanskrit

(

पुं

)

इन्द्रियस्य

अर्थः

इन्द्रियैः

वेद्यः

विषय़ः।

‘तस्माद्यस्य

महाबाहो

निगृहीतानि

सर्वशः।

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य

प्रज्ञा

प्रतिष्ठिता’

गीता

२.३८।

‘इन्द्रियार्थसन्निकर्षोत्षन्नम्’

गौ०सू०।

Wordnet Sanskrit

Synonyms

पञ्च,

पाण्डवः,

शिवास्यम्,

इन्द्रियम्,

स्वर्गः,

व्रताग्निः,

महापापम्,

महाभूतम्,

महाकाव्यम्,

महामखः,

पुराणलक्षणम्,

अङ्गम्,

प्राणाः,

वर्गः,

इन्द्रियार्थः,

बाणः

(Noun)

एकाधिकं

चत्वारि।

"पञ्चाधिकं

पञ्च

आहत्य

दश

भवन्ति।"

Synonyms

विषयः,

इन्द्रियार्थः,

गोचरः

(Noun)

इन्द्रियग्राह्यः।

"नेत्रस्य

विषयः

रुपम्

कर्णस्य

विषयः

शब्दम्

अस्ति।"

Kalpadruma Sanskrit

इन्द्रियार्थः,

पुंलिङ्गम्

(

इन्द्रियाणामर्थः

)

इन्द्रियजन्यज्ञान-विषयः

यथा

रूपं

शब्दः

गन्धः

रसः

।स्पर्शः

तत्पर्य्यायः

विषयः

गोचरः

इत्य-मरः

(

यथा,

मनुः

१६

।“इन्द्रियार्थेषु

सर्व्वेषु

प्रसज्जेत

कामतः”

।“अपि

स्वदेहात्

किमुतेन्द्रियार्थात्यशोधनानां

हि

यशो

गरीयः”

।इति

रघुः

१४

३५

)