Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

इन्द्रियम् (indriyam)

 
Apte Hindi Hindi

इन्द्रियम्

नपुंलिङ्गम्

-

इन्द्र-घ-इय

"बल,

शक्ति"

इन्द्रियम्

नपुंलिङ्गम्

-

इन्द्र-घ-इय

शरीर

के

वह

अवयव

जिनके

द्वारा

ज्ञान

प्राप्त

किया

जाता

है

इन्द्रियम्

नपुंलिङ्गम्

-

इन्द्र-घ-इय

"शारीरिक

या

पुरुषोचित

शक्ति,

ज्ञानशक्ति"

इन्द्रियम्

नपुंलिङ्गम्

-

इन्द्र-घ-इय

वीर्य

इन्द्रियम्

नपुंलिङ्गम्

-

इन्द्र-घ-इय

पांच

की

संख्या

के

लिए

प्रतीकात्मक

अभिव्यक्ति

E Bharati Sampat Sanskrit

(

)

१.इन्द्रस्य

आत्मनो

लिङ्गम्

अनुमापकम्

२.इन्द्रेण

दृष्टं

जातम्

३.इन्द्रेण

सृष्टम्

४.इन्द्रेण

जुष्टं

सेवितम्

५.इन्द्रेण

दुर्जयम्

इन्द्र+घच्

‘इन्द्रियमिन्द्रलिङ्ग०’

५.२.९३।

१.करणम्,

साधनम्

ज्ञानेन्द्रियाणि

पञ्च,

कर्मेन्द्रियाणि

पञ्च

२.रेतः,

वीर्यम्

Wordnet Sanskrit

Synonyms

पञ्च,

पाण्डवः,

शिवास्यम्,

इन्द्रियम्,

स्वर्गः,

व्रताग्निः,

महापापम्,

महाभूतम्,

महाकाव्यम्,

महामखः,

पुराणलक्षणम्,

अङ्गम्,

प्राणाः,

वर्गः,

इन्द्रियार्थः,

बाणः

(Noun)

एकाधिकं

चत्वारि।

"पञ्चाधिकं

पञ्च

आहत्य

दश

भवन्ति।"

Synonyms

इन्द्रियम्,

हृषीकम्,

विषयि,

अक्षम्,

करणम्,

ग्रहणम्

(Noun)

ज्ञानकर्मसाधकः

शरीरस्य

अवयवः।

"नेत्रकर्णादयानि

इन्द्रियाणि

सन्ति।"

Synonyms

धनम्,

वित्तम्,

विभवः,

अर्थः,

वैभवम्,

सम्पत्तिः,

द्रविणम्,

द्रव्यम्,

राः,

रिक्थम्,

ऋक्थम्,

हिरण्यम्,

द्युम्नम्,

स्वापतेयम्,

भोग्यम्,

घसु,

स्वापतेयम्,

वसु,

द्युम्नम्,

काञ्चनम्,

लक्ष्मीः,

सम्पत्,

वृद्धिः,

श्रीः,

व्यवहार्यम्,

रैः,

भोगः,

स्वम्,

रेक्णः,

वेदः,

वरिवः,

श्वात्रम्,

रत्नम्,

रयिः,

क्षत्रम्,

भगः,

मीलुम्,

गयः,

द्युम्नः,

इन्द्रियम्,

वसु,

रायः,

राधः,

भोजनम्,

तना,

नृम्णम्,

बन्धुः,

मेधाः,

यशः,

ब्रह्म,

श्रंवः,

वृत्रम्,

वृतम्

(Noun)

सुवर्णरुप्यकादयः।

"साधु

कार्यार्थे

एव

धनस्य

वियोगः

करणीयः।"

Tamil Tamil

இந்த்3ரியம்

:

உடல்

உறுப்புகள்,

புலன்கள்,

வலிமை,

சக்தி,

ஆண்மை.