Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

इन्द्राशनः (indrAzanaH)

 
E Bharati Sampat Sanskrit

(

पुं

)

इन्द्राय

ऎश्वर्याय

अश्यते

युज्यते

भङ्गावल्कलम्

भङ्गासेवनात्

सुखम्

अनुभवन्तः

राज्यसुखम्

अपि

दृणीक्रियते

स्म

इत्यतः

एतत्

नाम

भङ्गवल्कलम्

Wordnet Sanskrit

Synonyms

रक्तिका,

रक्ति,

अरुणा,

इन्द्राशनः,

रिपुघातिनी,

वक्रशल्या,

शिखण्डिन्,

शीतपाकी,

शिखण्डी,

श्यामलकचूडा,

सौम्या,

वन्यः,

बादरम्,

कणीचि,

कक्ष्या

(Noun)

लताविशेषः।

"रक्तिकायाः

बीजाः

रक्ताः

भवन्ति।"

Synonyms

विजया,

त्रैलोक्यविजया,

भङ्गा,

इन्द्राशनः,

इन्द्रासनम्,

जया,

गञ्जा,

वीरपत्रा,

चपला,

अजया,

आनन्दा,

हर्षिणी,

मादिनी,

संविदा

(Noun)

वृक्षविशेषः,

मादकद्रव्ययुक्तः

वृक्षः

आयुर्वेदे

अस्य

वातकफापहत्वादयः

गुणाः

प्रोक्ताः।

"अधुना

शासनेन

विजयायाः

कृषिः

प्रतिबन्धिता

अस्ति।"

Synonyms

विजया,

त्रैलोक्यविजया,

भङ्गा,

इन्द्राशनः,

इन्द्रासनम्,

जया,

गञ्जा,

वीरपत्रा,

चपला,

अजया,

आनन्दा,

हर्षिणी,

मादिनी,

संविदा

(Noun)

वृक्षविशेषः,

मादकद्रव्ययुक्तः

वृक्षः

आयुर्वेदे

अस्य

वातकफापहत्वम्

आदि

गुणाः

प्रोक्ताः।

"त्रैलोक्ये

विजयप्रदेति

विजया

श्रीदेवराजप्रिया।"

Kalpadruma Sanskrit

इन्द्राशनः,

पुंलिङ्गम्

(

इन्द्रस्य

अशनः

खाद्यद्रव्यम्

)

संविदा-वृक्षः

इति

शब्दमाला

सिद्धि

इति

भाषा

।गुञ्जा

इति

हारावली

कुच

इति

भाषा

।(

“इन्द्राणिकेन्द्राशनकञ्च”

।“तथाचेन्द्राशनोत्कटैः”

।“ग्रीष्मसुन्दरमण्डूकी

जयन्तीन्द्राशनस्य

च”

इति

वैद्यकरसेन्द्रसारसंग्रहः

)