Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

इन्दुः (induH)

 
Apte English

इन्दुः

[

induḥ

],

[

उनत्ति

क्लेदयति

चन्द्रिकया

भुवनं

उन्द्-उ

आदेरिच्च

Uṇâdisūtras.

1.12

]

The

moon

दिलीप

इति

राजेन्दुरिन्दुः

क्षीरनिधाविव

Raghuvamsa (Bombay).

1.12

(

इन्दु

is

said

to

mean

in

the

Veda

a

drop

of

Soma

juice,

a

bright

drop

or

spark

सुतास

इन्दवः

Rigveda (Max Müller's Edition).

1.16.6

).

The

मृगशिरस्

Nakṣatra.

(

in

Mathematics.

)

The

number

'one'.

Camphor.

The

point

on

a

die

तेभ्यो

इन्दवो

हविषा

विधेम

Atharva-veda.

7.19.6.

Designation

of

the

अनुस्वार.

-

(

Plural.

)

The

periodical

changes

of

the

moon.

The

time

of

moon-light,

night.Comp.

-कमलम्

the

white

lotus.

कला

a

digit

of

the

moon.

(

These

are

16,

each

of

which

is

mythologically

said

to

be

devoured

by

16

deities

in

succession

).

Name.

of

several

plants

अमृता,

गुडूची,

सोम-

लता.

कलिका

Name.

of

a

plant

(

केतकी

).

a

digit

of

the

moon.

-कान्तः

the

moon-stone.

(

ता

)

night.

Name.

of

a

plant

(

केतकी

).

क्षयः

waning

or

disappearance

of

the

moon.

the

new

moon

day.

Manusmṛiti.

3.122.

-जः,

-पुत्रः

the

planet

Mercury.

(

-जा

)

Name.

of

the

river

Revā

or

Narmadā.

जनकः

the

ocean

(

the

moon

being

produced

amongst

other

jewels

at

the

churning

of

the

ocean

)

the

sage

अत्रि.

-दलः

a

digit,

crescent.-पुष्पिका

Name.

of

a

plant

(

कलिकारी

or

जांगली

).

भम्

the

sign

called

Cancer.

the

Nakṣatra

called

मृगशिरस्.-भा

a

kind

of

water-lily.

-भृत्,

-शेखरः,

-मौलिः

'the

moon-crested

god,

epithets

of

Śiva.

मणिः

the

moon-stone.

a

pearl.

-मुखी

A

lotus-creeper.-मण्डलम्

the

orb

or

disc

of

the

moon.

-रत्नम्

a

pearl.

ले

(

रे

)

खा

a

digit

of

the

moon.

Name.

of

several

plants,

especially,

plant

Flacourtia

Sapida.

Its

seed

is

much

used

by

women

as

a

detergent

to

their

oiled

hair

(

Marâṭhî.

बांवच्या

).

Ligusticum

Ajwaen

(

Marâṭhî.

ओंवा

).

see

इन्दुकला.

-लोकः

the

world

of

the

moon.

-लोहकम्,

लौहम्

silver.

-वदना

A

moon-faced

lady.

Name.

of

a

metre

see

Appendix.

-वल्ली

The

Soma

plant.

-वारः

a

kind

of

yoga

in

Astrology.

-वासरः

Monday.

-व्रतम्

a

religious

observance

depending

on

the

age

of

the

moon.

It

consists

in

diminishing

the

quantity

of

food

by

a

certain

portion

daily,

for

a

fortnight

or

a

month

Compare.

चान्द्रायण.

इन्दुव्रतसहस्रं

तु

यश्चरेत्कायशोधनम्

Mahâbhârata (Bombay).

*

13.26.39.-शफरिन्

A

tree,

Bauhinia

tomentosa

(

Marâṭhî.

आपटा

)-सुतः

or

-सूनुः

Name.

of

the

planet

Mercury.

Apte Hindi Hindi

इन्दुः

पुंलिङ्गम्

-

"उनत्ति

क्लेदयति

चन्द्रिकया

भुवनम्,

उन्द्-उ

आदेरिच्च"

चंन्द्रमा

इन्दुः

पुंलिङ्गम्

-

"उनत्ति

क्लेदयति

चन्द्रिकया

भुवनम्,

उन्द्-उ

आदेरिच्च"

(

गणित

में

)

'एक'

की

संख्या

इन्दुः

पुंलिङ्गम्

-

"उनत्ति

क्लेदयति

चन्द्रिकया

भुवनम्,

उन्द्-उ

आदेरिच्च"

कपूर

इन्दुः

पुंलिङ्गम्

-

"उन्द्+

उ,

औदेरिच्च"

चन्द्रमा

इन्दुः

पुंलिङ्गम्

-

"उन्द्+

उ,

औदेरिच्च"

अनुस्वार

की

परिभाषा

E Bharati Sampat Sanskrit

(

पुं

)

इनत्ति

क्लेदयति

भुवं

चन्द्रिकया

इन्दी(

क्लेदने

)+उः।

‘उन्देरिच्चादेः’

उ०१.१२,

आदेः

इत्

१.चन्द्रः।

‘दिलीप

इति

राजेन्दुरिन्दुः

क्षीरनिधाविव’

रघुः

१.१२।

‘इन्दुरिन्दुरिव

श्रीमानित्यादौ

तदनन्वयः’

चन्द्रा०।

२.कर्पूरः।

३.मृगशीर्षनक्षत्रम्

‘दिवार्ककिरणैर्जुष्टं

स्पृष्टमिन्दुकरैर्निशि’

वैद्यकद्व्यगुणाः।

४.गणिते

एकसङ्ख्या,

एकसङ्ख्यायुक्तः।

Wordnet Sanskrit

Synonyms

सोमः,

चन्द्रः,

शशाङ्कः,

इन्दुः,

मयङ्कः,

कलानिधिः,

कलानाथः,

कलाधरः,

हिमांशुः,

चन्द्रमाः,

कुमुदबान्धवः,

विधुः,

सुधांशुः,

शुभ्रांशुः,

ओषधीशः,

निशापतिः,

अब्जः,

जैवातृकः,

सोमः,

ग्लौः,

मृगाङ्कः,

द्विजराजः,

शशधरः,

नक्षत्रेशः,

क्षपाकरः,

दोषाकरः,

निशीथिनीनाथः,

शर्वरीशः,

एणाङ्कः,

शीतरश्मिः,

समुद्रनवनीतः,

सारसः,

श्वेतवाहनः,

नक्षत्रनामिः,

उडुपः,

सुधासूतिः,

तिथिप्रणीः,

अमतिः,

चन्दिरः,

चित्राटीरः,

पक्षधरः,

रोहिणीशः,

अत्रिनेत्रजः,

पक्षजः,

सिन्धुजन्मा,

दशाश्वः,

माः,

तारापीडः,

निशामणिः,

मृगलाञ्छनः,

दर्शविपत्,

छायामृगधरः,

ग्रहनेमिः,

दाक्षायणीपति,

लक्ष्मीसहजः,

सुधाकरः,

सुधाधारः,

शीतभानुः,

तमोहरः,

तुशारकिरणः,

परिः,

हिमद्युतिः,

द्विजपतिः,

विश्वप्सा,

अमृतदीधितिः,

हरिणाङ्कः,

रोहिणीपतिः,

सिन्धुनन्दनः,

तमोनुत्,

एणतिलकः,

कुमुदेशः,

क्षीरोदनन्दनः,

कान्तः,

कलावान्,

यामिनीजतिः,

सिज्रः,

मृगपिप्लुः,

सुधानिधिः,

तुङ्गी,

पक्षजन्मा,

अब्धीनवनीतकः,

पीयूषमहाः,

शीतमरीचिः,

शीतलः,

त्रिनेत्रचूडामणिः,

अत्रिनेत्रभूः,

सुधाङ्गः,

परिज्ञाः,

सुधाङ्गः,

वलक्षगुः,

तुङ्गीपतिः,

यज्वनाम्पतिः,

पर्व्वधिः,

क्लेदुः,

जयन्तः,

तपसः,

खचमसः,

विकसः,

दशवाजी,

श्वेतवाजी,

अमृतसूः,

कौमुदीपतिः,

कुमुदिनीपतिः,

भूपतिः,

दक्षजापतिः,

ओषधीपतिः,

कलाभृत्,

शशभृत्,

एणभृत्,

छायाभृत्,

अत्रिदृग्जः,

निशारत्नम्,

निशाकरः,

अमृतः,

श्वेतद्युतिः

(Noun)

देवताविशेषः

"पतितं

सोममालोक्य

ब्रह्मा

लोकपितामहः[

श.क

]"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Tamil Tamil

இந்து3:

:

சந்திரன்,

ஒன்று

என்னும்

எண்,

கர்ப்பூரம்.

Kalpadruma Sanskrit

इन्दुः,

पुंलिङ्गम्

(

उनत्ति

अमृतधारया

भुवं

क्लिन्नां

करोतिइति

उन्द

+

+

आदेरिच्च

)

चन्द्रः

।(

“दिलीप

इति

राजेन्दरिन्दुः

क्षीरनिधाविव”

।इति

रघुः

१२

)

कर्पूरः

इत्यमरः

(

चन्द्रसमसंख्यः

एकसंख्यायुक्तः

मृगशिरानक्षत्रम्

“दिवार्ककिरणैर्जष्टं

स्पष्टमिन्दुकरैर्निशि”

।इति

वैद्यकद्रव्यगुणः

)