Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

इन्दिरा (indirA)

 
Shabda Sagara English

इन्दिरा

Feminine.

(

-रा

)

A

name

of

LAKSHMI,

the

wife

of

VISHNU.

Etymology

इदि

as

above,

and

रा

who

gives.

Yates English

इन्दिरा

(

रा

)

1.

Feminine.

Lakshmī.

Wilson English

इन्दिरा

Feminine.

(

-रा

)

A

name

of

LAKṢMĪ,

the

wife

of

VIṢṆU.

Etymology

इदि

as

above,

and

रा

who

gives.

Apte English

इन्दिरा

[

indirā

],

[

इन्द्-किरच्

]

Name.

of

Lakṣmi,

wife

of

Viṣṇu.

Compound.

-आलयम्

'abode

of

Indirā',

the

blue

lotus.-मन्दिरः

an

epithet

of

Viṣṇu.

(

-रम्

)

the

blue

lotus.

Apte 1890 English

इंदिरा

[

इंद्-किरच्

]

N.

of

Lakṣmī,

wife

of

Viṣṇu.

Comp.

आलयं

‘abode

of

Indirā,

the

blue

lotus.

मंदिरः

an

epithet

of

Viṣṇu.

(

रं

)

the

blue

lotus.

Monier Williams Cologne English

इन्दिरा

feminine.

nalopākhyāna

of

Lakṣmī,

wife

of

Viṣṇu,

kathāsaritsāgara

bhāgavata-purāṇa

beauty,

splendour.

Monier Williams 1872 English

इन्दिरा

इन्दिरा,

f.

epithet

of

Lakṣmī,

wife

of

Viṣṇu.

—इन्दिरा-मन्दिर,

अस्,

m.

epithet

of

Viṣṇu.

—इन्दिरालय

(

°रा-आल्°

),

अम्,

n.

(

lit.

‘the

abode

of

इन्दिरा

or

Lakṣmī’

),

the

blue

lotus,

Nym-

phæa

Stellata

and

Cyanea.

(

The

goddess

इन्दिरा

issued

at

the

creation

from

the

petals

of

the

flower.

)

—इन्दिरा-वर,

अम्,

n.

=

preceding.

Macdonell English

इन्दिरा

indirā,

Feminine.

epithet

of

Lakṣmī.

Apte Hindi Hindi

इन्दिरा

स्त्रीलिङ्गम्

-

इन्द्-किरच्

"लक्ष्मी,

विष्णु

की

पत्नी"

Shabdartha Kaustubha Kannada

इन्दिरा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಲಕ್ಷ್ಮೀ

निष्पत्तिः

इदि

(

परमैश्वर्ये

)

-

"किरच्"

बाहु०

"टाप्"

इन्दिरा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಶೋಭೆ

/ಕಾಂತಿ

प्रयोगाः

"निशि

निःसरदिन्दिरं

कथं

तुलयामः

कलयापि

पङ्कजम्"

उल्लेखाः

भा०

वि०

L R Vaidya English

indirA

{%

f.

%}

An

epithet

of

Lakshmī,

wife

of

Vishṇu.

E Bharati Sampat Sanskrit

(

स्त्री

)

इदि(

परश्वर्ये

)+किरच्+टाप्(

बाहु०

)।

१.लक्ष्मीः।

‘इन्दिता

लोकमाता

मा

रमा

मङ्गलदेवता’

अमरः।

२.कान्तिः,

शोभा

‘निशि

निस्सरदिन्दिरं

कथं

तुलयामः।

कलयति

पङ्कजम्’

भामि०वि०।

Bopp Latin

इन्दिरा

f.

(

r.

इन्द्

s.

इर

in

fem.

)

nomen

deae

Lakshmiae.

AM.

Schmidt Nachtrage zum Sanskrit Worterbuch German

इन्दिरा

auch:

Pracht,

Schönheit.

Am

Ende

eines

adj.

Komp.

Bhām.

V.

2,

160.

Wordnet Sanskrit

Synonyms

रुक्मिणी,

ईः,

रमा,

सिन्धुजा,

सामा,

चला,

हीरा,

चठ्चला,

वृषाकपायी,

चपला,

इन्दिरा,

लक्ष्मीः,

पदमालया,

पद्मा,

कमला,

श्रीः,

हरिप्रिया

(Noun)

कृष्णस्य

राज्ञी

वैदर्भपुत्री

च।

"रुक्मिणेः

गर्भात्

प्रद्युम्नः

जातः।"

Synonyms

शोभा,

सौन्दर्यम्,

कान्तिः,

दीप्तिः,

रमणीयता,

छवि,

छटा,

सौन्दर्य,

सौंदर्य,

कांति,

कान्ति,

दीप्ति,

रमणीयता,

बहार,

सुन्दरता,

इन्दिरा

(Noun)

शोभनस्य

अवस्था

भावो

वा।

"सूर्यास्तकाले

आकाशस्य

शोभा

वर्धते।"

Synonyms

लक्ष्मीः,

रमा,

कमला,

नारायणी,

पद्महस्ता,

श्रीः,

विष्णुप्रिया,

मा,

माया,

हरिप्रिया,

पद्मा,

पद्मालया,

भार्गवी,

चञ्चला,

इन्दिरा,

अब्जवाहना,

अब्जा,

अब्धिजा,

अम्बुजासना,

अमला,

ईश्वरी,

देवश्री,

पद्ममालिनी,

पद्मगुणा,

पिङ्गला,

मङ्गला,

श्रिया,

श्रीप्रदा,

सिन्धुजा,

जगन्मयी,

अमला,

वरवर्णिनी,

वृषाकपायी,

सिन्धुकन्या,

सिन्धुसुता,

जलधिजा,

क्षीरसागरसुता,

दुग्धाब्धितनया,

क्षीरसागरकन्यका,

क्षीरोदतनया,

लोकजननी,

लोकमाता

(Noun)

धनस्य

अधिष्ठात्री

देवता

या

विष्णुपत्नी

अस्ति

इति

मन्यते।

"धनप्राप्त्यर्थे

जनाः

लक्ष्मीं

पूजयन्ति।"

Tamil Tamil

இந்தி3ரா

:

இலக்குமி

தேவி.

Amarakosha Sanskrit

इन्दिरा

स्त्री।

लक्ष्मी

समानार्थकाः

लक्ष्मी,

पद्मालया,

पद्मा,

कमला,

श्री,

हरिप्रिया,

इन्दिरा,

लोकमातृ,

मा,

क्षीरोदतनया,

रमा,

भार्गवी,

लोकजननी,

क्षीरसागरकन्यका,

वृषाकपायी

1।1।27।3।1

ब्रह्मसूर्विश्वकेतुः

स्यादनिरुद्ध

उषापतिः।

लक्ष्मीः

पद्मालया

पद्मा

कमला

श्रीर्हरिप्रिया।

इन्दिरा

लोकमाता

मा

क्षीरोदतनया

रमा।

भार्गवी

लोकजननी

क्षीरसागरकन्यका॥

पति

==>

विष्णुः

पदार्थ-विभागः

,

द्रव्यम्,

आत्मा,

देवता

Kalpadruma Sanskrit

इन्दिरा,

स्त्रीलिङ्गम्

(

इन्द

+

किरच

+

टाप्

)

लक्ष्मीः

।इति

जटाधरः

त्रिकाण्डशेषश्च

(

“मन्दं

मन्दंमन्दिरादिन्दिरेव”

इति

भामिनीविलासे

)शोभा

कान्तिः

यथा,

“निशि

निःसरदिन्दिरंकथं

तुलयामः

कलयापि

पङ्कजम्”

इति

भामि-नीविलासे

)

Vachaspatyam Sanskrit

इन्दिरा

स्त्री

इदि--किरच्

लक्ष्म्याम्

“इन्दिरा

लोकमाता

चलक्ष्मीस्तवः

KridantaRupaMala Sanskrit

1

{@“इदि

परमैश्वर्ये”@}

2

परमैश्वर्यम्

=

परमेश्वरक्रिया-इति

क्षीरस्वामी।

इन्दकः-दिका,

इन्दकः-दिका,

3

इन्दिदिषकः-षिका

इन्दिता-ती,

इन्दयिता-त्री,

इन्दिदिषिता-त्री

इन्दन्-न्ती,

इन्दयन्-न्ती,

इन्दिदिषन्-न्ती

इन्दिष्यन्-न्ती-ती,

इन्दयिष्यन्-न्ती-ती,

इन्दिदिषिष्यन्-न्ती-ती

--

इन्दयमानः,

इन्दयिष्यमाणः

--

इन्-इन्दौ-इन्दः

--

--

इन्दितम्-तः-तवान्,

इन्दितः,

इन्दिदिषितः-तवान्

इन्दः,

इन्दः,

इन्दिदिषुः,

इन्दिदयिषुः

4

5

इन्द्रः-इन्द्राणी,

6

इन्दिरा

--

इन्दितव्यम्,

इन्दयितव्यम्,

इन्दिदिषितव्यम्

इन्दनीयम्,

इन्दनीयम्,

इन्दिदिषणीयम्

इन्द्यम्,

इन्द्यम्,

इन्दिदिष्यम्

ईषदिन्दः,

दुरिन्दः,

स्विन्दः

--

इन्द्यमानः,

इन्द्यमानः,

इन्दिदिष्यमाणः

इन्दः,

इन्दः,

इन्दिदिषः

इन्दितुम्,

इन्दयितुम्,

इन्दिदिषितुम्

7

इन्दा,

इन्दना,

इन्दिदिषा

इन्दनम्,

इन्दनम्,

इन्दिदिषणम्

इन्दित्वा,

इन्दयित्वा,

इन्दिदिषित्वा

समिन्द्य,

समिन्द्य,

इमिन्दिदिष्य

इन्दम्

२,

इन्दित्वा

२,

इन्दम्

२,

इन्दयित्वा

२,

इन्दिदिषम्

इन्दिदिषित्वा

२,

प्रासङ्गिक्यः

01

(

६९

)

02

(

१-भ्वादिः-६३-अक।

से।

पर।

)

03

[

[

२।

‘न

न्द्राः

संयोगादयः’

(

६-१-३

)

इति

नकारस्य

द्वित्वनिषेधः।

]

]

04

[

[

आ।

‘अतर्दकास्त्वद्य

विकर्दमाशयाः

प्रखर्दवृत्तैरसमन्तितान्तिकाः।

श्रुतान्दुकैः

चितगजेन्द्ररोधिनः

तुष्यन्तु

सन्तो

गुणबिन्दुलोलुपाः।।’

धा।

का।

१-९।

]

]

05

[

[

३।

औणादिके

(

द।

उ।

८-४६

)

रन्

प्रत्यये

रूपम्।

स्त्रियां

पुंयोगे

‘इन्द्रवरुण-’

(

४-१-४९

)

इत्यादिना

ङीष्,

तत्संनियोगेनानुगागमश्च

भवति।

]

]

06

[

[

४।

औणादिके

किरच्

प्रत्यये

रूपम्।

]

]

07

[

पृष्ठम्००७२+

३७

]

Burnouf French

इन्दिरा

इन्दिरा

feminine

(

इन्द्

)

ép.

de

Lakṣmī.

इन्दिरालय

masculine

(

आलय

)

le

séjour

de

Lakṣmī,

c-à-d.

le

lotus,

est

née

cette

déesse.

इन्दिरावर,

इन्दिवर

et

इन्दीवर

neuter

le

lotus

bleu,

aimé

de

Lakṣmī.

Stchoupak French

इन्दिरा-

Feminine.

Lakṣmī

-अ-

ifc.

a.

qui

possède

une

beauté.