Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

आसारः (AsAraH)

 
Apte English

आसारः

[

āsārḥ

],

[

आ-सृ-घञ्

]

A

hard

or

sharp-driving

shower

(

of

anything

)

आसारसिक्तक्षितिबाष्पयोगात्

Raghuvamsa (Bombay).

13.29

Meghadūta (Bombay).

17

पुष्पासारैः

43

so

तुहिन˚,

रुधिर˚

Et cætera.

बाष्पासारा

Mâlavikâgnimitra (Bombay).

3.2

flooded

or

suffused

with

tears

धारासारैर्वृष्टिर्बभूव

Hitopadesa (Nirṇaya Ságara Edition).

3

it

rained

in

torrents.

Surrounding

an

enemy.

Attack,

incursion.

The

army

of

an

ally

or

king

(

whose

dominions

are

separated

by

other

intervening

states

)

पार्ष्णिग्राहासरौ

अन्तःकोपं

आटविकं

वा

समुत्थापयितुकामः

Kau.

Atmanepada.

1.16.

Provision,

food

अज्ञानविविधासारतोय-

शस्यो

व्रजेत्तु

यः

Panchatantra (Bombay).

3.41,

51.

Apte 1890 English

आसारः

[

आ-सृ-घञ्

]

1

A

hard

or

sharp-driving

shower

(

of

anything

)

आसारसिक्तक्षितिबाष्पयोगात्

R.

13.

29

Me.

17

पुष्पासारैः

43

so

तुहिन°,

रुधिर°

&c.

बाष्पासारा

M.

3.

20

flooded

or

suffused

with

tears

धारासारैर्वृष्टिर्बभूव

H.

3

it

rained

in

torrents.

2

Surrounding

an

enemy.

3

Attack,

incursion.

4

The

army

of

an

ally

or

king

(

whose

dominions

are

separated

by

other

intervening

states

).

5

Provision,

food

Pt.

3.

41,

51.

Apte Hindi Hindi

आसारः

पुंलिङ्गम्

-

आ+सृ+घञ्

मूसलाधार

बौछार

आसारः

पुंलिङ्गम्

-

आ+सृ+घञ्

शत्रु

का

घेरा

डालना

आसारः

पुंलिङ्गम्

-

आ+सृ+घञ्

"आक्रमण,

अचानक

हमला"

आसारः

पुंलिङ्गम्

-

आ+सृ+घञ्

अपने

किसी

मित्र

राजा

की

सेना

आसारः

पुंलिङ्गम्

-

आ+सृ+घञ्

"रसद,

आहार"

E Bharati Sampat Sanskrit

(

पुं

)

आ+सृ(

गतौ

)+घञ्

‘भावे’

३.३.१८।

१.महती

वृष्टिः।

२.जलधारा

३.व्याप्तिः।

४.सैन्यव्याप्तिः।

५.मित्रसैन्यम्

६.द्वादशराजतरः।

Wordnet Sanskrit

Synonyms

आसारः

(Noun)

यद्

आक्रमणं

शत्रुं

परिश्रित्वा

क्रियते।

"अभिमन्युः

आसारे

उपहतः।"

Synonyms

आसारः,

धारासम्पातः,

वेगवृष्टिः

(Noun)

अतिवेगेन

जायमाना

वृष्टिः।

"घण्टाद्वयात्मकेन

आसारेण

नगरे

सर्वत्र

जलप्लावनं

जातम्।"

Synonyms

आसारः,

धारासम्पातः,

वेगवृष्टिः

undefined

Synonyms

आसारः,

धारासम्पातः,

वेगवृष्टिः

(Noun)

""

Synonyms

वृष्टिः,

वर्षः,

आसारः,

धारासम्पातः,

धारासारः

(Noun)

केषामपि

वस्त्वादीनां

वर्षणम्।

"भक्तैः

महात्मनि

पुष्पाणां

वृष्टिः

कृता।"

Kalpadruma Sanskrit

आसारः,

पुंलिङ्गम्

(

आङ्

+

सृ

+

घञ्

)

धारासपातः

।वेगवृष्टिः

(

मेघदूते,

“त्वामासारप्रशमितवनोप-प्लवं

साधु

मूर्द्ध्ना”

प्रसरणम्

सैन्यानां

सर्व्वतोव्याप्तिः

इत्यमरः

(

यथा

पञ्चतन्त्रे

४९

।“तस्मात्

दुर्गं

दृढं

कृत्वा

सुभटासारसंयुतं”

)सुहृद्बलम्

इति

मेदिनी

(

यथा

पञ्चतन्त्रे

२९

।“अज्ञातवीवधासारतोयशस्यो

व्रजेत्तु

यः”

)

KridantaRupaMala Sanskrit

1

{@“सृ

गतौ”@}

2

अयं

धातुः

अर्थभेदेन

अकर्मकः

सकर्मकोऽपि

दृश्यते।

‘गतौ

ससर्ति

सरति

श्लुशपोर्धावति

क्वचित्।’

3

इति

देवः।

सारकः-रिका,

सारकः-रिका,

4

सिसीर्षकः-र्षिका,

5

सेस्रीयकः-यिका

सर्त्ता-त्री,

सारयिता-त्री,

सिसीर्षिता-त्री,

सेस्रीयिता-त्री

इत्यादिकानि

रूपाणि

सर्वाण्यपि

जौहोत्यादिकपिपर्त्तिवत्

6

ज्ञेयानि।

7

धावन्-सरन्-न्ती,

8

सरकः,

अति9सारकी,

10

सूर्यः,

11

पुरःसरः-अग्रतःसरः-

12

अग्रेसरः,

13

14

पूर्वसरः,

15

परिसारी,

16

विसारी,

17

अनुसारी,

18

प्रसारी,

19

उदासारी,

प्रत्यासारी,

20

सरणः,

21

सृमरः

22,

सारणा,

सारणी,

23

सृत्वरः-

24

सृत्वरी,

25

चन्दनसारः,

अतीसारः,

विसारः,

26

उपसरो

गवाम्,

27

उपसर्या

28

गौः,

29

आसारः,

30

सारः,

प्रसारः,

31

संसारः,

32

परिसर्या,

33

सस्रिः

34

णथिन्प्रत्यये

रूपमेवम्।

णित्त्वात्

उपधावृद्धिः।

]

]

सारथिः,

35

इति

कप्रत्ययः।

किच्च

भवति।

सृकः

=

वायुः।

]

]

सृकः,

36

सरण्डः,

37

सृणीकः,

38

सृमाकुः,

39

सरीमा,

40

अप्सरसः,

41

सरित्,

42

सरणिः,

43

सरट्,

सरटः,

44

सरयुः-सरयूः,

इत्यादिकानि

रूपाणि

अस्य

धातोः

विशेषेण

भवन्तीति

ज्ञेयम्।

प्रासङ्गिक्यः

01

(

१९१३

)

02

(

१-भ्वादिः-९३५।

सक।

अनि।

पर।

)

03

(

श्लो।

३०

)

04

[

[

१।

सन्नन्ते

‘अज्झनगमां

सनि,

(

६-४-१६

)

इति

दीर्घे

‘सन्यतः’

(

७-४-७९

)

इतीत्वे

रपरत्वे,

‘हलि

च’

(

८-२-७७

)

इति

दीर्घे,

द्विर्वचने

रूपमेवम्।

]

]

05

[

[

२।

यङन्ते

‘रीङ्

ऋतः’

(

७-४-२७

)

इति

रीङादेशे

रूपमेवम्।

]

]

06

(

१०४४

)

07

[

[

३।

शतरि

‘पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्ति--’

(

७-३-७८

)

इत्यादिना

प्रकृतेः

धाबादेशे

धावन्

इति

भवति।

‘सर्त्तेः

वेगितायां

गतौ

धावादेशमिच्छन्ति।

अन्यत्र

सरति

अनुसरतीत्येव

भवति’

इति

काशिका

(

७-३-७८

)।

तेन

अनु-

सरन्-सरन्

इत्यप्यर्थविशेषे

साधुरेव।

]

]

08

[

[

४।

‘सृल्वः

समभिहारे

धुन्’

(

३-१-१४९

)

इति

वुन्प्रत्यये

रूपमेवम्।

साधु

सरतीति

सरकः।

सरकः

पानपात्रमिति

केचित्।

]

]

09

(

ती

)

10

[

[

५।

‘राजसूयसूर्य--’

(

३-१-११४

)

इति

क्यपि

उत्वे

रूपम्।

अथवा

सुवते

रुडागमे

रूपमेवम्।

]

]

11

[

[

६।

पुरः

सरतीति

‘पुरोऽग्रतोऽग्रेषु

सर्त्तेः’

(

३-२-१८

)

इति

टप्रत्यये

रूपम्।

एवं

अग्रतःसरः,

अग्रेसरः

इत्यादौ।

‘तत्पुरुषे

कृति--’

(

६-३-१४

)

इति

सप्तम्या

अलुक्।

अत्र

न्यासकारात्रेयाभ्याम्

‘अग्रे

इत्येकारान्तत्वं

निपातनात्’

इत्युक्तम्।

‘अग्रस्सरति,

अग्रेण

सरतीत्यादावपि

एकारान्तत्वं

फलम्’

इति

च।

एवं

हि

‘सवरुणावरुणाग्रसरं

रुचा’

‘आयोधनाग्रसरतां

त्वयि

वीर

जाते’

इत्यादयः

प्रयोगाश्चिन्त्याः

स्युः।

]

]

12

[

[

B।

‘अग्रेसरो

जघन्यानां

मा

भूः

पूर्वसरो

मम।।’

भ।

का।

५-९७।

]

]

13

[

पृष्ठम्१३७७+

३२

]

14

[

[

१।

पूर्वः

सरतीति

कर्तृवाचिनि

पूर्वशब्दे

उपपदे

‘पूर्वे

कर्तरि’

(

३-२-१९

)

इति

टप्रत्ययो

भवति।

पूर्वं

देशं

सरतीति

पूर्वसारः।

अत्र

कर्तृभिन्नार्थे

अण्।

]

]

15

[

[

२।

‘संपृचानुरुध…

सृ--’

(

३-२-१४२

)

इत्यादिना

तच्छीलादिषु

कर्तृषु

घिनुण्प्रत्ययो

भवति।

तेन

रूपमेवम्।

]

]

16

[

[

३।

विसरतीति

=

विसारी।

णिनिप्रत्ययः।

‘विसारिणो

मत्स्ये’

(

५-४-१६

)

इति

स्वार्थेऽण्प्रत्यये

रूपम्।

अणन्तस्यैव

प्रयोगः।

]

]

17

[

[

आ।

‘पतत्यधो

धाम

विसारि

सर्वतः

किमेतदित्याकुलमीक्षितं

जनैः।।’

शि।

व।

७-२।

]

]

18

[

[

४।

प्रशब्द

उपपदे

‘प्रे

लपसृ--’

(

३-२-१४५

)

इति

घिनुण्प्रत्ययः।

]

]

19

[

[

५।

‘उत्प्रतिभ्यामाङि

सर्त्तेः--’

(

वा।

३-२-७८

)

इति

णिनिप्रत्यये

रूपमेवम्।

एवं

प्रत्यासारी

इत्यादावपि।

]

]

20

[

[

६।

‘जुचङ्क्रम्यदन्द्रम्यसृ--’

(

३-२-१५०

)

इति

तच्छीलादिषु

कर्तृषु

युच्प्रत्ययः।

]

]

21

[

[

७।

‘सृघस्यदः

क्मरच्’

(

३-२-१६०

)

इति

तच्छीलादिषु

कर्तृषु

क्मरच्प्रत्यये

रूपमेवम्।

]

]

22

[

[

B।

‘सृमरोऽभङ्गुरप्रज्ञो

गृहीत्वा

भासुरं

धनुः।’

भ।

का।

७-२२।

]

]

23

[

[

८।

‘इण्नशिजिसर्त्तिभ्यः--’

(

३-२-१६३

)

इति

तच्छीलादिषु

कर्तृषु

क्वरप्प्रत्ययः।

‘टिड्ढाणञ्--’

(

४-१-१५

)

इति

ङीपि

सृत्वरी

इति

रूपम्।

]

]

24

[

[

C।

‘कीर्ति

मनस्तापहृतं

विसृत्वरीं…।’

वा।

वि।

१-४७।

]

]

25

[

[

९।

‘सृ

स्थिरे’

(

३-३-१७

)

इति

स्थिरे

कर्तरि

घञ्प्रत्ययः।

‘स्थिर

इति

कालान्तरस्थायी

पदार्थ

उच्यते।

चिरं

तिष्ठन्

कालान्तरं

सरतीति

धात्वर्थस्य

कर्त्ता’

इति

काशिकायाम्

(

३-३-१७

)।

अतीसारः

इत्यत्र

‘व्याधिमत्स्य-

बलेष्विति

वक्तव्यम्’

(

वा।

३-३-१७

)

इति

घञ्।

‘उपसर्गस्य

घञि--’

(

६-३-१२२

)

इति

दीर्घश्च।

अतीसारः

=

व्याधिः।

विविधं

सरतीति

विसारो

=

मत्स्यः।

सारो

बलम्।

खदिरं

सारयतीति

खदिरसारः

\n\n

अन्तर्भावितण्यर्थोऽत्रायम्

धातुः

इति

भाष्ये

(

३-३-१७

)

स्पष्टम्।

]

]

26

[

[

१०।

‘प्रजने

सर्त्तेः’

(

३-३-७१

)

इत्यप्प्रत्ययः।

उपसरो

गवाम्

=

प्रथमं

स्त्रीगवीषु

पुंगवानां

गर्भाधानाय

नियोजनम्

उपसरणमुच्यते।

]

]

27

[

[

११।

‘उपसर्या

काल्या

प्रजने’

(

३-१-१०४

)

इत्युपपूर्वात्

यत्प्रत्ययान्तो

निपात्यते।

]

]

28

[

[

ड्।

‘वृषो

यथोपसर्याया

गोष्ठे

गोदण्डताडितः।।’

भ।

का।

६-५३।

]

]

29

[

[

१२।

‘पुंसि

संज्ञायां

घः

प्रायेण’

(

३-३-११८

)

इति

करणाधिकरणयोर्घप्रत्ययः।

]

]

30

[

[

१३।

‘भावे’

(

३-३-१८

)

\n\n

‘अकर्तरि

कारके

संज्ञायाम्’

(

३-३-१९

)

इति

भावे

वाच्ये,

कर्मवर्जिते

कारके

संज्ञायां

विषये

घञ्प्रत्यये

रूपमेवम्।

एवं

प्रसारः,

संसारः

इत्यादिषु

ज्ञेयम्।

]

]

31

[

पृष्ठम्१३७८+

२९

]

32

[

[

१।

परितः

सरणं

परिसर्या।

‘इच्छा’

(

३-३-१०१

)

इत्यत्र

‘परिचर्यापरिसर्या--’

(

वा।

३-३-१०१

)

इति

स्त्रियां

भावे

शे

यकि

टापि

रूपमेवम्।

गुणोऽपि

निपात्यते।

]

]

33

[

[

२।

‘भाषायां

धाञ्कृञ्सृ--’

(

वा।

३-२-१७१

)

इति

तच्छीलादिषु

कर्तृषु

किकिनौ,

लिड्वद्भावात्

द्विर्वचनं

च।

]

]

34

[

[

३।

औणादिके

[

द।

उ।

१-४३

]

35

[

[

४।

‘सृवृ--’

[

द।

उ।

३-१९

]

36

[

[

५।

औणादिके

(

द।

उ।

५-९

)

अण्डन्प्रत्यये

रूपमेवम्।

सरण्डः

=

वायुः,

भूतसंघातश्च।

]

]

37

[

[

६।

औणादिके

(

द।

उ।

३-४२

)

ईकन्प्रत्यये

नुगागमे

रूपमेवम्।

किच्च

भवति।

सृणीकः

=

वायुः।

]

]

38

[

[

७।

औणादिके

(

द।

उ।

१-१५१

)

काकुप्रत्यये

मुगागमे

रूपम्।

सृमाकुः

=

मृगजातिः।

]

]

39

[

[

८।

‘हृभृधृसृ--’

(

द।

उ।

६-७६

)

इति

ईमनिन्प्रत्ययः

च्छन्दसि

विषये।

सरीमा

=

कालः।

]

]

40

[

[

९।

अप्छब्द

उपपदे

धातोः

असुन्प्रत्यये

(

द।

उ।

९-१०१

)

रूपमेवम्।

अद्भ्यः

सृता

इत्यप्सरसः

=

देवयोषितः।

]

]

41

[

[

१०।

‘हृसृ--’

(

द।

उ।

६-३

)

इति

इतिप्रत्यये

रूपम्।

]

]

42

[

[

११।

‘अर्त्तिसृ--’

(

द।

उ।

१-२

)

इत्यनिप्रत्यये

णत्वे

रूपमेवम्।

सरणिः

=

ईषद्गतिः

पन्थाः।

]

]

43

[

[

१२।

औणादिके

(

द।

उ।

५-१०

)

अडिप्रत्यये

रूपम्।

]

]

44

[

[

१३।

औणादिके

(

द।

उ।

१-१३६

)

अयुप्रत्यये

रूपम्,

सरति

सिसर्ति

वा

सरयुः

=

नदी

वायुर्वा।

सरयूः

=

इति

दीर्घान्तोऽपि।

]

]