Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

आश्रयाशः (AzrayAzaH)

 
Apte Hindi Hindi

आश्रयाशः

वि*

आश्रयः-आशः

-

संपर्क

में

आने

वाली

वस्तुओं

का

उपभोग

करने

वाला

E Bharati Sampat Sanskrit

(

पुं

)

आश्रयम्

अश्नाति

नाशयति

आश्रय+अश(

भोजने

)+अण्

‘कर्मण्यण्’

३.२.१।

१.अग्निः।

२.कृत्तिकानक्षत्रम्

३.चित्रामूलम्

(

वि

)

४.आश्रयनाशकः।

५.सहायकनाशः।

Wordnet Sanskrit

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Kalpadruma Sanskrit

आश्रयाशः,

पुंलिङ्गम्

(

आश्रयमाधारमपि

अश्नाति

यःआश्रय

+

अश्

+

कर्म्मणि

उपपदे

अण्

)

अग्निः

।(

यथा,

हितोपदेशे

।“दुर्वृत्तः

क्रियते

धूर्त्तैः

श्रीमानात्मविवृद्धये

।किं

नाम

खलसंसर्गः

कुरुते

नाश्रयाशयत्”

)चित्रकवृक्षः

इत्यमरः

आश्रयाशः,

त्रि,

(

आश्रयं

स्वालम्बनस्थानमपि

अश्नातियः

आश्रय

+

अश्

+

अण्

)

आश्रयनाशकः

।आश्रयध्वंसी

इति

मेदिनी