Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

आशुशुक्षणिः (AzuzukSaNiH)

 
Apte Hindi Hindi

आशुशुक्षणिः

पुंलिङ्गम्

-

आ+शुष्+सन्+अनि

"वायु,

हवा"

आशुशुक्षणिः

पुंलिङ्गम्

-

आ+शुष्+सन्+अनि

अग्नि

Wordnet Sanskrit

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Kalpadruma Sanskrit

आशुशुक्षणिः,

पुंलिङ्गम्

(

समन्तात्

शोष्टुमिच्छति

।आङ्

+

शुष्

+

सन्

+

अनि

)

अग्निः

इत्यमरः

(

यथा

कादम्बर्य्यां,

--

“मन्त्रपूतानि

हवींषि

प्रति-गृह्णाति

एतत्प्रीत्या

आशुशुक्षणिः”

)

वायुः

।इति

सिद्धान्तकौमुद्यामुणादिवृत्तिः