Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

आवर्तः (AvartaH)

 
Apte English

आवर्तः

[

āvartḥ

],

1

Turning

round,

winding,

revolving

प्रदक्षिणावर्तशिखः

Rāmāyana

6.73.23.

A

whirlpool,

an

eddy,

whirl

नृपं

तमावर्तमनोज्ञनाभिः

Raghuvamsa (Bombay).

6.52

दर्शितावर्तनाभेः

Meghadūta (Bombay).

28

Dasakumâracharita (Bombay).

2

आवर्तः

संशयानाम्

Panchatantra (Bombay).

1.191.

Deliberation,

revolving

(

in

the

mind

),

anxiety.

A

lock

of

hair

curling

backwards,

especially

on

a

horse

(

considered

lucky

)

आवर्ता

यस्य

जायन्ते

धन्यः

तुरगोत्तमः

(

शालिहोत्र

of

भोज

).

The

two

depressions

of

the

forehead

above

the

eye-brows.

A

crowded

place

(

where

many

men

live

closely

together

).

A

kind

of

jewel.

Name.

of

a

form

of

cloud

personified

आवर्तो

निर्जलो

मेघः.

Melting

(

of

metals

).

Doubt

भ्रमं

संमोहमावर्तम-

भ्यासाद्विनिवर्तयेत्

Mahâbhârata (Bombay).

*

12.274.7.

Worldly

existence

(

संसार

).

-र्तम्

A

mineral

substance,

pyrites

(

माक्षिकधातु

).

Apte 1890 English

आवर्तः

1

Turning

round,

winding,

revolving

प्रदक्षिणावर्तशिखः

Rām.

2

A

whirlpool,

an

eddy,

whirl

नृपं

तमावर्तमनोज्ञनाभिः

R.

6.

52

दर्शितावर्तनाभेः

Me.

28

Dk.

2

आवर्तः

संशयानां

Pt.

1.

191.

3

Deliberation,

revolving

(

in

the

mind

),

anxiety.

4

A

lock

of

hair

curling

backwards,

especially

on

a

horse.

5

The

two

depressions

of

the

forehead

above

the

eye-brows.

6

A

crowded

place

(

where

many

men

live

closely

together

).

7

A

kind

of

jewel.

8

N.

of

a

form

of

cloud

personified

आवर्तो

निर्जलो

मेघः.

9

Melting

(

of

metals

).

10

Doubt.

11

Worldly

existence

(

संसार

).

र्तं

A

mineral

substance,

pyrites

(

माक्षिकधातु

).

Hindi Hindi

(

मीटर

)

भँवर

Apte Hindi Hindi

आवर्तः

पुंलिङ्गम्

-

आ+वृत्+घञ्

"चारों

ओर

मुड़ना,

चक्कर

काटना"

आवर्तः

पुंलिङ्गम्

-

आ+वृत्+घञ्

"जलावर्त,

भँवर"

आवर्तः

पुंलिङ्गम्

-

आ+वृत्+घञ्

"पर्यालोचन,

घूमना"

आवर्तः

पुंलिङ्गम्

-

आ+वृत्+घञ्

"बालों

के

पट्ठे,

अयाल"

आवर्तः

पुंलिङ्गम्

-

आ+वृत्+घञ्

घनीबस्ती

आवर्तः

पुंलिङ्गम्

-

आ+वृत्+घञ्

एक

प्रकार

का

रत्न

Wordnet Sanskrit

Synonyms

आवर्तः

(Noun)

चतुर्षु

मेघाधिपेषु

एकः।

"आवर्ताः

अधिकं

वर्षन्ति।"

Synonyms

आवर्तः

(Noun)

यैः

मेघैः

अधिका

वृष्टिः

भवति।

"अस्मिन्

वर्षे

आवर्तस्य

अभावः

अस्ति।"

Synonyms

आवर्तः

(Noun)

रत्नप्रकारः।

"दैवज्ञः

तम्

आवर्तस्य

मुद्रां

धारयितुम्

असूचयत्।"

Synonyms

अलकः,

अलकम्,

आवर्तः,

कमुजा,

कुन्तलः,

कुरुलः,

केशी,

केशमण्डलम्,

केशस्तुकः,

केशान्तः,

खङ्करः,

गुडालकः,

गुडालकम्,

चूडा,

चूर्णकुन्तलः,

शिखण्डकः,

शिखा,

शिखासूत्रम्

(Noun)

पृष्ठभागे

वामभागे

दक्षिणभागे

इतस्ततः

अवकीर्णाः

केशाः।

"तस्याः

अलकेन

युक्तं

मुखं

अपरिचितः

इव

अभासत।"

Synonyms

आवर्तः

(Noun)

जलधारागतं

मण्डलम्

"यदा

सः

नद्यः

स्नानार्थे

गतः

तदा

आवर्तम्

आगत्य

मृतः।"