Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

आयत्तिः (AyattiH)

 
Apte English

आयत्तिः

[

āyattiḥ

],

Feminine.

[

आ-यत्-क्तिन्

]

Dependence,

subjection.

Affection.

Strength,

power,

might.

Boundary,

limit.

An

expedient,

remedy.

Majesty,

dignity.

A

day.

Steadiness

of

conduct,

continuance

in

the

right

path.

Length.

Future

time

(

These

two

senses

should

perhaps

be

referred

to

आयति

quod vide, which see.

).

Apte 1890 English

आयत्तिः

f.

[

आ-यत्-क्तिन्

]

1

Dependence,

subjection.

2

Affection.

3

Strength,

power,

might.

4

Boundary,

limit.

5

An

expedient,

remedy.

6

Majesty,

dignity.

7

A

day.

8

Steadiness

of

conduct,

continuance

in

the

right

path.

9

Length.

10

Future

time

(

These

two

senses

should

perhaps

be

referred

to

आयति

q.

v.

).

Apte Hindi Hindi

आयत्तिः

स्त्रीलिङ्गम्

-

आ+यत्+क्तिन्

"आश्रय,

अधीनता"

आयत्तिः

स्त्रीलिङ्गम्

-

आ+यत्+क्तिन्

स्नेह

आयत्तिः

स्त्रीलिङ्गम्

-

आ+यत्+क्तिन्

"सामर्थ्य,

शक्ति"

आयत्तिः

स्त्रीलिङ्गम्

-

आ+यत्+क्तिन्

"हद,

सीमा"

आयत्तिः

स्त्रीलिङ्गम्

-

आ+यत्+क्तिन्

"युक्ति,

उपाय"

आयत्तिः

स्त्रीलिङ्गम्

-

आ+यत्+क्तिन्

"महिमा,

प्रताप"

आयत्तिः

स्त्रीलिङ्गम्

-

आ+यत्+क्तिन्

आचरण

की

स्थिरता

E Bharati Sampat Sanskrit

(

स्त्री

)

आ+यती(

प्रयत्ने

)+क्तिन्

‘स्त्रियां

क्तिन्’

३.३.९४।

१.दिनम्

२.स्नेहः।

३.वशित्वम्

४.सामर्थ्यम्

५.सीमा

६.शयनम्

७.दैर्घ्यम्

८.प्रभावः।

९.भविष्यत्कालः।

‘अयत्तिस्तु

स्त्रियां

स्नेहे

वशित्वे

वासरे

बले’

मेदिनी०।

१०.उपायः।

११.गौरवम्

१२.प्रतापः।

Wordnet Sanskrit

Synonyms

दैर्घ्यम्,

आयतिः,

आनाहः,

आयत्तिः,

आयतिः,

आयामः

(Noun)

एकांशुतः

अन्यांशुपर्यन्तम्

अन्तरम्

अथ

वा

एकस्थानात्

अन्यस्थानपर्यन्तम्

तिर्यक्

अन्तरम्।

"अस्य

आयतिः

विष्कम्भात्

गुरुतरा

अस्ति।"

Synonyms

सामर्थ्यम्,

शक्तिः,

बलम्,

प्रभावः,

वीर्यम्,

ऊर्जः,

सहः,

ओजः,

विभवः,

तेजः,

विक्रमः,

पराक्रमः,

शौर्यम्,

द्रविणम्,

तरः,

सहः,

स्थामः,

शुष्मम्,

प्राणः,

शक्तिता,

वया,

ईशा,

आयत्तिः,

आस्पदम्,

उत्साहः,

ऐधम्,

ऐश्यम्,

तवः,

प्रतापः,

प्रबलता,

प्रबलता,

सबलता,

प्रबलत्वम्,

प्रासहः,

धिष्ण्यम्,

वैभवम्,

शम्बरः

(Noun)

शारिरिकी

क्षमता

यया

मनुष्यः

कार्यं

कर्तुं

शक्यते।

"भरतस्य

सामर्थ्यं

केन

अपि

ज्ञायते।"

Synonyms

सीमा,

मर्यादा,

आघाटः,

अवधिः,

मर्या,

अणी,

आणिः,

अणिः,

आयत्तिः,

अन्तः,

अन्तकः,

परिसीमा,

सीमन्तः,

पालिः,

वेला,

अवच्छेदः,

परिच्छेदः

(Noun)

कस्यापि

प्रदेशस्य

वस्तुनः

वा

विस्तारस्य

अन्तिमा

रेखा।

"भारतदेशस्य

सीम्नि

सैनिकाः

सन्ति।"

Synonyms

दिनम्,

अह्न,

अहः,

अहन्,

आयत्तिः,

दिवसः,

वारः,

वासरः

(Noun)

सप्ताहस्य

अंशः।

"सोमवासरः

सप्ताहस्य

प्रथमं

दिनम्

अस्ति।"

Synonyms

बलम्,

आयत्तिः,

उत्साहः,

तवस्यम्

(Noun)

शरीरस्य

शक्तिः।

"पुष्टिवर्धकस्य

भोजनस्य

अभावात्

बलं

मीनाति।"

Synonyms

सम्मानम्,

प्रभावः,

माहात्म्यम्,

प्रतापः,

प्रतिष्ठा,

अनुभावः,

अनुभूतिः,

आयत्तिः,

आयतिः,

आस्पदम्,

इन्द्रता,

इन्द्रत्वम्,

गरिमान्,

गुरुता,

गुरुत्त्वम्,

तेजस्विता,

पक्तिः,

भगः

(Noun)

लोके

प्रसिद्धिः।

"जनः

तस्य

सम्मानं

करोति।"

Kalpadruma Sanskrit

आयत्तिः:

स्त्रीलिङ्गम्

(

आङ्

+

यत्

+

क्तिन्

)

दिनं

स्नेहः

।वशित्वं

सामर्थ्यं

सीमा

इति

विश्वः

हेम-चन्द्रश्च

शयनं

दैर्घ्यं

प्रभावः

भविष्यत्कालः

।इति

धरणी

(

न्यायपथावलम्बिता

अधीनता

)