Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

आयतिः (AyatiH)

 
Apte English

आयतिः

[

āyatiḥ

],

Feminine.

Length,

extension

Mahâbhârata (Bombay).

*

5.166.3

stretching,

extending

तेषां

देवेष्वायतिरस्माकं

तेषु

नाभयः

Rigveda (Max Müller's Edition).

1.139.9.

Future

time,

the

future

आयतिप्रदर्शनम्

Kau.

Atmanepada.

2.1,

˚भङ्ग

Kâdambarî (Bombay).

55

(

length

also

),

58

Dasakumâracharita (Bombay).

29

भूयसी

तव

यदायता-

यतिः

Sisupâlavadha.

14.5

रहयत्यापदुपेतमायतिः

Kirâtârjunîya.

2.14

Manusmṛiti.

7.169

अनायतिक्षमं

वचः

Panchatantra (Bombay).

3.111

imprudent,

not

good

for

the

future

˚ग्लानिभीतः

Mudrârâkshasa (Bombay),

4.12

स्थिर˚

Kirâtârjunîya.

1.23

permanent.

Future

consequence

or

result

आयतिं

सर्वकार्याणां

तदात्वं

विवारयेत्

Manusmṛiti.

7.178

Kirâtârjunîya.

1.15,

2.43,

3.43

Kirâtârjunîya.

4.21

fruit-yielding

season.

Majesty,

dignity

आयतीमिव

विध्वस्ताम्

Rāmāyana

5.19.12.

Stretching

the

hand,

accepting,

obtaining.

Work

(

कर्मन्

)

यथा

मित्रं

ध्रुवं

लब्ध्वा

कृशमप्यायतिक्षमम्

Manusmṛiti.

7.28

(

कर्मक्षमम्

Kull.

).

Connection,

junction.

Meeting,

union.

Source,

descent

यदायतिः

Dasakumâracharita (Bombay).

154

descended

from

him.

Restraint

(

of

mind

).

Arrival

उत्पत्तिमायतिं

स्थानं

विभुत्वं

चैव

पञ्चधा

Praśna.

Upanishad.

3.12.

A

long

line,

succession

द्रक्ष्यन्ति

समरे

योधाः

शलभानामिवायतिः

Mahâbhârata (Bombay).

*

7.159.71.

Apte 1890 English

आयतिः

f.

1

Length,

extension.

2

Future

time,

the

future

°भंग

K.

55

(

length

also

),

58,

Dk.

29

भूयसी

तव

यदायतायतिः

Śi.

14.

5

रहयत्यापदुपेतमायतिः

Ki.

2.

14

Ms.

7.

169

अनायति

क्षमं

वचः

Pt.

3.

112

imprudent,

not

good

for

the

future

°ग्लानिभूतः

Mu.

4.

12

स्थिर°

Ki.

1.

23,

permanent.

3

Future

consequence

or

result

आयतिं

सर्वकार्याणां

तदात्वं

विचारयेत्

Ms.

7.

178

Ki.

1.

15,

2.

43,

3.

43

Ki.

4.

21

fruit-yielding

season.

4

Majesty,

dignity.

5

Stretching

the

hand,

accepting,

obtaining.

6

Work

(

कर्मन्

)

यथा

मित्रं

ध्रुवं

लब्ध्वा

कृशमप्यायतिक्षमं

Ms.

7.

208

(

कर्मक्षमं

Kull.

).

7

Connection,

junction.

8

Meeting,

union.

9

Source,

descent

तदायतिः

Dk.

154

descended

from

him.

10

Restraint

(

of

mind

).

Apte Hindi Hindi

आयतिः

स्त्रीलिङ्गम्

-

आ+या+डति

"लम्बाई,

विस्तार"

आयतिः

स्त्रीलिङ्गम्

-

आ+या+डति

"भावी

समय,

भविष्यत्"

आयतिः

स्त्रीलिङ्गम्

-

आ+या+डति

भावी

फल

या

परिणाम

आयतिः

स्त्रीलिङ्गम्

-

आ+या+डति

"महमा,

प्रताप"

आयतिः

स्त्रीलिङ्गम्

-

आ+या+डति

"हाथ

फैलाना,

स्वीकार

करना,

प्राप्त

करना"

आयतिः

स्त्रीलिङ्गम्

-

आ+या+डति

कर्म

आयतिः

स्त्रीलिङ्गम्

-

आ+या+डति

"नियन्त्रण,

निग्रह"

आयतिः

स्त्रीलिङ्गम्

-

आ+

या+

इति

"वंश

परंपरा,

वंश-विवरण

पीढ़ी"

E Bharati Sampat Sanskrit

(

स्त्री

)

आ+यम(

उपरमे

)+क्तिन्

‘स्त्रियां

क्तिन्’

३.३.९४।

१.आगामिकालः।

‘विपदोऽभिभवन्त्यविक्रमं

रहयत्यापदुपेतमायतिः’

किरात०२.१४।

२.प्रभावः।

३.दैर्घ्यम्

४.सङ्गः,

प्रापणम्

५.कार्यम्

‘यथा

मित्रं

ध्रुवं

लब्ध्वा

कृशमप्यायतिक्षमम्’

मनुः७.१०८।

६.फलप्रप्तिकालः।

‘नियता

लघुता

निरायतेगरीयान्न

पदं

नृपश्रियः।’

किरात०२.१४।

‘आयतिः

स्यात्

प्रभावोत्तरकालयोः।

दैर्ध्ये

सङ्गेऽपि’

हैमः।

Wordnet Sanskrit

Synonyms

दैर्घ्यम्,

आयतिः,

आनाहः,

आयत्तिः,

आयतिः,

आयामः

(Noun)

एकांशुतः

अन्यांशुपर्यन्तम्

अन्तरम्

अथ

वा

एकस्थानात्

अन्यस्थानपर्यन्तम्

तिर्यक्

अन्तरम्।

"अस्य

आयतिः

विष्कम्भात्

गुरुतरा

अस्ति।"

Synonyms

सम्मानम्,

प्रभावः,

माहात्म्यम्,

प्रतापः,

प्रतिष्ठा,

अनुभावः,

अनुभूतिः,

आयत्तिः,

आयतिः,

आस्पदम्,

इन्द्रता,

इन्द्रत्वम्,

गरिमान्,

गुरुता,

गुरुत्त्वम्,

तेजस्विता,

पक्तिः,

भगः

(Noun)

लोके

प्रसिद्धिः।

"जनः

तस्य

सम्मानं

करोति।"

Kalpadruma Sanskrit

आयतिः,

स्त्रीलिङ्गम्

(

आङ्

+

यम्

+

क्तिन्

)

उत्तरकालः

।भविष्यत्कालः

।(

यथा

मनुः,

१६९,

१७८

।“यदावगच्छेदायत्यामाधिक्यं

ध्रुवमात्मनः

।तदात्वे

चाल्पिकां

पीडां

तदा

सन्धिं

समाश्रयेत्”

।“आयतिं

सर्व्वकार्य्याणां

तदात्वञ्च

विचारयेत्”

)प्रभावः

कोषदण्डजं

तेजः

इत्यमरः

दैर्घ्यं

।सङ्गः

इति

विश्वहेमचन्द्रौ

प्रापणं

इतिधरणी

(

राजतरङ्गिणी

।“प्रतापमायतिं

शोभां

हेमन्ताहस्य

वारिदः

।स्मृतिशेषां

करोत्येव

लोभश्च

पृथिवीभुजां”

)