Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

आपः (ApaH)

 
Apte English

आपः

[

āpḥ

],

[

आप्-घञ्

]

Name.

of

one

of

the

8

demigods

called

Vasus.

(

At

the

end

of

Compound.

)

दुराप

difficult

to

be

obtained.

-पम्

[

अपां

समूहः

]

A

flood

or

stream

of

water,

water.

Sky

(

Nir.

).

Apte 1890 English

आपः

[

आप्-घञ्

]

1

N.

of

one

of

the

8

demigods

called

Vasus.

2

(

At

the

end

of

comp.

)

दुराप

difficult

to

be

obtained.

पं

[

अपां

समूहः

]

1

A

flood

or

stream

of

water,

water.

2

Sky

(

Nir.

).

Hindi Hindi

पानी

E Bharati Sampat Sanskrit

(

)(

आपस्

)

अपां

समूहः।

आलृ(

व्याप्तौ

)+असुन्

आपः

कर्माख्याम्

१.जलम्

(

पुं

)

२.अष्टवसुतरः।

Wordnet Sanskrit

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Mahabharata English

*Āpaḥ

(

“the

Waters”

).

I,

†3017

(

witness

one's

actions

)

III,

147

(

=

the

Sun

)

III,

16554

(

witness

one's

actions

)

XII,

11614

(

person

).

Kalpadruma Sanskrit

आपः,

पुंलिङ्गम्

(

आप्

+

घञ्

)

अष्टवसुमध्ये

वसुविशेषः

।इति

जटाधरः

आपः

[

स्

]

क्लीबम्

(

आप्

+

असुन्

)

जलं

पापं

।इत्युणादिकोषः

KridantaRupaMala Sanskrit

1

{@“आपॢ

व्याप्तौ”@}

2

“आपयत्यापतीत्यापेर्यौ

वा

णौ

लम्भने

पदे।

व्याप्त्यर्थस्यास्य

तु

स्वादेराप्नोतीति

पदं

भवेत्।।”

3

इति

देवः।

आपकः-प्रापकः-पिका,

आपकः-पिका,

ईप्सकः

4

प्सिका

आप्ता-प्त्री,

प्रापयिता-त्री,

ईप्सिता-त्री

5

आप्नुवन्-वती,

प्रापयन्-न्ती,

ईप्सन्-न्ती

6

आप्स्यन्-न्ती-ती,

आपयिष्यन्-न्ती-ती,

ईप्सिष्यन्-न्ती-ती

--

प्रापयमाणः,

प्रापयिष्यमाणः

आपः

7

--

--

आप्तः-

8

संप्राप्तः-प्तम्-प्तवान्,

प्रापितम्,

9

ईप्सितः-तवान्

आपः,

आपः,

व्यापी-व्यापिनी,

10

ईप्सुः,

आपिपयिषुः

--

आप्तव्यम्,

आपयितव्यम्,

ईप्सितव्यम्

आपनीयम्,

प्रापणीयम्,

ईप्सनीयम्

11

संप्राप्यः,

आप्यम्,

--

प्राप्यम्,

--

ईप्स्यम्

ईषदापः-दुरापः-स्वापः

--

--

प्राप्यमानः,

प्राप्यमानः,

ईप्स्यमानः

आपः,

आपः,

ईप्सः

आप्तुम्,

आपयितुम्,

ईप्सितुम्

12

आप्तिः,

प्रापणा,

ईप्सा,

आपिपयिषा

प्रापणम्,

आपनम्,

ईप्सनम्

आप्त्वा,

आपयित्वा,

ईप्सित्वा

प्राप्य,

13

प्रापय्य

14

=

प्राप्य,

प्रेप्स्य

15

आपम्

२,

आप्त्वा

२,

आपम्

२,

आपयित्वा

२,

ईप्सम्

ईप्सित्वा

प्रासङ्गिक्यः

01

(

५९

)

02

(

५-स्वादिः-१२६०।

सक।

अनिट्-पर।

)

03

(

१३७

)

04

[

[

३।

सनि

‘आप्ज्ञपृधामीत्’

(

७-४-५५

)

इतीत्वे,

द्वित्वे,

‘अत्र

लोपोऽभ्यासस्य’

(

७-४-५८

)

इत्यभ्यासलोपः।

]

]

05

[

[

४।

‘स्वादिभ्यः--’

(

३-१-७३

)

इति

श्नुप्रत्यये

उवङ्।

]

]

06

[

पृष्ठम्००५८+

२८

]

07

[

[

१।

‘आप्नोतेर्ह्रस्वश्च’

(

द।

उ।

७-१।

)

इति

क्विप्सन्नियोगेन

ह्रस्वत्वे,

‘अप्तृन्--’

(

६-४-११

)

इति

सर्वनामस्थाने

दीर्घः।

‘आपः

स्त्री

भूम्नि

वार्वारि--’

इति

अमरकोशात्

नित्यं

बहुवचनम्।

]

]

08

[

[

आ।

‘तस्य

मित्रीयतो

दूतः

संप्राप्तोऽस्मि

वशंवदः’

भ।

का।

६-१००।

]

]

09

[

[

B।

‘अन्वयादिविभिन्नानां

यथासंख्यमनीप्सितम्’

भ।

का।

९।

१३२।

]

]

10

[

[

C।

‘दिग्व्यापिनीर्लोचनलोभनीया

मृजाऽन्वयाः

स्नेहमिव

स्रवन्तीः’

भ।

का।

२-१३।

]

]

11

[

[

ड्।

‘संप्राप्यो

निजशक्तिराद्धतपसः

साधोः

देवोऽपि

तामृज्वीकर्तुमुपानशे

सुकृतिनीं

प्रस्तिध्नुवानः

खलान्।।’

धा।

का।

२-६९।

]

]

12

[

[

२।

‘क्तिन्

आबादिभ्यः

निष्ठायामनिड्भ्यः’

(

वा।

३-३-९४

)

इति

क्तिन्।

‘गुरोश्च

हल’

(

३-३-१०३

)

इत्यस्यापवादः।

]

]

13

[

[

E।

‘प्रापय्य

शौरिमथ

तां

भगिनीं

वाक्यैरक्षीणसौहृदमपेतशुचाऽवतानीत्’

वा।

वि।

३-५६।

]

]

14

[

[

३।

‘विभाषाऽऽपः’

(

६-४-५७

)

इति

णेरयादेशो

वा।

]

]

15

[

पृष्ठम्००५९+

२५

]