Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अहिः (ahiH)

 
Apte Hindi Hindi

अहिः

पुंलिङ्गम्

-

आहन्ति-आ+हन्+इण्

डित्

आङो

ह्रस्वश्च

"साँप,

अजगर"

अहिः

पुंलिङ्गम्

-

आहन्ति-आ+हन्+इण्

डित्

आङो

ह्रस्वश्च

सूर्य

अहिः

पुंलिङ्गम्

-

आहन्ति-आ+हन्+इण्

डित्

आङो

ह्रस्वश्च

राहुग्रह

अहिः

पुंलिङ्गम्

-

आहन्ति-आ+हन्+इण्

डित्

आङो

ह्रस्वश्च

वृत्रासुर

अहिः

पुंलिङ्गम्

-

आहन्ति-आ+हन्+इण्

डित्

आङो

ह्रस्वश्च

"धोखेबाज,

बदमाश"

अहिः

पुंलिङ्गम्

-

आहन्ति-आ+हन्+इण्

डित्

आङो

ह्रस्वश्च

बादल

E Bharati Sampat Sanskrit

(

पुं

)

आहन्ति

-

आ+हन(

हिंसागत्योः

)+इण्

(

आङि

श्रिहनिभ्यां

ह्रस्वश्च’

(

उ.

४.१३९

)

(

ङित्वात्

टेर्लोपह्

)

सर्पः

‘सर्पः

पृदाकुर्भुजगो

भुजङ्गोऽहिभुजङ्गमः’

-

अमर.

२.

वृशासुर

‘अहिर्वृत्रेऽपि’

अमरः.

३.

सूर्यः

४.

राहुः

५.

अह(

व्याप्तौ+इन्

‘सर्वाधातुभ्यः

इन्’

(

उ.

४.११९

)

पथिकः

६.

दुर्जनः,

वञ्चकः

७.

सर्पस्वामिकम्

आहलेषानक्षत्रम्

८.

जलम्

९.

भूमिः

१०.

सीसलोहः

११.

दुग्धदात्रीगौः

१२.

व्यापकः,

प्रसृतः

(

वि

)

१३.

(

द्वि.व

)

द्यावापृथिवी

Wordnet Sanskrit

Synonyms

अहिः

(Noun)

एकविंशतिभिः

वर्णैः

युक्तः

छन्दोविशेषः।

"अहौ

आदौ

षट्

भगणाः

भवन्ति

तथा

अन्ते

मगणः

भवति।"

Synonyms

यात्रिकः,

पान्थः,

अत्कः,

अध्वगः,

अध्वनीनः,

अहिः,

आहिण्डकः,

इत्वरः,

गमथः,

गान्तुः,

देशिकः,

पथिलः,

पादविकः,

प्रोथः,

वहतः,

वहतुः,

समीरणः,

अध्वगच्छन्

(Noun)

यः

यात्रां

करोति।

"निरवे

मार्गे

द्वौ

यात्रिकौ

चोरेण

मृष्टौ।"

Synonyms

सर्पः,

भुजगः,

भुजङ्गः,

अहिः,

भुजङ्गम्,

उरगः,

पृदाकुः,

आशीविषः,

विषधरः,

चक्री,

व्यालः,

सरीसृपः,

कुण्डली,

गूढपात्,

चक्षुःश्रवा,

काकोदरः,

फणी,

दर्वीकरः,

दीर्घपृष्ठः,

दन्दशूकः,

विलेशयः,

उरगः,

पन्नगः,

भोगौ,

जिह्नगः,

पवनाशनः,

विलशयः,

कुम्भीनसः,

द्विरसनः,

भेकभुक्,

श्वसनोत्सुकः,

फणाधरः,

फणधरः,

फणावान्,

फणवान्,

फणाकरः,

फणकरः,

समकोलः,

व्याडः,

दंष्ट्री,

विषास्यः,

गोकर्णः,

उरङ्गमः,

गूढपादः,

विलवासी,

दर्विभृत्,

हरिः,

प्रचालकी,

द्विजिह्वः,

जलरुण्डः,

कञ्चुकी,

चिकुरः,

भुजः

(Noun)

जन्तुविशेषः,

सः

अगात्रायतसशल्कजन्तुः

यः

उरसा

गच्छति।

"सर्पाः

शून्यागारे

वसन्ति।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Kalpadruma Sanskrit

अहिः,

पुंलिङ्गम्

(

आहन्तीति

+

हन्

+

इण्

हनहिंसागत्योः

आङि

श्रिहनिभ्यां

ह्रस्वश्चेति

इण्

।स

डित्

डित्वात्

टिलोपः

आङो

ह्रस्वश्च

)वृत्रासुरः

सर्पः

इत्यमरः

सूर्य्यः

पथिकः

।राहुः

इत्यनेकार्थध्वनिमञ्जरी

(

सीसकं

।राहुः

वप्रः

अश्लेषानक्षत्रं

खलः

“विष-धरतोऽप्यतिविषमः

खल

इति

मृषा

वदन्तिविद्वांसः

यदहिर्नकुलद्वेषी

स्वकुलद्वेषी

पुनःपिशुनः”

इति

वासवदत्तायाः

प्रस्तावनाश्लोकः

)