Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अस्तुङ्कारः (astuGkAraH)

 
E Bharati Sampat Sanskrit

(

पुं

)

अस्तु

+

कारः

‘अस्तोश्चेति

वक्तव्यम्’

(

वा०

६.३.७०

)

मुम्

KridantaRupaMala Sanskrit

1

{@“डु

कृञ्

करणे”@}

2

‘हिंसाकरणयोः

श्नावौ

कृणोति

कृणुते

कृञः।

करोति

कुरुते

द्वे

द्वे

सम्पद्येते

पदे

क्रमात्।।’

3

इति

देवः।

अयं

घातुः

भ्वादिगणेऽपि

पठ्यते।

तेन

करति,

करते

इति

रूपद्वयमपि

साधु--इति

क्षीरस्वामी

मन्यते।

अत

एव,

कस्याञ्चिदुणादिवृत्तौ

‘करति,

कृणोति,

करोतीति

वा

कारुः’

इति

कारुशब्दव्युत्पादनं

कृतं

सङ्गच्छते।

पुरुषकारोऽप्यस्यानुकूलः।

अन्ये

तु

बहवः

भ्वादिपाठं

नाभ्युपगच्छन्ति।

अत

एव,

न्यासग्रन्थे

‘कः

करत्करति--’

4

इत्यत्र,

‘करतिरिति

छान्दसत्वात्

व्यत्ययेन

शप्।’

इति

प्रोक्तम्।

यदि

भ्वादिपाठोऽभिमतः

स्यात्,

तदा

शपो

व्यत्ययकल्पनमसङ्गतं

भवेत्।

अत

एव,

देवः

श्नुप्रत्यये,

उप्रत्यये

साधुत्वमभ्युपैति।

कारकः-रिका,

कारकः-रिका,

5

चिकीर्षकः-र्षिका,

6

चेक्रीयकः-यिका

कर्ता-र्त्री,

कारयिता-त्री,

चिकीर्षिता-त्री,

चेक्रीयिता-त्री

7

कुर्वन्,

8

उपकुर्वन्,

9

10

विकुर्वन्,

11

अनुकुर्वन्,

12

13

पराकुर्वन्-ती,

कारयन्-न्ती,

चिकीर्षन्-न्ती

14

करिष्यन्-न्ती-ती,

कारयिष्यन्-न्ती-ती,

चिकीर्षिष्यन्-न्ती-ती

कुर्वाणः,

15

इत्यनेन

सूचनादिषु

सप्तस्वर्थेषु

गम्यमानेषु

शानज्

विधीयते।

गन्धनम्

=

सूचनम्।

अवक्षेपणम्

=

भर्त्सनम्।

सेवनम्

=

भजनम्।

साहसिक्यम्

=

बलात्कारेण

प्रवर्तनम्।

प्रतियत्नः

=

गुणाधानम्।

प्रकथनम्

=

प्रकर्षेण

कथनम्।

उपयोगः

=

धर्मार्थं

विनियोगः।

‘दोषमुत्कुर्वाणः’

इत्यारभ्य,

‘शतं

प्रकुर्वाणः’

इत्यन्तानि

कमेणोदाहरणानि

बोध्यानि।

]

]

दोषम्

)

उत्कुर्वाणः,

16

उदाकुर्वाणः,

17

उपकुर्वाणः,

18

प्रकुर्वाणः,

19

20

उपस्कुर्वाणः,

21

प्रकुर्वाणः,

22

प्रकुर्वाणः,

23

इति

शानच्।

प्रसहनम्

=

क्षमा,

अभिभवश्च।

]

]

शत्रुम्

)

अधिकुर्वाणः,

24

इति

शानच्।

]

]

स्वरान्

)

25

विकुर्वाणः,

26

इति

शानच्।

]

]

सैन्धवः

)

विकुर्वाणः,

कारयमाणः,

चिकीर्षमाणः,

चेक्रीयमाणः,

27

संचेस्क्रीयमाणः,

28

करिष्यमाणः,

कारयिष्यमाणः,

चिकीर्षिष्यमाणः,

चेक्रीयिष्यमाणः

29

सुकृत्-

30

कर्मकृत्-

31

पापकृत्-मन्त्रकृत्-पुण्यकृत्,

32

शास्त्रकृत्-भाष्यकृत्-कृतौ-कृतः

--

--

33

कृतम्-कृतः-कृतवान्,

34

ओजसाकृतम्-सहसाकृतम्-अम्भसाकृतम्-तमसाकृतम्,

35

अञ्जसाकृतम्,

36

उपस्कृताः

37,

38

परिष्कृता

39,

40

उपस्कृतं

41,

उपस्कृतं

42,

कारितम्,

43

चिकीर्षितः,

चेक्रीयितः-तवान्,

44

करः,

45

क्षेमकरः,

46

किङ्करः-किङ्करा-किङ्करी-यत्करः-यत्करा-तत्करः-तत्करा-

47

तस्करः-तस्करा-बहुकरः-बहुकरा,

48

कुम्भकारः,

अन्धकारः,

49

सत्यङ्कारः,

50

अगदङ्कारः,

51

अस्तुङ्कारः,

52

शङ्करः

53

-शङ्करा-शङ्करी,

54

55

यशस्करः

56

यशस्करी

57

शोककरः-दवींकरः-

58

त्रासकरी,

ज्योतिष्करः-

क्रीडाकरः-श्राद्धकरः,

वचनकरः-कार्यकरः,

59

पारस्करः

60,

61

मस्करः

62,

63

दिवाकरः

64

-विभाकरः-

65

निशाकरः-

66

प्रभाकरः-

67

भास्करः

68

-कारकरः-कारस्करः

69,

अन्तकरः-अनन्तकरः-आदिकरः-नान्दीकरः-लिपिकरः-लिबिकरः-

बलिकरः-भक्तिकरः-कर्तृकरः-चित्रकरः-क्षेत्रकरः-

70

एककरः-

71

72

73

जङ्घाकरः-

74

बाहुकरः-

75

अहस्करः-

76

धनुष्करः-अरुष्करः,

77

कर्मकरः-कर्मकारः,

78

शब्दकारः-श्लोककारः-कलहकारः-गाधाकारः-

79

वैरकारः-चाटुकारः-सूत्रकारः-

मन्त्रकारः

पदकारः,

80

स्तम्बकरिः

81

शकृत्करिः

82,

स्तम्बकारः-शकृ-

त्कारः,

83

मेघङ्करः

84

-ऋतिङ्करः-भयङ्करः,

अभयङ्करः,

85

शिवङ्करः,

86

क्षेमङ्करः

87

प्रिय-

88

ङ्करः-मद्रङ्करः,

क्षेमकारः-प्रियकारः-मद्रकारः,

89

कडङ्करः,

90

91

मस्करी,

92

अकारी,

93

अपकारी-प्रियकारी-

94

अनपकारी-उपकारी,

95

राजकृत्वा,

96

राजकृत्वरी,

97

सहकृत्वा,

सहकृत्वरी,

98

विश्वकर्मा,

99

अलङ्करिष्णुः

100

निराकरिष्णुः,

101

चक्रिः,

102

कारकः-

103

कारिका,

कारः,

चिकीर्षुः,

चिकारयिषुः,

चेक्रियः

कर्तव्यम्,

कारयितव्यम्,

चिकीर्षितव्यम्,

चेक्रीयितव्यम्

करणीयम्,

कारणीयम्,

चिकीर्षणीयम्,

चेक्रीयणीयम्

104

105

कृत्यम्-

106

कार्यम्,

कार्यम्,

चिकीर्ष्यम्,

चेक्रीय्यम्

ईषत्करः-

107

दुष्करः-सुकरः,

108

ईषदाढ्यङ्करः

109

-दुराढ्यङ्करः-स्वाढ्यङ्करः

110

क्रियमाणः-संस्क्रियमाणः,

कार्यमाणः,

चिकीर्ष्यमाणः,

चेक्रीय्यमाणः

कारः-उपकारः-

111

अपकारः-

112

प्राकारः,

113

चक्रम्,

114

कृत्रिमम्-

115

असंस्कृत्रिमम्,

कारः,

चिकीर्षः,

चेक्रीयः

कर्तुम्-

116

व्याकर्तुम्,

117

--

118

कारयितुम्,

चिकीर्षितुम्,

चेक्रीयितुम्

कृतिः,

119

क्रिया,

कृत्या,

120

कारिः

121

-कारिका,

कारणा,

चिकीर्षा,

चिकारयिषा,

चेक्रीया

करणम्,

122

आढ्यङ्करणम्-सुभगङ्करणम्-स्थूलङ्करणम्-पलितङ्करणम्-

नग्नङ्करणम्-अन्धङ्करणम्-

123

अन्धङ्करणी,

प्रियङ्करणम्,

124

उष्णङ्करणम्-भद्रङ्करणम्,

कारणम्,

चिकीर्षणम्,

चेक्रीयणम्

125

स्वाढ्यङ्करणम्,

कृत्वा,

126

तिरस्कृत्वा-तिरःकृत्वा,

127

उपाजेकृत्वा-अन्वाजेकृत्वा,

128

साक्षात्कृत्वा,

129

उरसिकृत्वा,

मनसिकृत्वा,

130

मध्येकृत्वा-पदेकृत्वा-निवचने-

131

कृत्वा

132

नीचैःकृत्वा-उच्चैःकृत्वा,

133

तिर्यक्कृत्वा,

134

मुखतःकृत्वा,

135

नाना-

कृत्वा-विनाकृत्वा-द्विधाकृत्वा-द्वैधंकृत्वा-द्वेधाकृत्वा,

कारयित्वा,

चिकीर्षित्वा,

चेक्रीयित्वा

अुपकृत्य,

नीचैःकृत्य-उच्चैःकृत्य,

तिर्यक्कृत्य,

136

गलतःकृत्य,

नानाकृत्य-विनाकृत्य-द्विधाकृत्य-द्वैधंकृत्य-द्वेधाकृत्य,

137

कारिकाकृत्य,

138

ऊरी-

कृत्य-उररीकृत्य-शुक्लीकृत्य-वषट्कृत्य-पटपटाकृत्य,

139

खाट्कृत्य,

140

सत्कृत्य-

असत्कृत्य,

141

अलङ्कृत्य,

142

पुरस्कृत्य,

नमस्कृत्य

143

हस्तेकृत्य

144

-पाणौकृत्य,

145

146

प्राध्वंकृत्य,

147

जीविंकाकृत्य-उपनिषत्कृत्य,

तिरस्कृत्य-तिरःकृत्य,

उपाजे-

कृत्य-अन्वाजेकृत्य,

148

साक्षात्कृत्य,

उरसिकृत्य-मनसिकृत्य,

मध्येकृत्य-पदेकृत्य-विकार्य,

प्रचिकीर्ष्य,

प्रचेक्रीय्य

निवचनेकृत्य,

149

लवणङ्कृत्य,

150

151

भीतङ्कारं-

152

चोरङ्कारं

153,

154

स्वादुङ्कारं

155

156,

सम्पन्नङ्कारम्-लवणङ्कारम्,

157

अन्यथाकारं-एवङ्कारं-

158

कथङ्कारं-इत्थङ्कारं

159,

160

यथाकारं

161

162

तथाकारं

163,

164

अकृतकारं

165,

नीचैःकारं-

166

उच्चैःकारं,

तिर्यक्कारम्,

करतः-

167

कारम्,

मुखतःकारम्,

नानाकारं-विनाकारं-द्विधाकारं-द्वैधंकारं-द्वेधाकारम्

कारम्

२,

कृत्वा

२,

कारम्

२,

कारयित्वा

२,

चिकीर्षम्

२,

चिकीर्षित्वा

२,

चेक्रीयम्

चेक्रीयित्वा

168

उण्

प्रत्यये

रूपम्।

]

]

कारुः,

169

कतुः

प्रत्ययः।

]

]

क्रतुः,

170

इति

एणुः

प्रत्ययः।

करेणुः

=

इभी।

‘के

=

मस्तके

रेणुर्यस्य

करेणुः’

इति

व्युत्पत्त्याऽपि

साधयन्ति।

]

]

करेणुः,

171

इति

मनिनि

रूपम्।

क्रियते

यत्

फलार्थिभिस्तत्

कर्म।

]

]

कर्म।

प्रासङ्गिक्यः

01

(

२४६

)

02

(

८-तनादिः-१४७२-सक।

अनि।

उभ।

)

03

(

श्लो।

३१

)

04

(

८-३-५०

)

05

[

[

१।

‘अज्झनगमां

सनि’

(

६-४-१६

)

इति

दीर्घे,

‘इको

झल्’

(

१-२-९

)

इति

सनः

कित्त्वे,

‘ऋत

इद्

धातोः’

(

७-१-१००

)

इति

इत्त्वे

रपरत्वे,

‘सन्यङोः’

(

६-१-९

)

इति

द्वित्वादिकम्।

]

]

06

[

[

२।

‘रिङ्

शयग्लिङ्क्षु’

(

७-४-२८

)

इति

रिङादेशे,

द्वित्वे,

‘गुणो

यङ्लुकोः’

(

७-४-८२

)

इत्यभ्यासस्य

गुणे,

‘अकृत्सार्वधातुकयोः--’

(

७-४-२५

)

इति

दीर्घः।

]

]

07

[

[

३।

‘तनादिकृञ्भ्य

उः’

(

३-१-७९

)

इत्युप्रत्यये,

गुणे,

‘अत

उत्

सार्वधातुके’

(

६-४-११०

)

इत्युत्वे,

उप्रत्ययस्य

यणादेशः।

]

]

08

[

[

आ।

‘उपकुर्वन्तमत्यर्थं

प्रकुर्वाणोऽनुजीविवत्।।’

भ।

का।

८-१८।

]

]

09

(

चित्तं

)

10

[

[

४।

‘वेः

शब्दकर्मणः’

(

१-३-३४

)

इत्यत्र

‘शब्दकर्मणः’

इत्युक्तत्वादत्र

शानच्।

]

]

100

[

[

ड्।

‘निराकरिष्णवो

भानुं

दिवं

वर्तिष्णवोऽभितः।

अलङ्करिष्णवो

भान्तस्तडित्वन्तश्चरिष्णवः।।’

भ।

का।

७।

३।

]

]

101

[

[

९।

‘भाषायां

धाञ्कृ--’

(

वा।

३-२-१७१

)

इत्यनेन

किः,

किन्

वा

प्रत्ययः।

तस्य

लिडूवद्भावातिदेशाद्द्विर्वचनम्।

कर्तर्येष

प्रत्ययः।

चक्रिः

=

कर्ता।

]

]

102

[

[

१०।

‘तुमुन्ण्वुलौ

क्रियायां

क्रियार्थायाम्’

(

३-३-१०

)

इति

भविष्यति

कर्तरि

ण्वुल्।

]

]

103

[

[

E।

‘कारका

मित्रकार्याणि

सीतालाभाय

सोऽब्रवीत्।।’

भ।

का।

७।

२९।

]

]

104

[

पृष्ठम्०२४०+

२६

]

105

[

[

१।

‘विभाषा

कृवृषोः’

(

३-१-१२०

)

इति

क्यप्

वा

भवति।

पक्षे,

‘ऋहलोः--’

(

३-१-१२४

)

इति

ण्यत्।

क्यपि

तुक्।

]

]

106

[

[

आ।

‘धर्मकृत्यरतां

नित्यम्

अवृष्यफलभोजनाम्।’

भ।

का।

६-६२।

]

]

107

[

[

B।

‘अरण्ययाने

सुकरे

पिता

मां

प्रायुङ्क्त

राज्ये

बत

दुष्करे

त्वाम्।’

भ।

का।

३।

५१।

]

]

108

[

[

२।

‘कर्तृकर्मणोश्च

भूकृञोः’

(

३-३-१२५

)

इति

खल्।

‘कर्तृकर्मणोश्च्व्यर्थयोरिति

वक्तव्यम्’

(

वा।

३-३-१२७

)

इति

वार्तिकात्

च्व्यर्थे।

‘ईषन्मालङ्करं

पुष्पं

सुपिण्डङ्कर

ओदनः।

दुस्सेनानिङ्करो

भीरुः,

खित्त्वाद्ध्रस्वमुमागमौ।।’

इति

प्रक्रियासर्वस्वे।

]

]

109

[

[

C।

‘ईषदाढ्यङ्करोऽप्येष

परत्राशुभक्रियः।’

भ।

का।

७-८४।

]

]

11

[

[

५।

‘अनुपराभ्यां

कृञः’

(

१-३-७९

)

इति

शतृप्रत्ययः।

]

]

110

[

[

३।

यकि,

‘रिङ्

शयग्लिङ्क्षु’

(

७-४-२८

)

इति

रिङादेशः।

‘रीङि

प्रकृते

रिङादेश-

विधानसामर्थ्यात्

‘अकृत्सार्वधातुकयोः--’

(

७-४-२५

)

इति

दीर्घो

न।’

इति

सिद्धान्तकौमुदी।

]

]

111

[

[

ड्।

‘अपकारे

कृतेऽप्यज्ञो

विजिगीषुर्न

वा

भवान्।।’

भ।

का।

५-९।

]

]

112

[

[

४।

‘उपसर्गस्य

घञ्यमनुष्ये

बहुलम्’

(

६-३-१२२

)

इति

उपसर्गस्य

दीर्घः।

प्रकियते

इति

प्राकारः

=

सालः।

कर्मणि

घञ्।

]

]

113

[

[

५।

‘घञ्र्थे

कविधानम्--’

(

वा।

३-३-१९

)

इति

वार्तिकात्

घञर्थे

कः

प्रत्ययः।

‘द्वित्वप्रकरणे

के

कृञादीनामिति

वक्तव्यम्’

(

वा।

६-१-१२

)

इति

द्वित्वम्।

यण्।

]

]

114

[

[

६।

‘ड्वितः

क्त्रिः’

(

३-३-८८

)

इति

भावे

क्त्रिः।

‘क्त्रेर्मम्नित्यम्’

(

४-४-२०

)

इति

सूत्रेण,

‘निर्वृत्ते--’

(

४-४-१९

)

इत्यस्मिन्नर्थे

मप्प्रत्ययः।

‘नित्यम्’

इत्युक्तेः

मप्प्रत्ययान्त

एव

प्रयोज्यः।

]

]

115

[

[

E।

‘असंस्कृत्रिमसंख्यानौ

अनुप्त्रिमफलाशिनौ।’

भ।

का।

४-३७।

]

]

116

[

[

F।

‘प्रन्थानधीत्य

व्याकर्तुमिति

दुर्मेधसोऽप्यलम्।।’

शिशुपालवधे

२-२६।

]

]

117

[

पृष्ठम्०२४१+

२९

]

118

[

[

आ।

‘ऐहिष्ट

तं

कारयितुं

कृतात्मा

क्रतुं

नृपः

पुत्रफलं

मुनीन्द्रम्।’

भ।

का।

१-११।

]

]

119

[

[

१।

‘कृञः

च’

(

३-३-१००

)

इति

स्त्रियां

भावादौ

शप्रत्यये,

रिङादेशे

क्रिया

इति

सिद्ध्यति।

सूत्रे

चकारात्

क्यपि

तुकि,

कृत्या

इत्यपि

भवति।

]

]

12

[

पृष्ठम्०२३५+

२९

]

120

[

[

२।

‘विभाषाऽऽख्यानपरिप्रश्नयोरिञ्

च’

(

३-३-११०

)

इति

इञ्

प्रत्यये

कारिः

इति

भवति।

चकारात्

ण्वुलि

कारिका

इति

रूपमपि

भवति।

]

]

121

[

[

B।

‘यां

कारिं

राजपुत्रोऽयमनुतिष्ठति

तां

क्रियाम्।’

भ।

का।

७-७५।

]

]

122

[

[

३।

‘आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु

च्व्यर्थेष्वच्वौ

कृञः

करणे

ख्युन्’

(

३-२-५६

)

इति

ख्युन्

प्रत्ययः।

खित्त्वान्मुम्।

एवं

प्रियङ्करणमिति

पर्यन्तम्।

]

]

123

[

[

C।

‘पुराऽयमैति

श्रुतसम्भवस्ते

क्रुधं

धियोऽन्धङ्करणीं

दधानः।।’

वा।

वि।

३-३०।

]

]

124

[

[

४।

‘उष्णभद्रयोः

करणे’

(

वा।

६-३-७०

)

इति

ल्युडन्ते

पदे

परतः,

मुम्।

]

]

125

[

[

५।

‘भयाढ्यादिषु

तदन्तग्रहणम्’

(

भाष्यम्

१-१-७२

)

इति

वचनात्

तदन्तविधिः।

]

]

126

[

[

६।

‘विभाषा

कृञि’

(

१-४-७२

)

इति

गतिसंज्ञाविकल्पः।

यदा

गतिसंज्ञा,

तदानीं

‘तिरसोऽन्यतरस्याम्’

(

८-३-४२

)

इति

विसर्जनीयस्य

सत्वविकल्पः।

यदा

गतिसंज्ञा

न,

तदानीं

विसर्जनीयः,

समासोऽपि

न।

एवं

ल्यप्यपि।

]

]

127

[

[

७।

‘उपाजेऽन्बाजे’

(

१-४-७३

)

इति

गतिसंज्ञायां

समासविकल्पः।

यदा

समासः,

तदानीं

ल्यवपि।

]

]

128

[

[

८।

‘साक्षात्प्रभृतीनि

च’

(

१-४-७४

)

इति

गतिसंज्ञा।

‘साक्षात्प्रभृतिषु

च्व्यर्थवचनम्’

(

वा।

१-४-७४

)

इति

वचनात्

च्व्यर्थे

एव

गतिसंज्ञा।

समासे

तु

ल्यप्।

]

]

129

[

[

९।

‘अनत्याधान

उरसिमनसी’

(

१-४-७५

)

इति

गतिसंज्ञायां

समासविकल्पः।

एवं

ल्यप्यपि।

अत्याधानम्

=

उपश्लेषणम्।

तदभावोऽनत्याधानम्।

]

]

13

[

[

आ।

‘ता

हनूमान्

पराकुर्वन्

अगमत्

पुष्पकं

प्रति।

विमानं

मन्दरस्याद्रेरनुकुर्वदिव

श्रियम्।।’

भ।

का।

८-५०।

]

]

130

[

[

१०।

‘मध्ये

पदे

निवचने

च’

(

१-४-७६

)

इति

गतिसंज्ञायां

समासविकल्पः।

अत्रापि

चकारात्

‘अनत्याधाने’

(

१-४-७६

)

इति

गतिसंज्ञायां

समासविकल्पः।

अत्रापि

चकारात्

‘अनत्याधाने’

इत्यनुवर्तते।

निवचनम्

=

वचनाभावः।

निवचने-

कृत्वा

=

वाचं

नियम्येत्यर्थः।

]

]

131

[

पृष्ठम्०२४२+

३३

]

132

[

[

१।

‘अव्ययेऽयथाभिप्रेताख्याने

कृञः

क्त्वाणमुलौ’

(

३-४-५९

)

इति

क्त्वाणमुलौ।

‘तृतीयाप्रभृतीन्यन्यतरस्याम्’

(

२-२-२१

)

इति

समासविकल्पः।

ततश्च

ल्यबपि।

अयथाभिप्रेताख्यानं

नाम

=

अप्रियस्योच्चैः,

प्रियस्य

नीचैः

कथनम्।

]

]

133

[

[

२।

‘तिर्यच्यपवर्गे’

(

३-४-६०

)

इति

कृञः

क्त्वाणमुलौ।

अपवर्गः

=

समाप्तिः।

ल्यबप्येवम्।

]

]

134

[

[

३।

‘स्वाङ्गे

तस्प्रत्यये

कृभ्वोः’

(

३-४-६१

)

इति

कृञः

क्त्वाणमुलौ,

ल्यबपि।

सूत्रे

यथासंख्यं

नेष्यते।

]

]

135

[

[

४।

‘नाधार्थप्रत्यये

च्व्यर्थे’

(

३-४-६२

)

इति

कृञः

क्त्वाणमुलौ,

ल्यबपि।

धार्थत्वेन

‘द्विञ्योश्च-’

(

५-३-४५

)

इति

धमुञः,

‘एधाच्च’

(

५-३-४६

)

इति

एधाचश्च

ग्रहणम्।

]

]

136

[

[

आ।

‘सा

माला

करतःकारं

मुखतोभावमागता।

तां

पत्युर्गलतःकृत्य

पार्श्वतोभूय

स्थिता।।’

इति

प्रक्रियासर्वस्वे।

]

]

137

[

[

५।

‘कारिकाशब्दस्योपसंख्यानम्--’

(

वा।

१-४-६०

)

इति

गतिसंज्ञायां

समासे

ल्पप्।

]

]

138

[

[

६।

‘ऊर्व्यादिच्विडाचश्च’

(

१-४-६१

)

इति,

ऊरी

उररी

इत्यादीनां

गतिसंज्ञायां,

‘कुगतिप्रादयः’

(

२-२-१८

)

इति

समासे,

ल्यप्।

तुक्।

ऊरी

उररी

शब्दौ,

अङ्गीकरणे,

विस्तारे

वर्तेते।

शुक्लीकृत्येत्येतत्

च्विप्रत्ययान्तस्य,

पटपटा-

कृत्येत्येतत्

डाजन्तस्य

चोदाहरणम्।

‘डाचि

बहुलं

द्वे

भवतः--’

(

वा।

८-१-१२

)

इति

डाजन्ते

द्वित्वम्।

]

]

139

[

[

७।

‘अनुकरणं

चानितिपरम्’

(

१-४-६२

)

इति

गतिसंज्ञायां

समासे

ल्यपि

रूपम्।

]

]

14

[

[

१।

‘ऋद्धनोः

स्ये’

(

७-२-७०

)

इतीडागमः

स्यप्रत्ययस्य।

]

]

140

[

[

८।

‘आदरानादरयोः

सदसती’

(

१-४-६३

)

इति

गतिसंज्ञायां

समासे

ल्यपि

रूपम्।

प्रीत्यतिशयः

=

आदरः।

परिभवः,

औदासीन्यं

वा

अनादरः।

]

]

141

[

[

९।

अनेकार्थकस्यालंशब्दस्य

‘भूषणेऽलम्’

(

१-४-६४

)

इति

भूषणेऽर्थे

गतिसंज्ञायां

समासे

ल्यप्।

]

]

142

[

[

१०।

‘पुरोऽव्ययम्’

(

१-४-६७

)

इति

गतिसंज्ञायां,

‘नमस्पुरसोर्गत्योः’

(

८-३-४०

)

इति

विसर्जनीयस्य

सत्वे

रूपम्।

]

]

143

[

[

११।

‘नित्यं

हस्ते

पाणावुपयमने’

(

१-४-७७

)

इति

नित्यं

गतिसंज्ञायां

समासे

ल्यप्।

उपयमनम्

=

दारकर्म।

]

]

144

[

[

B।

‘श्रियमाशासते

लोलां

तां

हस्तेकृत्य

मा

श्वसीः।।’

भ।

का।

५-१६।

]

]

145

[

पृष्ठम्०२४३+

२९

]

146

[

[

१।

‘प्राध्वं

बन्धने’

(

१-४-७८

)

इति

नित्यं

गतिसंज्ञायां

समासे

ल्यप्।

प्राध्वंकृत्य

=

बन्धनेनाकूलं

कृत्वेत्यर्थः।

]

]

147

[

[

२।

‘जीविकोपनिषदावौपम्ये’

(

१-४-७९

)

इति

नित्यगतिसंज्ञायां

समासे

ल्यप्।

]

]

148

[

[

आ।

‘साक्षात्कृत्याभिमन्येऽहं

त्वां

हरन्तीं

श्रियं

श्रियः।।’

भ।

का।

५-७१।

]

]

149

[

[

३।

साक्षात्प्रभृतिषु

(

१-४-७४

)

लवणशब्दस्य

गतिसंज्ञासन्नियोगेन

मान्तत्वं

निपात्यते,

तेन

लवणंकृत्येति

भवति।

]

]

15

(

[

[

२।

‘गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु

कृञः’

(

१-३-३२

)

150

[

[

४।

‘कर्मण्याकोशे

कृञः

खमुञ्’

(

३-४-२५

)

इति

खमुञ्

खित्त्वात्

पूर्वपदस्य

मुम्।

]

]

151

[

[

B।

‘तं

भीतङ्कारमाक्रुश्य

रावणः

प्रत्यभाषत।’

भ।

का।

५-३९।

]

]

152

[

[

C।

‘भुजविटपमदेन

व्यर्थमन्धम्भविष्णुः

धिगपसरसि

चोरङ्कारमाक्रुश्यमानः।

त्वदुरसि

विदधातु

स्वामपस्कारकेलिं

कुटिलकरजकोटिकूरकर्मा

जटायुः।।’

अनर्घराघवे

५।

११।

]

]

153

(

आक्रोशति

)

154

[

[

५।

‘स्वादुमि

णमुल्’

(

३-४-२६

)

इति

णमुल्।

‘स्वादुमि’

इति

स्वादुपर्या-

याणामपि

प्रहणम्

\n\n

तेन

लवणङ्कारं,

सम्पन्नङ्कारम्

इत्यपि

सिध्यति।

उपपदस्य

मान्तत्वं

निपातनात्।

]

]

155

[

[

ड्।

‘स्वादुङ्कारं

कालखण्डोपदंशं

क्रोष्टा

डिम्भं

व्यष्वणत्

व्यस्वनच्च।।’

शिशुपालवधे-१८-७७।

]

]

156

(

भुङ्क्ते

)

157

[

[

६।

‘अन्यथैवंकथमित्थंसु

सिद्धाप्रयोगश्चेत्’

(

३-४-२७

)

इति

णमुल्।

अन्यथा

भुङ्क्ते

इत्यर्थः।

]

]

158

[

[

E।

‘अकृत्वा

हेलया

पादम्

उच्चैर्मूर्धसु

विद्विषाम्।

कथङ्कारमनालम्बा

कीर्तिर्द्यामधिरोहति।।’

शिशुपालवधे

२-५२।

]

]

159

(

भुङ्क्ते

)

16

(

श्येनो

वर्तिकाम्

)

160

[

[

७।

‘यथातथयोरसूयाप्रतिवचने’

(

३-४-२८

)

इति

णमुल्।

]

]

161

[

[

F।

‘किं

त्वमेवं

ब्रवीषीति

पृष्टेऽन्यो

वक्त्यमर्षतः।

यथाकारमहं

जाने

तथाकारं

वदाम्यहम्।।’

इति

प्रक्रियासर्वस्वे।

]

]

162

(

अहं

भोक्ष्ये

)

163

(

भोक्ष्ये,

किं

तवानेन?

)

164

[

[

८।

‘समूलाकृतजीवेषु

हन्कृञ्ग्रहः’

(

३-४-३६

)

इति

णमुल्।

‘कषादिषु

यथावि-

ध्यनुप्रयोगः’

(

३-४-४६

)

इत्यनुप्रयोगः।

]

]

165

(

करोति

)

166

[

[

ङ्।

‘समूलकाषं

चकष्

रुदन्तो

रामान्तिकं

बृंहितमन्युवेगाः।

आवेदयन्तः

क्षितिपालमुच्चैःकारं

मृतं

रामवियोगशोकात्।।’

भ।

का।

३-४९।

]

]

167

[

पृष्ठम्०२४४+

२७

]

168

[

[

१।

करोतीति

कारुः

=

शिल्पी।

औणादिके

[

द।

उ।

१-८६

]

169

[

[

२।

क्रियतेऽसौ

धर्मार्थिभिरिति

क्रतुः

=

यज्ञः।

औणादिकः

[

द।

उ।

१-१३०

]

17

(

हरिम्

)

170

[

[

३।

‘कृहृभ्यामेणुः’

[

द।

उ।

१-१३३

]

171

[

[

४।

‘मनिन्’

[

द।

उ।

६-७३

]

18

(

परदारान्

)

19

(

एधो

दकस्य

)

20

[

[

३।

‘उपात्

प्रतियत्नवैकृतवाक्याध्याहारेषु

च’

(

६-१-१३९

)

इति

सुट्।

‘कृञः

प्रति-

यन्ते’

(

२-३-५३

)

इत्यनेन

‘एधोदकस्य’

इत्यत्र

षष्ठी।

]

]

21

(

गाधाः

)

22

(

शतं

)

23

(

[

[

४।

‘अधेः

प्रसहने’

(

१-३-३३

)

24

(

[

[

५।

‘वेः

शब्दकर्मणः’

(

१-३-३४

)

25

[

[

B।

‘योऽपचके

बनात्

सीताम्

अधिचके

यं

हरिः।

विकुर्वाणः

स्वरानद्य

बलं

तस्य

निहन्म्यहम्।।’

भ।

का।

८-२०।

]

]

26

(

[

[

६।

‘अकर्मकाच्च’

(

१-३-३५

)

27

[

[

७।

‘संपरिभ्यां

करोतौ

भूषणे’

(

६-१-१३७

)

इति

सुट्।

‘सुट्

कात्

पूर्वः’

(

६-१-१३५

)

इति

कात्

पूर्वः

सुट्।

]

]

28

[

[

C।

‘करिष्यमाणं

विज्ञेयं

कार्यं

किं

नु

कृतं

परैः।’

भ।

का।

५-९।

]

]

29

[

[

ड्।

‘सुकृतं

प्रियकारी

त्वं

कं

रहस्युपतिष्ठसे।

पुण्यकृच्चाटुकारस्ते

किङ्करः

सुरतेषु

कः।।’

भ।

का।

५।

६८।

]

]

30

[

[

८।

‘सुकर्मपापमन्त्रपुण्येषु

कृञः’

(

३-२-८९

)

इति

स्वादिषु

भूते

कर्तरि

क्विप्।

तुक्।

]

]

31

[

[

E।

‘पापकृत्

सुकृतां

मध्ये

राज्ञः

पुण्यकृतः

सुतः।

मामपापं

दुराचार!

किं

निहत्याभिधास्यसि।।’

भ।

का।

६-१२७।

]

]

32

[

[

९।

‘सुकर्म--’

(

३-२-८९

)

इति

सूत्रे

उपपदनियमाभावात्,

‘क्विप्

च’

(

३-२-७६

)

इति

क्विपि

‘शास्त्रकृत्’

इत्यादेस्सिद्धिः।

]

]

33

[

पृष्ठम्०२३६+

२९

]

34

[

[

१।

‘ओजस्सहोऽम्भस्तमसः

तृतीयायाः’

(

६-३-३

)

इति

तृतीयायाः

अलुक्

भवति।

]

]

35

[

[

२।

‘अञ्जस

उपसंख्यानम्’

(

वा।

६-३-३

)

इति

तृतीयाया

अलुक्।

]

]

36

[

[

३।

‘समवाये

च’

(

६-१-१३८

)

इति

सुट्।

उपस्कृताः

=

सङ्घीभूताः

इत्यर्थः।

]

]

37

(

ब्राह्मणाः

)

38

[

[

४।

सुटः,

‘परिनिविभ्यः

सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम्’

(

८-३-७०

)

इति

षत्वम्।

]

]

39

(

कन्या

)

40

[

[

५।

विकृतं

भुङ्क्ते,

वाक्याध्याहारेण

ब्रवीति,

इति

क्रमेणार्थः।

‘उपात्

प्रतियत्न-

वैकृतवाक्याध्याहारेषु

च’

(

६-१-१३९

)

इति

सुट्।

]

]

41

(

भुङ्क्ते

)

42

(

ब्रूते

)

43

[

[

आ।

‘चिकीर्षिते

पूर्वतरं

तस्मिन्

क्षेमङ्करेऽर्थे

मुहुरीर्यमाणः।’

भ।

का।

१२-६।

]

]

44

[

[

६।

‘शिवशमरिष्टस्य

करे’

(

४-४-१४३

),

‘कर्मणि

घटोऽठच्’

(

५-२-३५

)

इति

निर्देशाभ्यां,

पचादेः

(

३-१-१३४

)

आकृतिगणत्वं

बोध्यते।

तेन

सर्वेभ्यो

धातुभ्योऽच्

प्रत्ययो

भवति।

]

]

45

[

[

७।

पचाद्यचि

(

३-१-१३४

)

गङ्गाधरभूधरादिवत्

षष्ठीसमासे

साधुः।

अत

एव,

‘अल्पारम्भः

क्षेमकरः’

इति

प्रयोग

उपपद्यते।

]

]

46

[

[

८।

‘किंयत्तद्बहुषु

कृञोऽज्विधानम्’

(

वा।

३-२-२१

)

इति

अच्।

‘दिवा-

विभा--’

(

३-२-२१

)

इति

प्राप्तस्य

टप्रत्ययस्यापवादः।

तेन

स्त्रियां

टाप्।

किङ्करी

इति

प्रयोगस्तु

पुंयोगे

बोध्यः।

]

]

47

[

[

९।

‘तद्बृहतोः

करपत्योः

चोरदेवतयोः

सुट्

तलोपश्च’

(

गणसूत्रम्

६-१-१५७

)

इत्यनेन

सुट्

तलोपश्च

चोरे

वाच्ये।

अन्यत्र

तत्कर

इत्येव।

बहुप्रवृत्तिकृत्

बहुकरः।

बहुशब्दः

वैपुल्यवाची,

तु

संख्यावाची,

अत्रैव

सूत्रे

(

३-२-२१

)

संख्याग्रहणात्।

]

]

48

[

[

१०।

‘कर्मण्यण्’

(

३-२-१

)

इत्यण्।

]

]

49

[

[

११।

‘कर्मण्यण्’

(

३-२-१

)

इत्यणि,

‘कारे

सत्यागदस्य’

(

६-३-७०

)

इति

पूर्वपदस्य

मुम्।

अगदङ्कारः

=

चिकित्सकः।

]

]

50

[

[

B।

‘अगदङ्कारमादध्वं

प्रज्ञामृतनुतमम्।।’

यादवाभ्युदये--२२-२२।

]

]

51

[

[

१२।

कर्मण्यणि

‘अस्तोश्च’

(

वा।

६-३-७०

)

इति

मुम्।

]

]

52

[

[

१३।

‘शमि

धातोः

संज्ञायाम्’

(

३-२-१४

)

इति

अच्।

स्त्रियां

टाप्।

‘शङ्करा’

नाम

परिव्राजिका।

पुंयोगे

ङीषि

‘शङ्करी’

इत्यपि

साधु।

]

]

53

[

[

C।

‘बलिनाबमुमद्रीन्द्रं

युवां

स्तम्बेरमाविव।

आचक्षाथामिथः

कस्मात्

शङ्करेणापि

दुर्गमम्।।’

भ।

का।

६-९२।

]

]

54

[

पृष्ठम्०२३७+

३१

]

55

[

[

१।

‘कृञो

हेतुताच्छोल्यानुलोम्येषु’

(

३-२-२०

)

इति

टप्रत्ययः।

टित्त्वात्

स्त्रियां

ङीप्।

‘अतः

कृकमि--’

(

८-३-४६

)

इति

विसर्गस्य

सत्वम्।

‘हेतौ

यशस्करी

विद्या-

शीले

क्रीडाकरो

हरिः।

आनुलोम्ये

कार्यकरः

सचिवो

भूपतेरिति।।’

इति

प्रक्रियासर्वस्वे।

आनुलोम्यम्

=

आराध्यचित्तानुवर्तनम्।

]

]

56

[

[

आ।

‘अस्यन्

उरुस्करान्

बाणान्

ज्योतिष्करसमद्युतिः।

यशस्करो

यशस्कामं

कर्पि

बाणैरताडयत्।।’

भ।

का।

९।

६५।

]

]

57

(

विद्या

)

58

[

[

B।

‘स्थितां

क्षितौ

शान्तशिखाप्रतानां

तारामिव

त्रासकरीं

जनस्य।।’

भ-का-१२।

३।

]

]

59

[

[

२।

‘पारस्करप्रभृतीनि

संज्ञायाम्’

(

६-१-१५७

)

इति

सुट्।

पारस्करः

=

देश-

विशेषः।

]

]

60

(

देशः

)

61

[

[

३।

मकरशब्दोऽव्युत्पन्नं

प्रातिपदिकम्।

वेणौ

वाच्ये

‘मस्करमस्करिणौ

वेणु-

परिव्राजकयोः’

(

६-१-१५४

)

इति

सुट्

निपात्यते।

केचित्तु--माङ्युपपदे

करोतेः

करणेऽच

प्रत्ययं

निपातयन्ति।

माङो

ह्रस्वत्वं

सुट्

\n\n

मा

क्रियते--येन

प्रतिषिध्यते

मस्करो

वेणुः।

--इति

काशिका।

]

]

62

(

वेणुः

)

63

[

[

४।

‘दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्र-

क्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुःषु’

(

३-२-२१

)

इति

टः

प्रत्ययः।

‘दिवाकरः’

इत्यारभ्य,

‘अरुष्कर’

इति

यावदेवं

ज्ञेयम्।

दिवा

=

दिवसे

प्राणिनः

चेष्टायुक्तान्

करोतीति

दिवाकरः।

]

]

64

[

[

C।

‘अहमन्तकरो

नूनं

ध्वान्तस्येव

दिवाकरः।

तव

राक्षस।

रामस्य

नेयः

कर्मकरोपमः।।’

भ।

का।

५।

९९।

]

]

65

[

[

ड्।

‘भुजगेशि

निशाकराभिरामे

द्विषतां

शोककरे

तदाऽवतीर्णे।।’

वा।

वि।

२।

६७।

]

]

66

[

[

E।

‘कृशानुरपधूमत्वात्

प्रसन्नत्वात्

प्रभाकरः।

रक्षोविप्रकृतावास्तामपविद्धशुचाविव।।’

रघुवंशे-१०-७४।

]

]

67

[

[

५।

‘कस्कादिषु

च’

(

८-३-४८

)

इति

सूत्रे

गणपाठात्

सत्वम्।

]

]

68

[

[

F।

‘सलिलार्दवराहदेहनीलो

विदधद्भास्करमर्थशून्यसंज्ञम्।

प्रचलायतलोचनारविन्दं

विदधे

तद्बलमन्धमन्धकारः।।’

शिशुपालधघे

२०-३३।

]

]

69

(

वृक्षः

)

70

[

[

६।

‘दिवाविभा--’

(

३-२-२१

)

इति

सूत्रे

संख्याशब्देन

संख्यावाचिनाम्

एकद्वित्रा-

दीनां

ग्रहणम्।

]

]

71

[

द्विकरः-त्रिकरः-

]

72

[

पृष्ठम्०२३८+

२९

]

73

[

[

१।

‘जङ्घाकरः’

इत्यत्र

जङ्घाशब्देन

लक्षणया

तत्साध्यवेगो

लक्ष्यते।

]

]

74

[

[

२।

‘बाहुकरः’

इत्यत्र

बाहुशब्देन

बाहुसाध्या

गतिः,

प्रवृत्तिर्वा

बोध्यते।

]

]

75

[

[

३।

‘कस्कादिषु

च’

(

८-३-४८

)

इति

सूत्रे

गणपाठात्

सत्वम्।

तेन

जिह्वामूलीयो

भवति।

]

]

76

[

[

४।

‘धनुष्करः

अरुष्करः’

इत्यत्र

‘नित्यं

समासेऽनुत्तरपदस्थस्य’

(

८-३-४५

)

इति

षत्वम्।

]

]

77

[

[

५।

‘कर्मणि

मृतौ’

(

३-२-२२

)

इति

टः।

मृतिं

यः

सेवते

कर्मकरः

\n\n

अन्यत्र

कर्मकारः।

]

]

78

[

[

६।

‘न

शब्दश्लोककलहगाधावैरचाटुसूत्रमन्त्रपदेषु’

(

३-२-२३

)

इति

हेत्वादिषु

प्राप्तस्य

टप्रत्ययस्य

निषेधात्

औत्सर्गिकः

अण्।

एवं

‘पदकार’

इति

पर्यन्तं

ज्ञेयम्।

]

]

79

[

[

आ।

‘यो

वैरकारः

स्वयमेव

गोष्वभूत्

तृणेढि

नो

स्म

शकृत्करीनपि।

नासीदकालेऽप्यफलेग्रहिर्द्रुमस्तदर्तवः

कर्मकरा

इवाभवन्।।’

वा।

वि।

२-६८।

]

]

80

[

[

७।

‘स्तम्बशकृतोरिन्’

(

३-२-२४

)

इति

इन्

प्रत्ययः।

‘व्रीहिवत्सयोरिति

वक्तव्यम्’

(

वा।

३-२-२४

)

इति

वार्तिकात्

स्तम्बकरिः

व्रीहिः--शकृत्करिः

वत्सः।

अन्यत्र

स्तम्बकारः

शकृत्कारः

इति।

]

]

81

(

व्रीहिः

)

82

(

वत्सः

)

83

[

[

८।

‘मेघर्तिभयेषु

कृञः’

(

३-२-४३

)

इति

खच्।

खित्त्वात्

‘अरुर्द्विषदजन्तस्य--’

(

६-३-६७

)

इति

पूर्वपदस्य

मुम्।

‘भयाढ्यादिषु

तदन्तविधिः’

(

भाष्यम्--

(

१-१-७२

)

इति

भाष्यात्

‘अभयङ्करः’

इत्यपि

साधुः।

]

]

84

[

[

B।

‘मेघङ्करमिवायान्तमृतुं

रामं

क्लमान्वितः।

दृष्ट्वा

मेने

सुग्रीवो

वालिभानुं

भयङ्करम्।।’

भ।

का।

६।

१०४।

]

]

85

[

[

९।

‘शिव

एको

घ्येयः

शिवङ्करः’

--इत्याथर्वणोपनिषदि

श्रूयते।

छान्दसत्वात्

बहुलग्रहणेन

खचि

रूपनिष्पत्तिरिति

पदमञ्जरी।

‘क्षेमङ्करोऽरिष्टतातिः

शिव-

तातिः

शिवङ्करः।’

इत्यभिधानरत्नमाला

(

२-१८५

)।

]

]

86

[

[

१०।

‘क्षेमप्रियमद्रेऽण्

च’

(

३-२-४४

)

इति

खजणौ।

]

]

87

[

[

C।

‘महाकुलीन

ऐक्ष्वाके

वंशे

दाशरथिर्मम।

षितुः

प्रियङ्करो

भर्ता

क्षेमकारस्तपस्विनाम्।।

निहन्ता

वैरकाराणां

सतां

बहुकरः

सदा।

पारश्वधिकरामस्य

शक्तेरन्तकरो

रणे।।’

भ।

का।

५-७७-७८।

]

]

88

[

पृष्ठम्०२३९+

२८

]

89

[

[

१।

‘कडङ्करदक्षिणाच्छ

च’

(

५-१-६९

)

इति

सूत्रे

निपातनात्

मुम्।

]

]

90

[

[

आ।

‘कटङ्करीयरोधो

हि

कलमोत्सेधकारणम्।।’

यादवाभ्युदये-२२-९।

]

]

91

[

[

२।

माङि

उपपदे

करोतेस्ताच्छील्ये

इनिर्निपात्यते।

माङो

ह्रस्वत्वं

सुट्

च।

माकरणशीलो

मस्करी।

कर्मापवादित्वात्

परिव्राजक

उच्यते।

त्वेवमाह--

‘मा

कुरुत

कर्माणि,

शान्तिर्वः

श्रेयसी’

इति

‘मस्करमस्करिणौ

वेणु-

परिव्राजकयोः’

(

६-१-१५४

)

इत्यत्र

काशिका।

]

]

92

[

[

३।

ग्रह्यादि

(

३-१-१३४

)

गणे

पाठात्

अताच्छीलिको

णिनिः

नञ्युपपदे।

]

]

93

[

[

४।

‘सुप्यजातौ

णिनिस्ताच्छील्ये’

(

३-२-७८

)

इति

ताच्छीलिको

णिनिः।

एव-

मुपकारी

इति

पर्यन्तम्।

]

]

94

[

[

B।

‘पीडयन्ति

जनं

धाराः

पतन्त्योऽनपकारिणम्।।’

भ।

का।

७।

९।

]

]

95

[

[

५।

‘राजनि

युधिकृञः’

(

३-२-९५

)

इति

भूते

क्वनिप्।

राजानं

कृतवान्

राजकृत्वा।

तुक्।

‘प्रागसत्कल्पं,

स्वशक्त्या

नृपं

कृतवान्

इत्यर्थः’

इति

प्रक्रियासर्वस्वे।

]

]

96

[

[

C।

‘बुद्धिपूर्वं

ध्रुवन्

त्वा

राजकृत्वा

पिता

खलम्।’

भ।

का।

६।

१३०।

]

]

97

[

[

६।

‘सहेच’

(

३-२-९६

)

इति

क्वनिपि

तुक्।

सहकृत्वा

=

सहकारी।

स्त्रियां

‘वनो

च’

(

४-१-७

)

इति

ङीपि

रेफादेशे

सहकृत्वरी

इति

रूपम्।

]

]

98

[

[

७।

‘अन्येभ्योऽपि

दृश्यन्ते’

(

३-२-७५

)

इति

मनिन्प्रत्यये,

‘नेड्

वशि

कृति’

(

७-२-८

)

इति

इण्णिषेधे

रूपम्।

विश्वं

कर्म

अस्मात्,

अस्य

वा

इति

विश्वकर्मा

=

देवशिल्पिः।

]

]

99

[

[

८।

‘अलङ्कृञ्निराकृञ्--’

(

३-२-१३६

)

इत्यादिना

ताच्छीलिक

इष्णुच्

प्रत्ययः।

]

]