Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अश्विनी (azvinI)

 
Shabda Sagara English

अश्विनी

Feminine.

(

-नी

)

1.

The

first

of

the

twenty-eight

Nakshatras

or

constella-

tions

in

the

moons

path,

hence

considered

its

mansions.

2.

In

my-

thology,

a

nymph,

the

asterism

personified.

3.

The

wife

of

SURYA,

who

concealed

herself

in

the

form

of

a

mare.

Etymology

अश्व

a

horse,

इन्

and

ङीप्

affixes

the

symbol

of

the

Nakshatra

is

a

horse's

head,

figured

by

three

stars

in

the

head

of

ARIES.

Yates English

अश्विनी

(

नी

)

3.

Feminine.

The

first

lunar

mansion

a

nymph,

wife

of

the

sun.

Spoken Sanskrit English

अश्विनी

azvinI

Feminine

head

of

Aries

or

the

first

of

the

28

nakSatras

Wilson English

अश्विनी

Feminine.

(

-नी

)

1

The

first

of

the

twenty-eight

Nakṣatras

or

constellations

in

the

moon's

path,

hence

considered

its

mansions.

2

In

mythology,

a

nymph,

the

asterism

personified.

3

The

wife

of

SŪRYA,

who

concealed

herself

in

the

form

of

a

mare.

Etymology

अश्व

a

horse,

इन्

and

ङीप्

affix

the

symbol

of

the

Nakṣatra

is

a

horse's

head,

figured

by

three

stars

in

the

head

of

ARIES.

Apte English

अश्विनी

[

aśvinī

],

[

अश्वस्तदुत्तमाङ्गाकारो$स्त्यस्य

इनि

ङीप्

]

The

first

of

the

27

Nakṣatras

or

lunar

mansions

(

consisting

of

three

stars

).

A

nymph

considered

in

later

times

as

the

mother

of

the

Aśvins,

the

wife

of

the

Sun,

who

concealed

herself

in

the

from

of

a

mare.Comp.

-कुमारौ,

-पुत्रौ,

-सुतौ

the

twin

sons

of

Aśvinī,

the

Sun's

wife.

Apte 1890 English

अश्विनी

[

अश्वस्तदुत्तमांगाकारोऽस्त्यस्य

इनि

ङीप्

]

1

The

first

of

the

27

Nakshatras

or

lunar

mansions

(

consisting

of

three

stars

).

2

A

nymph

considered

in

later

times

as

the

mother

of

the

Aśvins,

the

wife

of

the

sun,

who

concealed

herself

in

the

form

of

a

mare.

Comp.

कुमारौ,

पुत्रौ,

सुतौ

the

twin

sons

of

Aśvinī,

the

sun's

wife.

Monier Williams Cologne English

अश्विनी

(

इ॑नी

),

feminine.

nalopākhyāna

of

the

wife

of

the

two

Aśvins

(

who

in

later

times

was

considered

as

their

mother

confer, compare.

अश्विनी-पुत्रौ

below

),

ṛg-veda

v,

46,

8

the

head

of

Aries

or

the

first

of

the

28

Nakṣatras,

jyotiṣa

varāha-mihira 's bṛhat-saṃhitā

(

अश्विनि,

shortened

for

the

sake

of

metre

),

sūryasiddhānta

Apte Hindi Hindi

अश्विनी

स्त्रीलिङ्गम्

-

अश्व+इनि

+ङीप्

२७

नक्षत्रों

में

सबसे

पहला

नक्षत्र

अश्विनी

स्त्रीलिङ्गम्

-

अश्व+इनि

+ङीप्

"एक

अप्सरा

जो

वाद

में

अश्विनीकुमारों

की

माता

मानी

जाने

लगी,

सूर्य

पत्नी

जो

कि

घोड़ी

के

रुप

में

छिपी

हुई

थी"

Shabdartha Kaustubha Kannada

अश्विनी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅಶ್ವಿನೀ

ನಕ್ಷತ್ರ

निष्पत्तिः

"इनिः"

(

५-२-११५

)

"ङीप्"

(

४-१-५

)

व्युत्पत्तिः

अश्वः

अश्वरूपमस्त्यस्याः

अश्विनी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕುದುರೆಯ

ರೂಪವನ್ನು

ಧರಿಸಿದ

ಸೂರ್ಯನ

ಪತ್ನಿ

/ಅಶ್ವಿನೀ

ದೇವತೆಗಳ

ತಾಯಿ

L R Vaidya English

aSvinI

{%

f.

%}

1.

A

nymph

considered

as

the

mother

of

the

Aśvins

2.

the

first

lunar

mansion

consisting

of

three

stars.

Bhutasankhya Sanskrit

२,

अंस,

अक्षि,

अन्तक,

अम्बक,

अयन,

अश्वि,

अश्विनी,

ईक्षण,

ओष्ठ,

कर,

कर्ण,

कुच,

कुटुम्ब,

गरुत्,

गुल्फ,

चक्षु,

जङ्घा,

जानु,

दस्र,

दृश्

,

दृष्टि,

दोः,

द्वन्द्व,

द्वय,

द्वि,

ध्रुव,

नय,

नयन,

नासत्य,

नेत्र,

पक्ष,

पाणि,

बाहु,

भुज,

भुजा,

यम,

यमल,

युग,

युगल,

युग्म,

रविचन्द्रौ,

रविपुत्र,

लोचन,

श्रोत्र,

स्तन,

हस्त

E Bharati Sampat Sanskrit

(

स्त्री

)

अश्वः

अश्वरूपं

विद्यते

यस्याः

अश्व

+

इनिः

+

ङीप्

"अत

इनिठनौ"

(

५.२.११५

)

१.

नक्षत्रभेदः,

अश्वयुक्

‘अश्वयुगश्विनी’

(

अमरः

)

२.

अश्वरूपिणी

सूर्यपत्नी,

त्वष्टृपुत्री

संज्ञादेवी

Wordnet Sanskrit

Synonyms

अश्विनी,

अश्वयुक्

(Noun)

अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतप्रथमनक्षत्रम्।

"अश्विन्याः

अनन्तरं

भरणी

आगच्छति।"

Synonyms

अश्विनी

(Noun)

सः

कालः

यदा

चन्द्रमाः

सप्तविंशतिषु

नक्षत्रेषु

प्रथमे

नक्षत्रे

वर्तते।

"मम

भागिनेयः

अश्विन्यां

जातः।"

Mahabharata English

Aśvinī^1,

a

nakshatra,

the

first

of

the

younger

series,

the

twenty-seventh

of

the

older,

beginning

with

Kṛttikā

(

see

Whitney

to

Sūº

Siº,

VIII,

9

VP.

II,

ch.

8,

vol.

ii,

p.

261

ff.

junction-star

Arietis

).--§

746

(

Ānuśāsanik.

):

XIII,

64,

3285

(

he

who

under

A.

gives

a

carriage

yoked

with

horses

is

reborn

in

a

family

that

is

rich

in

elephants,

horses,

and

carriages

).--§

749

(

do.

):

89,

4268

(

plur.:

ºshv

aśvān

vindeta,

obtains

horses

of

the

result

of

bringing

a

śrāddha

“aśvinīyoge”

).--§

759

(

do.

):

110,

5390

(

ºyāṃ

sakthinī

caiva,

cf.

Aśleshāḥ

).--Cf.

Aśvinī^2.

Aśvinī^2,

a

tīrtha

(

?

).

§

733

(

Ānuśās.

):

XIII,

25,

1708

(

ºyām:

then

a

man

acquires

beauty

and

glory--rūpavarcaskam--after

death

).

Vedic Reference English

Aśvinī.

See

Nakṣatra.

Amarakosha Sanskrit

अश्विनी

स्त्री।

अश्विनी-नक्षत्रम्

समानार्थकाः

अश्वयुज्,

अश्विनी

1।3।21।2।3

नक्षत्रमृक्षं

भं

तारा

तारकाप्युडु

वा

स्त्रियाम्.

दाक्षायिण्योऽश्विनीत्यादि

तारा

अश्वयुगश्विनी॥

पदार्थ-विभागः

,

द्रव्यम्,

तेजः,

नक्षत्रम्

Kalpadruma Sanskrit

अश्विनी,

स्त्रीलिङ्गम्

(

अश्वः

अश्वरूपं

विद्यते

यस्याः

अश्व+

इन्

+

ङीप्

)

सप्तविंशतिनक्षत्रान्तर्गतप्रथम-नक्षत्रं

अश्विन्यादयो

रेवत्यन्ताः

सप्तविंशति-तारा

दक्षस्यापत्यत्वात्

दाक्षायण्य

उच्यन्ते

तत्प-र्य्यायः

अश्वयुक्

दाक्षायणी

इत्यमरः

सा

चन्द्रस्य

भार्य्या

नवपादात्मकमेषराशेरादि-चतुष्पादरूपा

अस्या

रूपं

घोटकमुखा-कृतितारात्रयात्मकं

अस्या

अधिष्ठात्री

देवताअश्वारूढपुरुषः

इति

ज्योतिःशास्त्रं

तस्यांजातफलं

“सदैव

देवाभ्युदितो

विनीतः

सत्त्वा-न्वितः

प्राप्तसमस्तसम्पत्

योषाविभूषात्मज-भूरितोषः

स्यादश्विनीजन्मनि

मानवस्य”

इतिकोष्ठीप्रदीपः

तस्य

मस्तकोपरि

उदये

कर्कट-लग्नस्य

३०

त्रिंशत्पलाधिकदण्डैको

गतो

भ-वति

यथा

“तन्वि

घोटकमुखाकृतौ

त्रिभेमस्तकोर्द्ध्वपथभाजि

वाजिनि

चारुचन्द्रमुखिकर्कटोदयात्

निर्गता

गगनरन्ध्रलिप्तिका”

इतिश्रीकालिदासकृतरात्रिलग्ननिर्णयः

Vachaspatyam Sanskrit

अश्विनी

स्त्री

अश्वस्तदुत्तमाङ्गाकारोऽस्त्यस्य

इनि

ङीप्

।सप्तविंशतिधाविभक्तराशिचक्रस्य

प्रथमे

भागे

अस्या-स्तथाकारत्वमश्लेषाशब्दे

उक्तम्

“अश्निनीमघमूलानांगण्डा

आद्यास्त्रिनाडिकाः”

ज्यो०

नक्षत्रपरत्वे

नपुंलिङ्गम्

।“पुष्याश्विहस्ता

लघुः”

ज्यो०

अश्वाया

आकारोऽस्त्यस्याः

इनिङीप्

हयरूपधारिण्यां

त्वष्टृसुतायां

सवितुर्भा-र्य्यायामरुणात्मजशब्दे

२६९

पृ०

विवृतिः