Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अशनिः (azaniH)

 
Apte English

अशनिः

[

aśaniḥ

],

Masculine.

,

Feminine.

[

अश्नुते

संहति,

अश्

अनि

Uttararàmacharita.

2.11

]

Indra's

thunderbolt

शक्रस्य

महाशनिध्वजम्

Raghuvamsa (Bombay).

3.56.

Flash

of

lightning

अनुवनमशनिर्गतः

Sk.

अशनिः

कल्पित

एष

वेधसा

Raghuvamsa (Bombay).

8.47

अशनेरमृतस्य

चोभयोर्वशिनश्चाम्बुधराश्च

योनयः

Kumârasambhava (Bombay).

4.43.

A

missile.

अष्टचक्रां

महाघोरामशनिं

रुद्रनिर्मिताम्

Mahâbhârata (Bombay).

*

7.175.96.

The

tip

of

a

missile.

A

sacrificial

rite

(

अनुयाज

)

to

kill

an

enemy.

A

master.Comp.

-दण्डः

The

thunderbolt.

निर्भिद्याशनिदण्डचण्डतरया

चञ्चूवाधुना

वक्षसि

Nāg.4.27.

-नि

Masculine.

Indra.

Fire.

Fire

produced

from

lightning.

Apte 1890 English

अशनिः

m.

f.

[

अश्नुते

संहति,

अश्

अनि

Uṇ.

2.

101

]

1

Indra's

thunderbolt

शक्रस्य

महाशनिध्वजं

R.

3.

56.

2

Flash

of

lightning

अनुवनमशनिर्गतः

Sk.

अशनिः

कल्पित

एष

वेधसा

R.

8.

47

अशनेरमृतस्य

चोभयोर्वशिनश्चांबुधराश्च

योनयः

Ku.

4.

43.

3

A

missile.

4

The

tip

of

a

missile.

5

A

sacrificial

rite

(

अनुयाज

)

to

kill

an

enemy.

6

A

master.

निः

m.

1

Indra.

2

Fire.

3

Fire

produced

from

lightning.

Chandas Sanskrit

सम-वृत्तम्,

अक्षराणि →

52,

पादेऽक्षराणि →

13

मात्राः →

15

सङ्ख्याजातिः

-

अतिजगती

मात्रा-विन्यासः

दा

दा

लक्षण-मूलम् →

आनन्दमिश्र-जालक्षेत्रम्

Apte Hindi Hindi

अशनिः

पुंलिङ्गम्

-

अश्नुते

संहति

-

अश्+अनि

इन्द्र

का

वज्र

अशनिः

पुंलिङ्गम्

-

अश्नुते

संहति

-

अश्+अनि

बिजली

की

चमक

अशनिः

पुंलिङ्गम्

-

अश्नुते

संहति

-

अश्+अनि

फेंक

कर

मारेजाने

वाला

अस्त्र

अशनिः

पुंलिङ्गम्

-

अश्नुते

संहति

-

अश्+अनि

अस्त्र

की

नोक

अशनिः

पुंलिङ्गम्

-

-

इन्द्र

अशनिः

पुंलिङ्गम्

-

-

अग्नि

अशनिः

पुंलिङ्गम्

-

-

बिजली

से

पैदा

हुई

आग

E Bharati Sampat Sanskrit

(

पुं

स्त्री

)

अश्नाति

सङ्घातं

करोति

अशू

(

व्याप्तौ

सङ्घाते

)

+

अनिः

‘अर्तिसृघृधम्याम्यश्यवितॄभ्योऽनिः’

(

उ.

२.१०४

)

।१.

तडित्

,

मेघोत्पन्नं

ज्योतिः

‘अथवा

मम

भाग्यविप्लवात्

अशनिः

कल्पित

एव

वेधसा

-

रघु०

‘वज्रे

विद्युति

चाशनिः’

-

त्रिकाण्ड०

२.

वज्रायुधम्

(

अश्यते

अनेन

राज्यम्

(

इन्द्रेण

)

-

अश

(

भोजने

+

अनिह्

)

‘अशनिरिव

कठोरः

शीतालाम्बोदपङ्कौ’

-

चम्पूरा०

(

पुं

)

३.

इन्द्रः

४.

अग्निः

५.

शत्रुनशकः

अनुयाजः

नाम

यागः

‘दम्बोलिरशनिर्द्वयोः’

-

अमरः

Wordnet Sanskrit

Synonyms

विद्युत्,

तडित्,

वज्रस्फुलिङ्गः,

शम्पा,

शतह्रदा,

ह्रादिनी,

ऐरावती,

क्षणप्रभा,

तडित्,

सौदामिनी,

चञ्चला,

चपला,

वीजा,

सौदाम्नी,

चिलमीलिका,

सर्ज्जूः,

अचिरप्रभा,

सौदामनी,

अस्थिरा,

मेघप्रभा,

अशनिः,

वज्रा

(Noun)

पृथिव्याः

वायुमण्डलस्थायाः

वैद्युतायाः

ऊर्जायाः

उत्सर्गः

यद्

मेघानां

घर्षणात्

प्रादुर्भवति

तथा

आकाशे

प्रकाशं

तथा

घोषध्वनिं

जनयति।

"आकाशे

विद्युत्

देदीप्यते।"

Synonyms

वज्रम्,

कुलिशम्,

भदुरम्,

पविः,

शतकोटिः,

स्वरुः,

शम्बः,

दम्भोलिः,

अशनिः,

कुलीशम्,

भिदिरम्,

भिदुः,

स्वरुस्,

सम्बः,

संवः,

अशनी,

वज्रांशनिः,

जम्भारिः,

त्रिदशायुधम्,

शतधारम्,

शतारम्,

आपोत्रम्,

अक्षजम्,

गिरिकण्टकः,

गौः,

अभ्रोत्थम्,

मेघभूतिः,

गिरिज्वरः,

जाम्बविः,

दम्भः,

भिद्रः,

अम्बुजम्,

ह्लादिनी,

दिद्युत्,

नेमिः,

हेतिः,

नमः.

सृकः,

वृकः,

वधः,

अर्कः,

कुतसः

,

कुलिशः,

तुजः,

तिग्मम्,

मेनिः,

स्वधितिः

सायकः,

परशुः

(Noun)

इन्द्रस्य

प्रधानं

शस्त्रम्।

"एकदा

इन्द्रेण

हनुमान्

वज्रेण

प्रहृतः।"

Synonyms

शिवः,

शम्भुः,

ईशः,

पशुपतिः,

पिनाकपाणिः,

शूली,

महेश्वरः,

ईश्वरः,

सर्वः,

ईशानः,

शङ्करः,

चन्द्रशेखरः,

फणधरधरः,

कैलासनिकेतनः,

हिमाद्रितनयापतिः,

भूतेशः,

खण्डपरशुः,

गिरीशः,

गिरिशः,

मृडः,

मृत्यञ्जयः,

कृत्तिवासाः,

पिनाकी,

प्रथमाधिपः,

उग्रः,

कपर्दी,

श्रीकण्ठः,

शितिकण्ठः,

कपालभृत्,

वामदेवः,

महादेवः,

विरूपाक्षः,

त्रिलोचनः,

कृशानुरेताः,

सर्वज्ञः,

धूर्जटिः,

नीललोहितः,

हरः,

स्मरहरः,

भर्गः,

त्र्यम्बकः,

त्रिपुरान्तकः,

गङ्गाधरः,

अन्धकरिपुः,

क्रतुध्वंसी,

वृषध्वजः,

व्योमकेशः,

भवः,

भौमः,

स्थाणुः,

रुद्रः,

उमापतिः,

वृषपर्वा,

रेरिहाणः,

भगाली,

पाशुचन्दनः,

दिगम्बरः,

अट्टहासः,

कालञ्जरः,

पुरहिट्,

वृषाकपिः,

महाकालः,

वराकः,

नन्दिवर्धनः,

हीरः,

वीरः,

खरुः,

भूरिः,

कटप्रूः,

भैरवः,

ध्रुवः,

शिविपिष्टः,

गुडाकेशः,

देवदेवः,

महानटः,

तीव्रः,

खण्डपर्शुः,

पञ्चाननः,

कण्ठेकालः,

भरुः,

भीरुः,

भीषणः,

कङ्कालमाली,

जटाधरः,

व्योमदेवः,

सिद्धदेवः,

धरणीश्वरः,

विश्वेशः,

जयन्तः,

हररूपः,

सन्ध्यानाटी,

सुप्रसादः,

चन्द्रापीडः,

शूलधरः,

वृषाङ्गः,

वृषभध्वजः,

भूतनाथः,

शिपिविष्टः,

वरेश्वरः,

विश्वेश्वरः,

विश्वनाथः,

काशीनाथः,

कुलेश्वरः,

अस्थिमाली,

विशालाक्षः,

हिण्डी,

प्रियतमः,

विषमाक्षः,

भद्रः,

ऊर्द्धरेता,

यमान्तकः,

नन्दीश्वरः,

अष्टमूर्तिः,

अर्घीशः,

खेचरः,

भृङ्गीशः,

अर्धनारीशः,

रसनायकः,

उः,

हरिः,

अभीरुः,

अमृतः,

अशनिः,

आनन्दभैरवः,

कलिः,

पृषदश्वः,

कालः,

कालञ्जरः,

कुशलः,

कोलः,

कौशिकः,

क्षान्तः,

गणेशः,

गोपालः,

घोषः,

चण्डः,

जगदीशः,

जटाधरः,

जटिलः,

जयन्तः,

रक्तः,

वारः,

विलोहितः,

सुदर्शनः,

वृषाणकः,

शर्वः,

सतीर्थः,

सुब्रह्मण्यः

(Noun)

देवताविशेषः-

हिन्दूधर्मानुसारं

सृष्टेः

विनाशिका

देवता।

"शिवस्य

अर्चना

लिङ्गरूपेण

प्रचलिता

अस्ति।"

Kalpadruma Sanskrit

अशनिः,

पुंलिङ्गम्

स्त्रीलिङ्गम्

(

अश्नाति

सङ्घातं

करोति

।अश

+

अनिः

)

वज्रं

इत्यमरः

विद्युत्

(

“अथवा

मम

भाग्यविप्लवादशनिः

कल्पित

एषवेधसा”

इति

रघुवंशे

)