Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अव्यथा (avyathA)

 
Spoken Sanskrit English

अव्यथा

avyathA

Feminine

firmness

अव्यथा

avyathA

Feminine

absence

of

tremor

Monier Williams Cologne English

अ॑-व्यथा

feminine.

absence

of

tremor,

firmness,

vājasaneyi-saṃhitā

taittirīya-brāhmaṇa

the

plant

Terminalia

Citrina

Roxb.,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

the

plant

Hibiscus

Mutabilis,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Shabdartha Kaustubha Kannada

अव्यथा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಶುಂಠಿ

अव्यथा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅಳಲೆ

ಕಾಯಿ

विस्तारः

"अव्यथो

निर्व्यथे

सर्पे

चारटीपथ्ययोः

स्त्रियाम्"

-

मेदि०

अव्यथा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಬೆಟ್ಟದಾವರೆ

अव्यथा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದುಃಖವಿಲ್ಲದಿರುವಿಕೆ

व्युत्पत्तिः

व्यथा

L R Vaidya English

avyaTa

{%

(

I

)

a.

(

f.

था

)

%}

Free

from

pain.

E Bharati Sampat Sanskrit

(

स्त्री

)

व्यथा

१.

व्यथाशून्यता,

अदुःखम्

२.

व्यथा

(

सेवनेन

)

यस्याः

२.

हरीतकी

‘अभयात्वव्यथा

पथ्या’

‘हरीतकी

हैमवती’

(

अमरः

)

३.

शुण्ठी

४.

पद्मचारिणी

‘अव्यथाऽतिचरा

पद्मा

चारटी

पद्मचारिणी’

(

अमरः

२.४.१४६

)

Wordnet Sanskrit

Synonyms

अव्यथा

(Noun)

"

Synonyms

शिवा,

हरितकी,

अभया,

अव्यथा,

पथ्या,

वयःस्था,

पूतना,

अमृता,

हैमवती,

चेतकी,

श्रेयसी,

सुधा,

कायस्था,

कन्या,

रसायनफला,

विजया,

जया,

चेतनकी,

रोहिणी,

प्रपथ्या,

जीवप्रिया,

जीवनिका,

भिष्गवरा,

भिषक्प्रिया,

जीवन्ति,

प्राणदा,

जीव्या,

देवी,

दिव्या

(Noun)

हरितकीवृक्षस्य

फलं

यद्

हरितपीतवर्णीयम्

अस्ति।

"शुष्ककासे

शिवा

अतीव

उपयुक्ता

अस्ति।"

Amarakosha Sanskrit

अव्यथा

स्त्री।

हरीतकी

समानार्थकाः

अभया,

अव्यथा,

पथ्या,

कायस्था,

पूतना,

अमृता,

हरीतकी,

हैमवती,

चेतकी,

श्रेयसी,

शिवा

2।4।59।1।2

अभया

त्वव्यथा

पथ्या

कायस्था

पूतनामृता॥

हरीतकी

हैमवती

चेतकी

श्रेयसी

शिवा।

अवयव

==>

हरीतक्याः_फलम्

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

वृक्षः

अव्यथा

स्त्री।

पद्माकः

समानार्थकाः

अव्यथा,

अतिचरा,

पद्मा,

चारटी,

पद्मचारिणी

2।4।146।1।1

अव्यथातिचरा

पद्मा

चारटी

पद्मचारिणी।

काम्पिल्यः

कर्कशश्चन्द्रो

रक्ताङ्गो

रोचनीत्यपि॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

ओषधिः

Kalpadruma Sanskrit

अव्यथा,

स्त्रीलिङ्गम्

(

व्यथा

नञ्तत्पुरुषः

)

हरी-तकी

पद्मचारिणी

इत्यमरः

Vachaspatyam Sanskrit

अव्यथा

स्त्री

अभावे

नपुंलिङ्गम्

त०

व्यथाभावे