Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अवयवः (avayavaH)

 
Apte English

अवयवः

[

avayavḥ

],

[

अवयूयते

कार्यद्रव्येण

संबध्यते,

अव-यु-कर्मणि-अप्

]

limb

(

of

the

body

)

मुखावयवलूनां

ताम्

Raghuvamsa (Bombay).

12.43,

Amarusataka.

45,

51

a

member

(

in

general

)

कस्मिंश्चिदपि

जीवति

नन्दान्व-

यावयेव

Mudrârâkshasa (Bombay),

1.

A

part,

portion

(

as

of

a

whole

)

पदे

वर्णा

विद्यन्ते

वर्णेष्ववयवा

Bhartṛi

द्रव्याणां

केनचिदवयवेन

Dasakumâracharita (Bombay).

61

क्तेनाहोरात्रावयवाः

Parasmaipada.

II.1.45

II.1.46.

A

member

or

a

component

part

of

a

logical

argument

or

syllogism,

(

these

are

five:

प्रतिज्ञा,

हेतु,

उदाहरण,

उपनय

and

निगमन

).

The

body.

A

component,

constituent,

ingredient

(

in

general

),

as

of

a

compound

Et cætera.

A

means

(

साधन,

उपकरण

).

Compound.

-अर्थः

The

meaning

of

the

component

parts

of

a

word.

-प्रसिद्धिः

Denotation

of

the

parts,

etymological

signification,

चावयवप्रसिद्धया

समुदायप्रसिद्धिर्बाध्यते

इत्युक्तम्

ŚB.

of

MS.*

6.8.41.

Apte 1890 English

अवयवः

[

अवयूयते

कार्यद्रव्येण

संबध्यते,

अव-यु-कर्मणि-अप्

]

1

A

limb

(

of

the

body

)

मुखावयवलूनां

तां

R.

12.

43,

Amaru.

40,

46

a

member

(

in

general

)

कस्मिंश्चिदपि

जीवति

नंदान्वयावयवे

Mu.

1.

2

A

part,

portion

(

as

of

a

whole

)

पदे

वर्णा

विद्यंते

वर्णेष्ववयवा

Bhartṛ.

द्रव्याणां

केनचिदवयवेन

Dk.

61

क्तेनाहोरात्रावयवाः

P.

II.

1.

45

I.

1.

46.

3

A

member

or

a

component

part

of

a

logical

argument

or

syllogism.

(

These

are

five:

प्रतिज्ञा,

हेतु,

उदाहरण,

उपनय

and

निगमन

).

4

The

body.

5

A

component,

constituent,

ingredient

(

in

general

),

as

of

a

compound

&c.

6

A

means

(

साधन,

उपकरण

).

Comp.

अर्थः

the

meaning

of

the

component

parts

of

a

word.

Apte Hindi Hindi

अवयवः

पुंलिङ्गम्

-

अव+यु+अच्

"अंग,

सदस्य"

अवयवः

पुंलिङ्गम्

-

अव+यु+अच्

"भाग,

अंश"

अवयवः

पुंलिङ्गम्

-

अव+यु+अच्

तर्कसंगत

युक्ति

या

अनुमान

का

घटक

या

अंग

अवयवः

पुंलिङ्गम्

-

अव+यु+अच्

शरीर

अवयवः

पुंलिङ्गम्

-

अव+यु+अच्

"घटक,

संविधायी,

उपादान"

E Bharati Sampat Sanskrit

(

पुं

)

अवयौति

-

अव

+

यु

(

मिश्रणेऽमिश्रणे

)

+

अच्

"नन्दिग्रहिपचादिभ्यो

ल्युणिन्यचः"

(

३.१.१३४

)

[

अप्

वा

‘ऋदोरप्’

(

३.३.५७

)

]

१.

शरीरस्य

किञ्चन

अङ्गम्

(

हस्तपादादिकम्

)

"मुखावयवमूलां

तां

नैऋता

यत्पुरो

दधुः"

-

रघुः

१२.४३

२.

कश्चन

भागः,

एकदेशः

‘तेषामवयवान्

सूक्ष्मान्

षण्णामप्यमितौजसाम्’

-

मनु०

३.

तार्किकाणां

न्यायाङ्गम्

"प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि

पञ्चावयवाः"

-

तर्क.

४.

उपायः,

साधनम्,

उपकरणम्

५.

प्रतिज्ञादीनां

पञ्चावयवानां

स्वरूपस्यप्रतिपादकः

कश्चन

ग्रन्थः

Wordnet Sanskrit

Synonyms

अवयवः

(Noun)

न्यायशास्त्रानुसारेण

वाक्यस्य

पञ्चसु

अङ्गेषु

प्रत्येकः।

"प्रतिज्ञाहेतूदाहरणोपनयननिगमनाः

पञ्च

अवयवाः

सन्ति।"

Synonyms

अवयवः,

अवयवसूचकशब्दः,

अङ्गम्,

अंशः,

उपकरणम्,

एकदेशः

(Noun)

साकल्येन

यद्

एकघटकत्वेन

स्वीक्रियते

भागवाचकः

शब्दः

यश्च

अवयवावयविभावसम्बन्धेन

अवयविना

सह

सम्बध्यते।

"अनामिका-मध्यमा-कनिष्ठिकाः

हस्तस्य

अवयवाः

सन्ति।"

Synonyms

अङ्गम्,

शाखा,

घटकः,

अवयवः

(Noun)

कस्यापि

तत्त्वस्य

विषयस्य

वा

अवयवस्य

तदीयप्रधानफलजनकव्यापारजनकत्वे

सति

तदीयप्रधानफलाजनकत्वम्।

"वेदस्य

षट्

अङ्गानि

सन्ति।"

Synonyms

अङ्गम्,

अवयवः

(Noun)

शरीरस्य

विशिष्टः

अवयवः।

"शरीरम्

अङ्गैः

जातम्।"

Synonyms

तत्वम्,

मूलवस्तू,

मूलम्,

भूतम्,

बीजम्,

अभिभूतम्,

मात्रम्,

विषयः,

तन्मात्रम्,

अवयवः

(Noun)

जगतः

मूलकारणम्।

"साङ्ख्यदर्शनस्य

मते

पञ्चविंशति

तत्वानि

सन्ति।"

Tamil Tamil

அவயவ:

:

உடல்

பாகம்,

அம்சம்,

உடல்,

வாதம்

செய்ய

பயன்படும்

ஒரு

உருப்பு.

Kalpadruma Sanskrit

अवयवः,

पुंलिङ्गम्

(

अवयौति

इति

यु

मिश्रणे

+

पचाद्यच्

)अङ्गं

इत्यमरः

(

“स्वैरेवावयवैः

प्रियस्य

विशतस्तन्व्या

कृतं

मङ्गलं”

।इति

अमरुशतके

उपकरणं

अंशः

एकदेशः

।“तेषामवयवान्

सूक्ष्मान्

षण्णामप्यमितौजसां”

।इति

मनुसंहितायां

न्यायमते

आरम्भकद्रव्यञ्च,

तत्

उपादानकारणतया

व्यवह्रियते

यदुक्तं,

--“अनित्या

तु

तदन्या

स्यात्

सैवावयवयोगिनी”

।इति

भाषापरिच्छेदे

प्रतिज्ञाहेतूदाहरणोप-नयनिगमान्यनुमानावयवाश्च

)