Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अवनिः (avaniH)

 
Apte English

अवनिः

[

avaniḥ

]

नी

[

],

नी

Feminine.

[

अव्-अनि

Uṇâdisūtras.

2.11

]

The

earth

Often times.

en

used

at

the

end

of

Compound.

meaning

'ground',

'place'

काननावनौ

Dasakumâracharita (Bombay).

7,

13

लीलावनौ

place

of

recreation

25.

A

finger

(

Nir.

)

A

river

सं

यं

स्तुभो$-

वनयो

यन्ति

Rigveda (Max Müller's Edition).

1.19.

Course,

bed

of

a

river,

अवनिंगत

Adjective.

fallen

prostrate

on

the

gound.

Compound.

-ईशः,

-ईश्वरः,

-नाथः,

-पतिः,

-पालः

lord

of

the

earth,

king

पतिरवनिपतीनां

तैश्चकाशे

चतुर्भिः

Raghuvamsa (Bombay).

1.86

11.93.

सहैवाव-

निपालसंघैः

Bhagavadgîtâ (Bombay).

11.26.

-चरः

Adjective.

roving

over

the

earth,

vagabond.

-जः

The

planet

Mars.

-तल

the

surface

of

the

earth.

-ध्रः

a

mountain

स्फुटमेव

समस्तमापदा

तदिदानीम-

वनीध्रमूर्धसु

Sisupâlavadha.

16.78.

-भृत्

A

mountain,

a

king.

-मण्डलम्

the

globe.

रुहः,

-ट्

a

tree.

-सारा

The

plantain

tree.

Apte 1890 English

अवनिः

नी

f.

[

अव्-अनि

Uṇ.

2.

101

]

1

The

earth

oft

used

at

the

end

of

comp.

meaning

‘ground’,

‘place’

काननावनौ

Dk.

7,

13

लीलावनौ

place

of

recreation

25.

2

A

finger

(

Nir.

).

3

A

river

Rv.

1.

190.

7.

4

N.

of

a

plant.

5

Course,

bed

of

a

river.

अवनिंगत

a.

fallen

prostrate

on

the

ground.

Comp.

ईशः,

ईश्वरः

नाथः,

पतिः,

पालः

lord

of

the

earth,

king

पतिरवनिपतीनां

तैश्चकाशे

चतुर्भिः

R.

10.

86,

11.

93.

चरः

a.

roving

over

the

earth,

vagabond.

ध्रः

a

mountain

Śi.

16.

78.

तल

the

surface

of

the

earth.

मंडलं

the

globe.

रुहः,

ट्

a

tree.

Apte Hindi Hindi

अवनिः

स्त्रीलिङ्गम्

-

अव्+अनि

पृथ्वी

अवनिः

स्त्रीलिङ्गम्

-

अव्+अनि

आकृति

अवनिः

स्त्रीलिङ्गम्

-

अव्+अनि

नदी

अवनिः

स्त्रीलिङ्गम्

-

अव्+अनि

"भूमि,

पृथ्वी"

अवनिः

स्त्रीलिङ्गम्

-

अव्+अनि

नदी

E Bharati Sampat Sanskrit

(

स्त्री

)

अव

(

रक्षणे

)

+

अनिः

उणादिः

(

२-१०२

)

१.

भूमिः

"अवनितनयभीतान्

प्रीणयन्नादितेयान्"

-

याद०

१६.१४४

२.

अङ्गुली

Wordnet Sanskrit

Synonyms

पृथिवी,

भूः,

भूमिः,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणी,

क्षौणी,

ज्या,

काश्यपी,

क्षितिः,

सर्वसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कुः,

पृथ्वी,

क्ष्मा,

अवनिः,

मेदिनी,

मही,

धरणी,

क्षोणिः,

क्षौणिः,

क्षमा,

अवनी,

महिः,

रत्नगर्भा,

सागराम्बरा,

अब्धिमेखला,

भूतधात्री,

रत्नावती,

देहिनी,

पारा,

विपुला,

मध्यमलोकवर्त्मा,

धारणी,

गन्धवती,

महाकान्ता,

खण्डनी,

गिरिकर्णिका,

धारयित्री,

धात्री,

अचलकीला,

गौः,

अब्धिद्वीपा,

इडा,

इडिका,

इला,

इलिका,

इरा,

आदिमा,

ईला,

वरा,

आद्या,

जगती,

पृथुः,

भुवनमाता,

निश्चला,

श्यामा

(Noun)

मर्त्याद्यधिष्ठानभूता।

"पृथिवी

पञ्चमम्

भूतम्"

Kalpadruma Sanskrit

अवनिः,

स्त्रीलिङ्गम्

(

अव

+

अनि

)

पृथिवी

इत्यमरः

(

“तामुन्निद्रामवनिशयनां

सौधवातायनस्थः”

।इति

मेघदूते

)