Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अलकम् (alakam)

 
Capeller Eng English

अ॑लकम्

adverb

in

vain,

for

nothing.

Spoken Sanskrit English

अलकम्

-

alakam

-

Indeclinable

-

for

nothing

अलकम्

-

alakam

-

Indeclinable

-

in

vain

Apte English

अलकम्

[

alakam

],

Indeclinable.

In

vain,

for

nothing

Rigveda (Max Müller's Edition).

1.71.6.

Monier Williams Cologne English

अ॑लकम्

indeclinable, either an indeclinable participle or an adverb or a case used adverbially.

in

vain,

for

nothing,

ṛg-veda

x,

71,

6

and

108,

7.

Monier Williams 1872 English

अलकम्

अलकम्,

ind.,

Ved.

in

vain,

for

nothing.

Macdonell English

अलकम्

álakam,

ad.

in

vain.

Wordnet Sanskrit

Synonyms

अलकम्,

आलम्,

तालकम्,

तालम्,

हरितालम्,

गोदन्तम्,

विस्रगन्धिकम्

(Noun)

एकः

पीतवर्णीयः

खनिजपदार्थः।

"अलकस्य

उपयोगः

भेषजे

भवति।"

Synonyms

अलकः,

अलकम्,

आवर्तः,

कमुजा,

कुन्तलः,

कुरुलः,

केशी,

केशमण्डलम्,

केशस्तुकः,

केशान्तः,

खङ्करः,

गुडालकः,

गुडालकम्,

चूडा,

चूर्णकुन्तलः,

शिखण्डकः,

शिखा,

शिखासूत्रम्

(Noun)

पृष्ठभागे

वामभागे

दक्षिणभागे

इतस्ततः

अवकीर्णाः

केशाः।

"तस्याः

अलकेन

युक्तं

मुखं

अपरिचितः

इव

अभासत।"

KridantaRupaMala Sanskrit

1

{@“अल

भूषणपर्याप्तिवारणेषु”@}

2

आलकः-लिका,

आलकः-लिका,

अलिलिषकः-षिका

अलिता-त्री,

आलयिता-त्री,

अलिलिषिता-त्री

अलन्-न्ती,

आलयन्-न्ती,

अलिलिषन्-न्ती

अलिष्यन्-न्ती-ती,

आलयिष्यन्-न्ती-ती,

अलिलिषिष्यन्-न्ती-ती

3

अलमानः

आलयमानः,

अलिलिषमाणः

अलिष्यमाणः,

आलयिष्यमाणः,

अलिलिषिष्यमाणः

अल्-अलौ-अलः

--

--

अलितः-तं-तवान्,

आलितं-तः,

अलिलिषितः-तवान्

अलः,

आलः,

अलिलिषुः,

आलिलयिषुः

अलितव्यम्,

आलयितव्यम्,

अलिलिषितव्यम्

अलनीयम्,

आलनीयम्,

अलिलिषणीयम्

आल्यम्,

आल्यम्,

अलिलिष्यम्

ईषदलः-दुरलः-स्वलः

--

--

4

अल्यमानः,

आल्यमानः,

अलिलिष्यमाणः

आलः,

आलः,

अलिलिषः,

5

आली-आलिः,

6लकम्,

7लका

अलितुम्,

आलयितुम्,

अलिलिषितुम्

8

अलितिः,

आलना,

अलिलिषा,

आलिलयिषा

अलनम्,

आलनम्,

अलिलिषणम्

अलित्वा,

आलयित्वा,

अलिलिषित्वा

समल्य,

समाल्य,

समलिलिष्य

आलम्

२,

अलित्वा

२,

आलम्

२,

आलयित्वा

२,

अलिलिषम्

अलिलिषित्वा

२।

प्रासङ्गिक्यः

01

(

४६

)

02

(

१-भ्वादिः-५१५-सक।

से।

पर।

)

03

[

[

आ।

अयं

धातुः

स्वरितेत्--इत्येके--इति

सिद्धान्तकौमुदी।

तदानीं

शानजपीति

विशेषः।

मैत्रेयोऽप्येवमेव।

]

]

04

[

पृष्ठम्००४४+

२५

]

05

[

[

१।

‘इञ्

वपादिभ्यः’

(

वा।

३-३-१०८

)

इतीञ्।

‘कृदिकारादक्तिनः’

(

ग।

सू।

४-१-४५

)

इति

ङीष्।

]

]

06

[

[

२।

‘क्वुन्

शिल्पिसंज्ञयोः’

(

द।

उणा-३-५।

)

इति

क्वुन्।

]

]

07

[

[

३।

‘क्षिपकादीनां

च’

(

वा।

७-३-४४

)

इति

इत्वं

न।

]

]

08

[

[

४।

‘तितुत्रेष्वग्रहादीनां--’

(

७-२-९।

वा

)

इति

पर्युदासात्

इड्

भवति।

]

]

Capeller German

अ॑लकम्

Adv.

vergebens,

umsonst.

Grassman German

álakam,

vergeblich,

ohne

Erfolg

{897,

6}

{934,

7}.