Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अलकः (alakaH)

 
Apte English

अलकः

[

alakḥ

],

[

अल-क्वुन्,

अलति

भूषयति

मुखम्

]

A

curl

lock

of

hair,

hair

in

general

ललाटिकाचन्दनधूसरालका

Kumârasambhava (Bombay).

5.

55

अस्पृष्टालकवेष्टनौ

Raghuvamsa (Bombay).

1,

42

4.54

अलकभङ्गतां

गतः

Kâdambarî (Bombay).

4

अलके

बालकुन्दानुविद्धम्

Meghadūta (Bombay).

67

(

the

word

is

Neuter.

also,

as

appears

from

a

quotation

of

Malli.:

स्वभाववक्राण्यलकानि

तासाम्

).

Curls

on

the

fore-head

...अलकः

पुरोलम्बनकुन्तले

Nm.

Saffron

besmeared

on

the

body.

mad

dog

(

for

अलर्क

).

-का

A

girl

from

eight

to

ten

years

of

age.

Name.

of

the

capital

of

Kubera

(

situated

on

a

peak

of

the

Himālaya

above

the

peak

of

Meru,

inhabited

also

by

Śiva

),

and

of

the

lord

of

the

Yakśas

अलकामतिवाह्यैव

Kumârasambhava (Bombay).

6.37

विभाति

यस्यां

ललितालकायां

मनोहरा

वैश्रवणस्य

लक्ष्मीः

Bhâminîvilâsa (Bombay).

2.1

गन्तव्या

ते

वसतिरलका

नाम

यक्षेश्वराणाम्

Meghadūta (Bombay).

7.

Compound.

-अधिपः,

-पतिः,

-ईश्वरः

'lord

of

Alakā',

Name.

of

Kubera

अत्यजीवदमरालके-

श्वरौ

Raghuvamsa (Bombay).

19.15.

-अन्तः

the

end

of

a

curl

or

ringlet

Sisupâlavadha.

4.9

उद्गृहीतालकान्ताः

प्रेक्षिष्यन्ते

पथिकवनिताः

Meghadūta (Bombay).

8.

-आह्वयः

Bergera

Kaenigii

(

Marâṭhî.

कढीनिंब

).

नन्दा

Name.

of

the

Gaṅgā,

or

a

river

falling

into

it.

ईक्षयालकनन्दाया

विधूताशेष-

कल्मषः

Bhágavata (Bombay).

11.29.42.

a

girl

from

eight

to

ten

years

of

age.

-प्रभा

Name.

of

the

capital

of

Kubera.

-प्रियः

Name.

of

a

tree

(

पीतसाल

Marâṭhî.

आसणा

).

-संहतिः

Feminine.

rows

of

curls

विलुलितालकसंहतिरामृशन्मृगदृशां

श्रमवारि

ललाटजम्

Sisupâlavadha.

6.3.

Apte 1890 English

अलकः

[

अल्-क्वुन्,

अलति

भूषयति

मुखं

]

1

A

curl,

lock

of

hair,

hair

in

general

ललाटिकाचंदनधूसरालका

Ku.

5.

55

अस्पृष्टालकवेष्टनौ

R.

1.

42

4.

54

अलकभंगतां

गतः

K.

4

अलके

बालकुंदानुविद्धं

Me.

65

(

the

word

is

n.

also,

as

appears

from

a

quotation

of

Malli.:

स्वभाववक्राण्यलकानि

तासां

).

2

Curls

on

the

fore-head.

3

Saffron

besmeared

on

the

body.

4

A

mad

dog

(

for

अलर्क

).

का

1

A

girl

from

eight

to

ten

years

of

age.

2

N.

of

the

capital

of

Kubera

(

situated

on

a

peak

of

the

Himālaya

above

the

peak

of

Meru,

inhabited

also

by

Śiva

),

and

of

the

lord

of

the

Yakṣas

अलकामतिवाह्यैव

Ku.

6.

37

विभाति

यस्यां

ललितालकायां

मनोहरा

वैश्रवणस्य

लक्ष्मीः

Bv.

2.

10

गंतव्या

ते

वसतिरलका

नाम

यक्षेश्वराणां

Me.

7.

Comp.

अधिपः,

पतिः,

ईश्वरः

‘lord

of

Alakā’,

N.

of

Kubera

अत्यजीवदमरालकेश्वरौ

R.

19.

15.

अंतः

the

end

of

a

curl

or

ringlet

Śi.

4.

9

Me.

8.

नंदा

{1}

N.

of

the

Ganges,

or

a

river

falling

into

it.

{2}

a

girl

from

eight

to

ten

years

of

age.

प्रभा

N.

of

the

capital

of

Kubera.

प्रियः

N.

of

a

tree

(

पीतसाल

).

संहतिः

f.

rows

of

curls

Śi.

6.

3.

Apte Hindi Hindi

अलकः

पुंलिङ्गम्

-

अल्

+

क्वुन्

"घुंघराले

बाल,

जुल्फें

बाल"

अलकः

पुंलिङ्गम्

-

अल्

+

क्वुन्

मस्तक

के

घूंघर

अलकः

पुंलिङ्गम्

-

अल्

+

क्वुन्

शरीर

पर

मला

हुआ

केसर

Wordnet Sanskrit

Synonyms

अलकः,

अलकम्,

आवर्तः,

कमुजा,

कुन्तलः,

कुरुलः,

केशी,

केशमण्डलम्,

केशस्तुकः,

केशान्तः,

खङ्करः,

गुडालकः,

गुडालकम्,

चूडा,

चूर्णकुन्तलः,

शिखण्डकः,

शिखा,

शिखासूत्रम्

(Noun)

पृष्ठभागे

वामभागे

दक्षिणभागे

इतस्ततः

अवकीर्णाः

केशाः।

"तस्याः

अलकेन

युक्तं

मुखं

अपरिचितः

इव

अभासत।"

Synonyms

शिखण्डकः,

अलकः

(Noun)

केशानां

कलापिः।

"कपोले

लम्बमाना

शिखण्डकाः

तस्याः

सुन्दरतां

वर्धयति।"

Tamil Tamil

அலக:

:

சுருட்டை

முடி,

நெற்றில்

விழும்

குழற்கற்றை.

Kalpadruma Sanskrit

अलकः,

पुंलिङ्गम्

क्लीबम्

(

अलति

भूषयति

मुखं,

अल

+क्वुन्

)

भङ्गियुतः

केशः

कर्पूरादेः

क्षोदश्चूर्णंतस्य

कुन्तलाश्चूर्णकुन्तलाः

तद्धि

तत्र

न्यस्यतेइत्यन्ये

अलति

भूषयति

मुखं

इत्यलकं

इतिभरतः

कुटिलकुन्तलः

इति

सुभूतिः

इतिसारसुन्दरी

तत्पर्य्यायः

चूर्णकुन्तलः

।इत्यमरः

।(

“कर्णेषु

योग्यं

नवकर्णिकारंस्तनेषु

हारा

अलकेष्वशोकः”

।इति

ऋतुसंहारे

।“हस्ते

लीलाकमलमलके

बालकुन्दानुविद्धं”

।इति

मेघदूते

)

अलकः,

पुंलिङ्गम्

(

अल

+

क्वुन्

)

अलर्कः

क्षिप्तकुक्कुरः

।इत्थमरटीकायां

रायमुकुटः