Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अर्णः (arNaH)

 
Apte Hindi Hindi

अर्णः

पुंलिङ्गम्

-

ऋ+न

सागवान

का

वृक्ष

अर्णः

पुंलिङ्गम्

-

ऋ+न

एक

अक्षर।

E Bharati Sampat Sanskrit

(

पुंन

)

१.अक्षरम्,

वर्णः।

‘अस्त्रियौ

वर्णमर्णं

च’

वैज०।

‘पञ्चार्णो

मनुरीरितः’

तन्त्रम्

२.शाकवृक्षः(

शेगुन

)

(

)

(

अर्णस्

)

ऋच्छति

ऋ(

गतौ

)+असुन्,

नुट्

‘उदके

नुट्च’

उ०४.११२।

३.जलम्,

अम्भः।

‘सर्वतोमुखम्

अम्भोऽर्णः’

अमरः।

‘शम्भुकन्धरासवर्णमर्णः

कथमन्यथा

स्यात्’

माघः१२.६९।

Wordnet Sanskrit

Synonyms

अर्णः

(Noun)

दण्डकछन्दोभेदः।

"अयं

श्लोकः

अर्णस्य

उत्तमम्

उदाहरणम्

अस्ति।"

Synonyms

ऊर्मिः,

वीचिः,

ऊर्मिका,

कल्लोलः,

घृणिः,

जलकरङ्कः,

जलतरङ्गः,

तरङ्गकः,

तरलः,

अर्गला,

अर्णः,

अर्णम्,

उत्कलिका,

हिल्लोलः,

विभङ्गः,

वारितरङ्गः,

लहरी,

वली,

भङ्गी,

भङ्गिः

(Noun)

नदी-समुद्रादिषु

जलाशयेषु

विशिष्टान्तरेण

उत्

अव

त्वङ्गमाना

जलराशिः

या

अग्रे

गम्यमाना

दृश्यते।

"समुद्रस्य

ऊर्मयः

पर्वतम्

अभिताड्य

व्याघूर्णन्ति।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Synonyms

अर्णः,

शाकः,

शाकाख्यः,

करच्छदः,

खरपत्रः,

अर्जुनोपमः,

अलीनः,

महापत्रः

(Noun)

वृक्षविशेषः

यस्य

दारुः

अतीव

दृढः

वर्तते।

"एतद्

अर्णस्य

आसन्दम्

अस्ति।"

Kalpadruma Sanskrit

अर्णः,

पुंलिङ्गम्

(

अर्त्तेः

क्तः

)

शाकवृक्षः

इति

शब्द-चन्द्रिका

अक्षरं

इत्यागमः

वर्णः

यथा,

--“वर्णोऽक्षरं

रश्मिरर्णः

स्वरास्तु

कथिता

अचः

।व्यञ्जनानि

हलो

वर्गाः

कादयोऽष्टौ

प्रकीर्त्तिताः”

इति

वीजवर्णाभिधानं

अर्णः,

[

स्

]

क्लीबम्

(

ऋच्छति,

गतौ

उदके

नुट्चेत्यर्त्तेरसुन्

तस्य

नुट्

)

जलं

इत्यमरः

KridantaRupaMala Sanskrit

1

{@“ऋणु

गतौ”@}

2

3

अर्णकः-र्णिका,

अर्णकः-र्णिका,

4

अर्णिनिषकः-षिका

अर्णिता-त्री,

अर्णयिता-त्री,

अर्णिनिषिता-त्री

5

अर्णुवन्-वती,

अर्णयन्-न्ती,

अर्णिनिषन्-न्ती

अर्णिष्यन्-न्ती-ती,

अर्णयिष्यन्-न्ती-ती,

अर्णिनिषिष्यन्-न्ती-ती

6

अर्णुवानः,

अर्णयमानः,

अर्णिनिषमाणः

अर्णिष्यमाणः,

अर्णयिष्यमाणः,

अर्णिनिषिष्यमाणः

7

ऋत्-ऋतौ-ऋतः

--

--

8

ऋतम्-ऋतः-ऋतवान्,

अर्णितं-तः,

अर्णिनिषितः-तवान्

9

ऋणः,

अर्णः,

अर्णिनिषुः,

अर्णिनयिषुः

अर्णितव्यम्,

अर्णयितव्यम्,

अर्णिनिषितव्यम्

अर्णनीयम्,

अर्णनीयम्,

अर्णिनिषणीयम्

10

ऋण्यम्,

अर्ण्यम्,

अर्णिनिष्यम्

ईषदर्णः-दुरर्णः-स्वर्णः

--

--

अर्ण्यमानः,

अर्ण्यमाणः,

अर्णिनिष्यमाणः

11

अर्णः,

12

स्वर्णम्,

अर्णः,

अर्णिनिषः

अर्णितुम्,

अर्णयितुम्,

अर्णिनिषितुम्

ऋतिः,

अर्णना,

अर्णिनिषा,

अर्णिनयिषा

अर्णनम्,

अर्णनम्,

अर्णिनिषणम्

13

अर्णित्वा-ऋत्वा,

अर्णयित्वा,

अर्णिनिषित्वा

14

समृत्य,

15

प्रार्त्य,

समर्ण्य,

समर्णिनिष्य

अर्णम्

२,

अर्णित्वा

२,

ऋत्वा

२,

अर्णम्

२,

अर्णयित्वा

२,

अर्णिनिषम्

अर्णिनिषित्वा

२।

प्रासङ्गिक्यः

01

(

१२३

)

02

(

८-तनादिः-१४६७।

सक।

सेट्।

उभ।

)

03

[

[

१।

‘पुगन्तलघूपधस्य--’

(

७-३-८६

)

इति

गुणः।

]

]

04

[

[

२।

धातुरयं

नकारान्तः,

णत्वं

तु

लाक्षणिकम्।

अतः

‘नि’

शब्दस्यैव

‘सन्यङोः’

(

६-१-९

)

इति

द्वित्वम्।

पूर्वखण्डे

रेफात्

परत्वात्

णत्वम्,

उत्तरखण्डे

तु

नकारस्यैव

श्रवणम्।

‘पूर्वत्रासिद्धमद्वित्वे’

(

वा।

१-१-५८

)

इति

तु

\n\n

‘उभौ

साभ्यासस्य’

(

८-४-२१

)

इति

लिङ्गात्

तस्यानित्यत्वात्।

एवं

सन्नन्ते

सर्वत्र

बोध्यम्।

]

]

05

[

[

३।

‘तनादिकृञ्भ्य

डः’

(

३-१-७९

)

इति

उः

विकरणप्रत्ययः।

विकरणनिमित्तके

गुणे,

उवङि

रूपम्।

आत्रेयादयस्तु

‘संज्ञापूर्वको

विधिरनित्यः’

इत्यङ्गीकृत्य

‘ऋण्वन्-ण्वती’

इति

गुणरहिततया

रूपं

साधयन्ति।

तत्र

भाष्यानुग्रहो

नास्ति।

]

]

06

[

[

आ।

‘तन्वन्

मञ्चभुवि

सातरसः

स्वबन्धून्

अक्षण्वतां

क्षितिकरो

मुदमर्णुवानः।

कंसस्तृणीकृतरिपुर्धृणिमान्

वताप्तिं

मन्वान

एकमथ

मञ्चमलञ्चकार।।’

धा।

का।

३।

४।

]

]

07

[

[

४।

‘अनुदात्तोपदेशवनतितनोत्यादीनाम्--’

(

६-४-३७

)

इति

अनुनासिकलोपे

तुक्।

]

]

08

[

[

५।

उदित्त्वात्

क्त्वायामिड्विकल्पात्

‘यस्य

विभाषा’

(

७-२-१५

)

इति

निष्ठायां

इण्णि-

षेधः।

अनुनासिकलोपः।

एवं

क्तिनि,

इडभावपक्षे

क्त्वाप्रत्यये

बोध्यम्।

]

]

09

[

[

६।

‘इगुपधज्ञा--’

(

३-१-१३५

)

इति

कर्तरि

कः।

]

]

10

[

[

७।

‘ऋदुपधाच्चाकॢपि--’

(

३-१-११०

)

इति

क्यप्।

]

]

11

[

पृष्ठम्०१२५+

२३

]

12

[

[

१।

‘हलश्च’

(

३-३-१२१

)

इति

संज्ञायां

घञ्।

‘लिङ्गमशिष्यं,

लोकाश्रयत्वाल्लिङ्गस्य’

इति

न्यायात्

नपुंसकलिङ्गत्वम्।

]

]

13

[

[

२।

‘उदितो

वा’

(

७-२-५६

)

इति

क्त्वायामिड्विकल्पः।

इट्पक्षे

‘न

क्त्वा

सेट्’

(

१-२-१८

)

इति

कित्त्वनिषेधाद्

गुणः।

]

]

14

[

[

३।

‘वा

ल्यपि’

(

६-४-३८

)

इत्यत्र

व्यवस्थितविभाषाश्रयणात्

अनुनासिकलोपो

नित्यः।

तुक्।

]

]

15

[

[

४।

‘उपसर्गादृति

धातौ’

(

६-१-९१

)

इति

वृद्धिरेकादेशः।

]

]