Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अर्ज्जकः (arjjakaH)

 
Wordnet Sanskrit

Synonyms

तुलसी,

सुभगा,

तीव्रा,

पावनी,

विष्णुवल्लभा,

सुरेज्या,

सुरसा,

कायस्था,

सुरदुन्दुभिः,

सुरभिः,

बहुपत्री,

मञ्जरी,

हरिप्रिया,

अपेतराक्षसी,

श्यामा,

गौरी,

त्रिदशमञ्जरी,

भूतघ्नी,

भूतपत्री,

वैष्णवी,

पुण्या,

माधवी,

अमृता,

पत्रपुष्पा,

वृन्दा,

मरुवकः,

समीरणः,

प्रस्थपुष्पः,

फणिझकः,

पर्णासः,

जम्भीरः,

कठिञ्जरः,

कुठेरकः,

अर्ज्जकः,

कुलसौरभम्,

लक्ष्मी

(Noun)

वृक्षविशेषः

यः

पवित्रः

अस्ति

तथा

यस्य

पर्णानि

गन्धयुक्तानि

सन्ति।

"तुलस्याः

पर्णानि

ओषधिरूपेण

उपयुज्यन्ते।"

Kalpadruma Sanskrit

अर्ज्जकः,

पुंलिङ्गम्

(

अर्ज्जयति,

अर्ज्ज

+

ण्वुल्

)

श्वेतपर्णासः

।वावुइ

इति

भाषा

तत्पर्य्यायः

श्वेतच्छदः

२गन्धपत्रः

पाता

कुठेरकः

इति

शब्दः-चन्द्रिका

वर्व्वरीभेदः

आजबलाइ

इतिपश्चिमदेशे

ख्यातः

तत्पर्य्यायः

क्षुद्रतुलसी

२क्षुद्रपर्णः

मुखार्ज्जकः

उग्रगन्धः

जम्बीरः६

कुठेरः

कठिञ्जरः

अस्य

गुणाः

कटुत्वं

।उष्णत्वं

कफवातामयनेत्ररोगनाशित्वं

रुचि-कारित्वं

सुखप्रसवकारकत्वञ्च

इति

राजनि-र्घण्टः

सामान्यतुलसी

इति

रत्नमाला

(

“कफघ्ना

लघवो

रुक्षाः

स्निग्धोष्णाः

पित्तवर्द्धनाः

।कटुपाकरसाश्चैव

सुरसार्ज्जकभूस्तृणाः”

इति

सुश्रुतश्च

)

अर्ज्जकः,

त्रि,

(

अर्ज्जयति,

अर्ज्ज

+

ण्वुल

)

उपार्ज्जन-कर्त्ता

यथा

“अतएव

वशिष्ठेन

ज्येष्ठस्यांशद्वय-मभिधायार्ज्जकस्यांशद्वयमभिहितं”

इति

दाय-भागः