Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अर्चिष्मान् (arciSmAn)

 
E Bharati Sampat Sanskrit

(

पु

)

(

अर्चिष्मत्

)

अर्चिः

अस्य

अस्ति

अर्चिस्+मतुप्

‘तदस्यास्ति०मतुप्’

५.२.९४।

१.विष्णुः।

‘अर्चिष्मानर्चितः

कुम्भः’

वि०स०।

२.सूर्यः।

३.कृष्णवर्त्मा,

अग्निः।

‘कृष्णवर्त्माऽर्चिष्मच्छमीगर्भतमोघ्नशुक्राः’

हैमः।(

वि

)

४.प्रकाशमानः,

दीप्तः।

५.देवर्षिभेदः।

‘’

हरिवं०।

Wordnet Sanskrit

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Synonyms

अग्निः,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

कविः

(Noun)

तेजःपदार्थविशेषः।

"पर्वते

दृश्यमानः

धूमः

अग्नेः

सूचकः।"

Kalpadruma Sanskrit

अर्च्चिष्मान्,

[

त्

]

पुंलिङ्गम्

(

अर्च्चिर्विद्यतेऽस्य,

अर्च्चिस्

+मतुप्

)

अग्निः

इति

हेमचन्द्रः

सूर्य्यः

अर्च्चिः-शब्दात्

अतिशये

मतुप्रत्ययः

(

त्रि,

दीप्तः

तेजो-विशिष्टः

प्रभावान्

)

(

स्वनामख्यातो

देवर्षिभेदः

।यदुक्तं,

हरिवंशे,

“अर्च्चिष्मांस्तम्बरुश्चैव

भारिश्च

वदतां

वरः

।नेतारो

देवदेवानामेते

हि

तपसान्विताः”

)