Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अरुणः (aruNaH)

 
Apte Hindi Hindi

अरुणः

पुंलिङ्गम्

-

ऋ+उनन्

"लाल

रंग,

उषा

का

रंग

या

प्रातःकालीन

संध्यालोक"

अरुणः

पुंलिङ्गम्

-

ऋ+उनन्

सूर्य

का

सारथि

अरुणः

पुंलिङ्गम्

-

ऋ+उनन्

सूर्य

अरुणः

पुंलिङ्गम्

-

ऋ+उनन्

"विनता

में

कश्यप

से

उत्पन्न

एक

पुत्र

गरुड

था।

गरुड

का

ज्येष्ठ

भ्राता

ही

अरुण

बतलाया

जाता

है।

विनता

ने

समय

से

पूर्व

ही

अंडे

से

बच्चा

निकाला,

उसकी

अभी

जंघाएँ

नही

बनी

थी,

इस

लिए

उसका

नाम

‘अनूरु’

(

ऊरुरहित

)

या

‘विपाद’

(

पैरों

से

हीन

)

पड़

गया।

अब

अरुण

सूर्य

का

सारथि

है।

उसकी

पत्नी

श्येती

जिससे‘संपाति’

और

‘जटायु’

नामक

दो

पुत्र

पैदा

हुए।"

E Bharati Sampat Sanskrit

(

पु

)

ऋच्छति

ऋ(

गतौ

)+उनन्

‘अर्तेश्च’

उ०३.६०।

१.रविः,

सूर्यः।

‘रागेण

बालारुणकोमलेन’

कुमा०३.३०।

२.अरुणः

वर्णः

अस्य

अस्ति

अरुण+अच्

‘अर्श

आदिभ्योऽच्’

उ०३.६०।

सूर्यसारथिः,

गरुडाग्रजः।

‘आविष्कृतारुणपुरःसर

एकतोऽर्कः’

शाकु०४.१।

३.अव्यक्तरागः,

ईषद्रक्तक्तवर्णः।

४.बुधग्रहः,

शशिजः।

५.सन्ध्याभ्रम्,

सन्ध्याकालमेघः।

६.लोहितः,

रक्तवर्णः।

७.कुष्ठरोगभेदः।

८.गुडपाकः।

९.राक्षसभेदः।

१०.द्वादशादित्येषु

भेदः।

‘अरुणो

माघमासे

वै’

आदित्यहृ०।

११.पुन्नागवृक्षः।

१२.कपिलवर्णः,

कृष्णमिश्रितरक्तवर्णः।

‘अरुणं

ताम्रमरुणः

सूर्यसारथौ

अव्यक्तरागे

शशिजे

सन्ध्याभ्रे

लोहिते

रवौ’

वैज०।

(

वि

)

१३.कपिलवर्णयुक्तः,

कृष्णमिश्रितरक्तवर्णविशिष्टः।

‘अरुणजलजराजीमुग्धहस्ताग्रपादा’

माघः११.४०।

१४.निःशब्दः,

शब्दरहितः।

१५.ईषद्रक्तवर्णविशिष्टः।

१६.व्याकुलः,

चिन्ताक्रान्तः।

(

)

१७.ताम्रलोहः।

१८.कुङ्कुमम्

१९.सिन्दूरम्

२०.सुवर्णम्

(

स्त्री

)

अरुणा

२१.अतिविषा,

शृङ्गीवृक्षः(

अतीस

)

२२.श्यामा,

प्रियङ्गुवृक्षः।

२३.मञ्जिष्ठा,

मण्डूकपर्णी(

मँञ्जीठ

)

२४.त्रिवृता,

शुक्लत्रिधारा

२५.गुञ्जा

२६.नदीभेदः।

‘अरुणोऽव्यक्तरागेऽर्के

सन्ध्यारागेऽर्कसारथौ

निःशब्दे

कपिले

कुष्ठभेदे

ना

गुणिनि

त्रिषु

अरुणातिविषा

श्यामा

मञ्जिष्ठा

त्रिवृतासु

च’

मेदिनी

‘मञ्जिष्ठातिविषारुणा

त्रिष्वारक्ते

व्याकुले’

त्रिका०।

Wordnet Sanskrit

Synonyms

अरुणः

(Noun)

आचार्यविशेषः।

"तेन

अरुणात्

शिक्षा

प्राप्ता।"

/

अरुणस्य

उल्लेखः

शतपथब्राह्मणे

तथा

तैत्तरियब्राह्मणे

वर्तते।"

Synonyms

अरुणः

(Noun)

सायङ्कालस्य

अरुणिमा।

"अरुणस्य

आभा

चित्तं

मोहयति।"

Synonyms

अरुणः

(Noun)

कुष्ठरोगविशेषः।

"तस्य

अरुणः

इदानीम्

उपशाम्यति।"

Synonyms

अरुणः

(Noun)

दानवविशेषः।

"अरुणस्य

उल्लेखः

हिन्दूनां

धर्मग्रन्थे

प्राप्यते।"

Synonyms

सूर्यः,

सूरः,

अर्यमा,

आदित्यः,

द्वादशात्मा,

दिवाकरः,

भास्करः,

अहस्करः,

व्रध्रः,

प्रभाकरः,

विभाकरः,

भास्वान्,

विवस्वान्,

सप्ताश्वः,

हरिदश्वः,

उष्णरश्मिः,

विवर्त्तनः,

अर्कः,

मार्त्तण्डः,

मिहिरः,

अरुणः,

वृषा,

द्युमणिः,

तरणिः,

मित्रः,

चित्रभानुः,

विरोचन्,

विभावसुः,

ग्रहपतिः,

त्विषाम्पतिः,

अहःपतिः,

भानुः,

हंसः,

सहस्त्रांशुः,

तपनः,

सविता,

रविः,

शूरः,

भगः,

वृध्नः,

पद्मिनीवल्लभः,

हरिः,

दिनमणिः,

चण्डांशुः,

सप्तसप्तिः,

अंशुमाली,

काश्यपेयः,

खगः,

भानुमान्,

लोकलोचनः,

पद्मबन्धुः,

ज्योतिष्मान्,

अव्यथः,

तापनः,

चित्ररथः,

खमणिः,

दिवामणिः,

गभस्तिहस्तः,

हेलिः,

पतंगः,

अर्च्चिः,

दिनप्रणीः,

वेदोदयः,

कालकृतः,

ग्रहराजः,

तमोनुदः,

रसाधारः,

प्रतिदिवा,

ज्योतिःपीथः,

इनः,

कर्म्मसाक्षी,

जगच्चक्षुः,

त्रयीतपः,

प्रद्योतनः,

खद्योतः,

लोकबान्धवः,

पद्मिनीकान्तः,

अंशुहस्तः,

पद्मपाणिः,

हिरण्यरेताः,

पीतः,

अद्रिः,

अगः,

हरिवाहनः,

अम्बरीषः,

धामनिधिः,

हिमारातिः,

गोपतिः,

कुञ्जारः,

प्लवगः,

सूनुः,

तमोपहः,

गभस्तिः,

सवित्रः,

पूषा,

विश्वपा,

दिवसकरः,

दिनकृत्,

दिनपतिः,

द्युपतिः,

दिवामणिः,

नभोमणिः,

खमणिः,

वियन्मणिः,

तिमिररिपुः,

ध्वान्तारातिः,

तमोनुदः,

तमोपहः,

भाकोषः,

तेजःपुञ्जः,

भानेमिः,

खखोल्कः,

खद्योतनः,

विरोचनः,

नभश्चक्षूः,

लोकचक्षूः,

जगत्साक्षी,

ग्रहराजः,

तपताम्पतिः,

सहस्त्रकिरणः,

किरणमाली,

मरीचिमाली,

अंशुधरः,

किरणः,

अंशुभर्त्ता,

अंशुवाणः,

चण्डकिरणः,

धर्मांशुः,

तीक्ष्णांशुः,

खरांशुः,

चण्डरश्मिः,

चण्डमरीचिः,

चण्डदीधितिः,

अशीतमरीचिः,

अशीतकरः,

शुभरश्मिः,

प्रतिभावान्,

विभावान्,

विभावसुः,

पचतः,

पचेलिमः,

शुष्णः,

गगनाध्वगः,

गणध्वजः,

खचरः,

गगनविहारी,

पद्मगर्भः,

पद्मासनः,

सदागतिः,

हरिदश्वः,

मणिमान्,

जीवितेशः,

मुरोत्तमः,

काश्यपी,

मृताण्डः,

द्वादशात्मकः,

कामः,

कालचक्रः,

कौशिकः,

चित्ररथः,

शीघ्रगः,

सप्तसप्तिः

(Noun)

हिन्दूनां

धर्मग्रन्थेषु

वर्णिता

एका

देवता।

"वेदेषु

सूर्यस्य

पूजायाः

वारंवारं

विधानम्

अस्ति"।"

Synonyms

मुरः,

अरुणः

(Noun)

एकः

दैत्यः

यः

कृष्णेन

हतः।

"मुरस्य

वर्णनं

ग्रन्थेषु

वर्तते।"

Synonyms

पुन्नागः,

पुरुषः,

तुङ्गः,

केशरः,

देववल्लभः,

कुम्भीकः,

रक्तकेशरः,

पुन्नामा,

पाटलद्रुमः,

रक्तपुष्पः,

रक्तरेणुः,

अरुणः

(Noun)

वृक्षविशेषः।

"पुन्नागस्य

प्रशाखाशीर्षेषु

रक्तपुष्पगुच्छाः

भवन्ति।"

Synonyms

गुड़ः,

इक्षुपाकः,

इक्षुसारः,

मधुरः,

रसपाकजः,

खण्डजः,

द्रवजः,

सिद्धः,

मोदकः,

अमृतसारजः,

शिशुप्रियः,

सितादिः,

अरुणः,

रसजः

(Noun)

इक्ष्वादीनां

रसः

यः

लोष्टवत्

दृढः

संपक्वः

अस्ति।

"कैलासः

प्रतिदिनं

दन्तधावनानन्तरं

गुडं

भुक्त्वा

जलं

पिबति।"

Synonyms

अरुणः,

काश्यपिः,

अनूरुः,

सूरसूतः,

गरुडाग्रजः,

रमणः

(Noun)

धर्मग्रन्थानुसारेण

एका

देवता

या

सूर्यस्य

सारथिः

आसीत्।

"अरुणः

कश्यपस्य

पुत्रः

आसीत्।"

Synonyms

अरुणः

(Noun)

सौरमण्डलस्थः

नवग्रहेषु

एकः

ग्रहः।

"अरुणः

इति

सौरमण्डलस्थः

सप्तमः

ग्रहः।"

Synonyms

रक्तः,

रक्ता,

रक्तम्,

रक्तवर्णीयः,

रक्तवर्णीया,

रक्तवर्णीयम्,

लोहितः,

लोहिता,

लोहिताहिनी,

लोहितम्,

रक्तवर्णः,

रक्तवर्णा,

रक्तवर्णम्,

लोहितवर्णम्,

रोहितः,

रोहिता,

रोहिताहिनी,

शोणितः,

शोणिता,

शोणितम्,

शोणः,

शोणा,

शोणम्,

शोणी,

सिन्दूरवर्णः,

कषायः,

कषाया,

कषायम्,

मञ्जिष्ठः,

मञ्जिष्ठी,

मञ्जिष्ठम्,

अरुणः,

अरुणा,

अरुणम्,

पाटलः,

पाटला,

पाटलम्

(Adjective)

वस्तूनां

रक्तगुणत्वद्योतनार्थे

उपयुज्यमानं

विशेषणम्।

"रक्ते

गुणे

तत्वं

रक्तम्

इति

उच्यते।"

Synonyms

सूर्यः,

सविता,

आदित्यः,

मित्रः,

अरुणः,

भानुः,

पूषा,

अर्कः,

हिरण्यगर्भः,

पतङ्गः,

खगः,

सहस्रांशुः,

दिनमणिः,

मरीचि,

मार्तण्ड,

दिवाकरः,

भास्करः,

प्रभाकरः,

विभाकरः,

विवस्वान्,

सप्ताश्वः,

हरिदश्वः,

चित्ररथः,

सप्तसप्तिः,

दिनमणि,

द्युमणिः,

दिवामणिः,

खमणिः,

खद्योतः,

प्रद्योतनः,

अम्बरीशः,

अंशहस्तः,

लोकबान्धवः,

जगत्चक्षुः,

लोकलोचनः,

कालकृतः,

कर्मसाक्षी,

गोपतिः,

गभस्तिः,

गभस्तिमान्,

गभस्तिहस्तः,

ग्रहराजः,

चण्डांशु,

अंशुमानी,

उष्णरश्मिः,

तपनः,

तापनः,

ज्योतिष्मान्,

मिहिरः,

अव्ययः,

अर्चिः,

पद्मपाणिः,

पद्मिनीवल्लभः,

पद्मबन्धुः,

पद्मिनीकान्तः,

पद्मपाणिः,

हिरण्यरेतः,

काश्यपेयः,

विरोचनः,

विभावसुः,

तमोनुदः,

तमोपहः,

चित्रभानुः,

हरिः,

हरिवाहनः,

ग्रहपतिः,

त्विषाम्पतिः,

अहःपतिः,

वृध्नः,

भगः,

अगः,

अद्रिः,

हेलिः,

तरूणिः,

शूरः,

दिनप्रणीः,

कुञ्जारः,

प्लवगः,

सूनुः,

रसाधारः,

प्रतिदिवा,

ज्योतिपीथः,

इनः,

वेदोदयः,

पपीः,

पीतः,

अकूपारः,

उस्रः,

कपिलः

(Noun)

पृथिव्याः

निकटतमः

अतितेजस्वी

खगोलीयः

पिण्डः

यं

परितः

पृथ्व्यादिग्रहाः

भ्रमन्ति।

तथा

यः

आकाशे

सुवति

लोकम्

कर्माणि

प्रेरयति

च।

"सूर्यः

सौर्याः

ऊर्जायाः

महीयः

स्रोतः।/

सूर्ये

तपत्यावरणाय

दृष्टैः

कल्पेत

लोकस्य

कथं

तमित्स्रा।"

Synonyms

रक्तः,

रक्ता,

रक्तम्,

लोहितः,

लोहिता,

लोहिताहिनी,

लोहितम्,

रक्तवर्णः,

रक्तवर्णा,

रक्तवर्णम्,

लोहितवर्णम्,

रोहितः,

रोहिता,

रोहिताहिनी,

शोणितः,

शोणिता,

शोणितम्,

शोणः,

शोणा,

शोणम्,

शोणी,

सिन्दूरवर्णः,

कषायः,

कषाया,

कषायम्,

मञ्जिष्ठः,

मञ्जिष्ठी,

मञ्जिष्ठम्,

अरुणः,

अरुणा,

अरुणम्,

पाटलः,

पाटला,

पाटलम्

(Noun)

वर्णविशेषः,

रक्तस्य

वर्णः

इव

वर्णः।

"इमं

प्रकोष्ठं

रक्तेन

वर्णेन

वर्णय।"

Tamil Tamil

அருண:

:

சிவப்பு

நிறம்,

அருணன்,

சூரியன்.

Kalpadruma Sanskrit

अरुणः,

पुंलिङ्गम्

(

+

उनन्

)

सूर्य्यसारथिः

तुविनतापुत्रः

गरुडज्येष्ठभ्राता

तत्पर्य्यायः

।सूरसूतः

अनूरुः

काश्यपिः

गरुडाग्रजः

५सूर्य्यः

अर्कवृक्षः

अव्यक्तरागः

ईषद्रक्तवर्णः

।इत्यमरः

सन्ध्यारागः

शब्दरहितः

कपिल-वर्णः

कुष्ठभेदः

अरुणगुणविशिष्टे

तु

वाच्य-लिङ्गः

इति

मेदिनी

पुन्नागवृक्षः

गुडः

।इति

राजनिर्घण्टः

(

कपिलवर्णयुक्तः

कृष्ण-मिश्रितरक्तवर्णविशिष्टः

।“कपोताङ्गारुणो

धूमो

दृश्यते

विमलाम्बरे”

।इति

रामायणे

)