Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अरणिः (araNiH)

 
Apte English

अरणिः

[

araṇiḥ

],

Masculine.

,

Feminine.

-णी

Feminine.

[

ऋ-अनि

Uṇâdisūtras.

2.11

अरणिः

अग्नेर्योनिः

]

A

piece

of

wood

(

of

the

Śamī

tree

)

used

for

kindling

the

sacred

fire

by

attrition,

the

fireproducing

wooden

stick

प्रयच्छन्ति

फलं

भूमिररणीव

हुताशनम्

Panchatantra (Bombay).

1.216.

-णी

(

dual

)

The

two

pieces

of

wood

used

in

kindling

the

sacred

fire.

धरण्योर्निहितो

जातवेदाः

Kaṭha.

4.8.

णिः

The

sun.

fire.

Flint.

Name.

of

several

fire-producing

plants,

particularly

अग्निमन्थ.

-णिः

Feminine.

A

path,

way.

Vedic.

Stinginess.

Discomfort

निररर्णि

सविता

साविषक्

Atharva-veda.

1.18.2.

Compound.

केतुः

Equal or equivalent to, same as.

अग्निमन्थ

Premna

Intergrifolia.

-सुतः

Name.

of

Śuka,

a

celebrated

sage

(

born

from

the

seed

of

Vyāsa

fallen

upon

an

Araṇi

at

the

sight

of

the

nymph

Ghṛitāchī

)

पितुः

पादावगृह्णादरणीसुतः

Mahâbhârata (Bombay).

*

12.327.31.

Fire,

agni

चितिं

कृत्वा

प्रवेक्ष्यामि

समिद्धमरणीसुतम्

Rāmāyana

5.13.39.

Apte 1890 English

अरणिः

m.

f.,

णी

f.

[

ऋ-अनि

Uṇ.

2.

101

अरणिः

अग्नेर्योनिः

]

A

piece

of

wood

(

of

the

Śamī

tree

)

used

for

kindling

the

sacred

fire

by

attrition,

the

fire-producing

wooden

stick

cf.

Pt.

1.

216.

णी

(

dual

)

The

two

pieces

of

wood

used

in

kindling

the

sacred

fire.

णिः

1

The

sun.

2

Fire.

3

Flint.

4

N.

of

several

fire-producing

plants,

particularly

अग्निमंथ.

णिः

f.

1

A

path,

way.

2

Ved.

Stinginess.

Comp.

केतुः

=

अग्निमंथ

Premna

Intergrifolia.

सुतः

N.

of

Śuka,

a

celebrated

sage

(

born

from

the

seed

of

Vyāsa

fallen

upon

an

Araṇi

at

the

sight

of

the

nymph

Ghṛtāchī

).

Apte Hindi Hindi

अरणिः

पुंलिङ्गम्

-

-

शमी

की

लकड़ी

का

टुकड़ा

अरणिः

पुंलिङ्गम्

-

-

सूर्य

अरणिः

पुंलिङ्गम्

-

-

आग

अरणिः

पुंलिङ्गम्

-

-

"फलीता,

चकमक

पत्थर"

E Bharati Sampat Sanskrit

(

पु

)

ऋच्छति

ऋ(

गतौ

)+अनिः।

‘अर्तिसृधृ०’

उ०२.१०२।

१.सूर्यः।

२.वह्निमन्थः,

गणिकारिकावृक्षः।

३.अग्निः।

४.अग्निशिला

(

पुंस्त्री

)

यागाग्न्युत्पादकं

निर्मन्थनकाष्ठम्,

निर्मन्थ्यदारु

‘अरणिर्वह्निमन्थे

ना

द्वयोर्निर्मन्थ्यदारुणि’

मेदिनी

‘अरणिसम्भवपावकसङ्गमादभजत’

याद०३.४६।

Wordnet Sanskrit

Synonyms

अरणिः

(Noun)

तक्षकस्य

वेधकम्

इव

घर्षणद्वारा

अग्निजनककाष्ठम्।

"अरणिं

कुशे

स्थापयित्वा

मन्त्राणाम्

उच्चारणेन

सह

भ्राम्यते

तदा

छिद्रस्य

अधस्तनीयं

कुशं

ज्वलति

सः

एव

अग्निः

यज्ञादिषु

प्रयुज्यते।"

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Synonyms

अरणी,

श्रीपर्णम्,

अग्निमन्थः,

कणिका,

गणिकारिका,

जया,

अरणिः,

तेजोमन्थः,

हविर्मन्थः,

ज्योतिष्कः,

पावकः,

वह्निमन्थः,

मथनः,

अग्निमथनः,

तर्कारी,

वैजयन्तिका,

अरणीकेतुः,

श्रीपर्णी,

कर्णिका,

नादेयी,

विजया,

अनन्ता,

नदीजा

(Noun)

हिमालयेषु

वर्तमानः

वृक्षविशेषः

यस्य

खाद्यं

फलं

भवति

एवं

तस्य

बीजमपि

उपयोगाय

वर्तते।

"अरणी

तु

औषधवृक्षः

भवति।"

Synonyms

अग्निः,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

कविः

(Noun)

तेजःपदार्थविशेषः।

"पर्वते

दृश्यमानः

धूमः

अग्नेः

सूचकः।"

Kalpadruma Sanskrit

अरणिः,

पुंलिङ्गम्

(

+

अनि

)

गणिकारिकावृक्षः

।इति

मेदिनी

सूर्य्यः

इति

काशीखण्डं

अरणिः,

पुंलिङ्गम्

स्त्रीलिङ्गम्

(

+

अनि

)

निर्म्मन्थ्यदारु

।अग्निसाधनीभूतकाष्ठं

धर्षणद्वाराग्निजनककाष्ठं

।इत्यमरः

(

अग्निमन्थनकाष्ठं

अग्न्युत्पादनाययत्काष्ठं

काष्ठान्तरेण

घृष्यते

तदरणिनामकं

काष्ठं

।“विपक्षवक्षोऽरणिमन्थनोत्थःप्रतापवह्नेरिव

धूमलेखा”

।इति

धनञ्जयविजयव्यायोगे

)