Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अयनम् (ayanam)

 
Apte Hindi Hindi

अयनम्

नपुंलिङ्गम्

-

अय्+ल्युट्

"जाना,

हिलना,

चलना"

अयनम्

नपुंलिङ्गम्

-

अय्+ल्युट्

"राह,

पथ,

मार्ग,

सड़क"

अयनम्

नपुंलिङ्गम्

-

अय्+ल्युट्

"स्थान,

जगह,

घर"

अयनम्

नपुंलिङ्गम्

-

अय्+ल्युट्

"प्रवेशद्वार,

व्यूह

में

प्रवेश

करने

का

मार्ग"

अयनम्

नपुंलिङ्गम्

-

अय्+ल्युट्

"सूर्य

का

मार्ग,

सूर्य

की

विषुवत्

रेखा

से

उत्तर

या

दक्षिण

की

ओर

गति"

अयनम्

नपुंलिङ्गम्

-

अय्+ल्युट्

"(

अत

एव

)

इस

मार्ग

का

अवधि-काल,

छः

मास,

एक

अयनबिंदु

से

दूसरे

अयनबिंदु

तक

जाने

का

समय"

अयनम्

नपुंलिङ्गम्

-

अय्+ल्युट्

विषुव

और

अयनसंबंधी

बिन्दु

अयनम्

नपुंलिङ्गम्

-

अय्+ल्युट्

अन्तिममुक्ति

E Bharati Sampat Sanskrit

+

ल्युट्

‘ल्युट्

च’

(

३.३.११५

)

+सुट्

‘अतः

कृकमि०’

८.३.४६।सञ्चारः

२.

सूर्यस्य

उत्तरदक्षिणदिग्गमनम्

तत्र

माघादिषण्मासाः

उत्तरायणम्

श्रावणादिषण्मासाः

दक्षिणायनम्

‘अनये

द्वे

गतिरूढग्दक्षिणार्कस्य’

(

अमरः

)

३.

आश्रयस्थानम्,

प्राप्यस्थानम्

१.

‘आपो

नारा

इति

प्रोक्ता

आपो

वै

नरसूनवः

ता

यदस्यायनं

पूर्वं

तेन

नारायणः

स्मृतः॥’

मनु०

-१.१०

४.

सेनाव्यूहस्य

प्रवेशमार्गः

अयनेषु

सर्वेषु

यथाभागमवस्थिताः

भीष्ममेवाभिरक्षन्तु

भवन्तः

सर्व

एव

हि॥’

गीता.

१.११

५.

मार्गः

‘अगस्त्यचिन्हादयनात्’

-

रघु.

१६.४४.

६.

मोक्षः,

मुक्तिः

‘तमेव

विदित्वाऽतिमृत्युमेति

नान्यः

पन्था

अयनाय

विद्यते’

-

श्रुतिः

+अच्

‘एरच्’

३.३.५६।

+णीञ्(

प्रापणे

)

धृञ्(

धारणे

)

+अच्

‘एरच्’

३.३.५६।

धृञ्(

धारणपोषणयोः

)+अच्

‘नन्दिग्रहि०३.१.१३४।

*+अण्

‘कर्मण्यण्’

३.२.१।

*

+अप्

‘ग्रहवृदृनिश्चिगमश्च’

३.३.५८।

+कः।

‘आतो०

कः’

३.२.३।

+क्तः(

कर्तरि

)

‘गत्यर्थाकर्मक०’

३.४.७२।

+क्तः(

कर्मणि

)

‘निष्ठा’

३.२.१०२।

+क्तः(

भावे

)

‘नपुं०

क्तः’

३.३.११४।

+क्तिन्

‘स्त्रियां

क्तिन्’

३.३.९४।

+घञ्(

अधि०

)

‘हलश्च’

३.३.१२१।

+घञ्(

करणे

)

‘हलश्च’

३.३.१२१।

*

+घञ्(

भावे

)

‘भावे’

३.३.१८।

*+चर(

गतौ

)+टः।

‘चरेष्टः’

३.२.१६।

*

+यत्

‘अचो

यत्’

३.१.९७।

+

+णिनिः।

‘नन्दिग्रहि०३.१.१३४।

+ल्युट्(

अधि०

)

‘करणाधि०’

३.३.११७।

(

)

अय(

गतौ

)

+ल्युट्(

भावे

)

‘ल्युट्

च'

३.३.११५।

१.गमनम्,

सञ्चारः।

२.सूर्यस्य

उत्तरदक्षिणदिग्गमनम्

तत्र

माघादिषण्मासाः

उत्तरायणम्

श्रवणादिषण्मासाः

दक्षिणायनम्

मेषादिद्वादशराशिषु

सूर्यस्य

गतिः।

तत्र

राशिचक्रे

मकरराशितः

मिथुनराशिपर्यन्तं

सूर्यस्य

गतिः

उत्तरायणम्

कर्काटकराशितः

धनूराशिपर्यन्तं

सूर्यस्य

गतिः

दक्षिणायनम्

३.आश्रयस्थानम्,

प्राप्यस्थानम्

‘आपो

नारा

इति

प्रोक्ता

आपो

वै

नरसूनवः।

ता

यदस्यायनं

पूर्वं

तेन

नारायणः

स्मृतः’

मनुः१.१०।

४.सेनाव्यूहस्य

प्रवेशमार्गः।

‘अयनेषु

सर्वेषु

यथाभागमवस्थिताः।

भीष्ममेवाभिरक्षन्तु’

गीता

१.११।

५.मार्गः।

‘अगस्त्यचिह्नादयनात्’

रघुः१६.४४।

६.यागभेदः।

७.अयनाभिमानिदेवता

८.सङ्क्रान्तिकालः।

कर्काटकसङ्क्रान्तिः

दक्षिणायनम्

मकरसङ्क्रान्तिः

उत्तरायणम्

९.मोक्षः,

मुक्तिः।

‘नान्यः

पन्था

अयनाय

विद्यते’

श्रुतिः।

१०.गृहम्

११.स्थानम्

१२.अयनप्रतिपादकशास्त्रम्

१३.शास्त्रम्

‘ज्योतिषामयनं

नेत्रम्’

तिथ्यदितत्त्वम्

१४.रविसङ्क्रान्तिविशेषः।

‘मृगकर्कटसङ्क्रान्ती

द्वे

तूदक्दक्षिणायने’

मात्स्यपु०।

१५.सूर्यस्य

गतिविशेषः।

‘षट्षष्टिवत्सरादेकदिनं

स्यादयनं

रवेः’

-ज्यो०।

(

न.

)

अय

(

गतौ

)

+

ल्युट्

‘ल्युट्

च’

(

३.३.११५

)

१.

गमनम्,

सञ्चारः

२.

सूर्यस्य

उत्तरदक्षिणदिग्गमनम्

तत्र

माघादिषण्मासाः

उत्तरायणम्

श्रावणादिषण्मासाः

दक्षिणायनम्

‘अनये

द्वे

गतिरूढग्दक्षिणार्कस्य’

(

अमरः

)

३.

आश्रयस्थानम्,

प्राप्यस्थानम्

१.

‘आपो

नारा

इति

प्रोक्ता

आपो

वै

नरसूनवः

ता

यदस्यायनं

पूर्वं

तेन

नारायणः

स्मृतः॥’

मनु०

-१.१०

४.

सेनाव्यूहस्य

प्रवेशमार्गः

अयनेषु

सर्वेषु

यथाभागमवस्थिताः

भीष्ममेवाभिरक्षन्तु

भवन्तः

सर्व

एव

हि॥’

गीता.

१.११

५.

मार्गः

‘अगस्त्यचिन्हादयनात्’

-

रघु.

१६.४४.

६.

मोक्षः,

मुक्तिः

‘तमेव

विदित्वाऽतिमृत्युमेति

नान्यः

पन्था

अयनाय

विद्यते’

-

श्रुतिः

Wordnet Sanskrit

Synonyms

अयनम्

(Noun)

सः

समयः

यदा

सूर्यः

उत्तरस्यां

दक्षिणस्यां

वा

दिशि

भवति।

"द्वाभ्याम्

अयनाभ्यां

वर्षः

भवति।"

Synonyms

मार्गः,

पन्थाः,

अयनम्,

वर्त्म,

सृतिः,

पद्या,

वर्तनिः,

शरणिः,

पद्धती,

वर्तनिः,

अध्वा,

वीथिः,

सरणिः,

पद्धतिः,

पदविः,

पदवी,

पद्वा,

पित्सलम्,

प्रचरः,

प्रपथः,

माचः,

माथः,

मारुण्डः,

रन्तुः,

वहः,

प्रपाथ

पेण्डः,

अमनिः,

इतम्,

एमा,

एवा,

गन्तुः

(Noun)

येन

गत्वा

गन्तव्यं

प्राप्यते।

"विमानस्यापि

विशिष्टः

मार्गः

अस्ति।"

Synonyms

मार्गः,

पथः,

पन्थाः,

अध्वा,

वर्त्म,

वर्त्मनी,

वर्त्मनिः,

अयनम्,

वर्त्तनम्,

वर्त्तनी,

वर्त्तनिः,

सरणी,

सरणिः,

पदवी,

पद्धतिः,

पद्धती,

पद्या,

पद्वा,

पदविः,

सृतिः,

सञ्चरः,

पद्वः,

उपनिष्क्रमणम्,

एकपदी,

एकपाद्,

तरः,

वीथिः,

शरणिः,

एकपदी,

एकपाद्,

तरः,

वीथिः,

माचः,

माठः,

माठ्यः,

प्रपाथः,

पित्सलम्,

खुल्लमः

(Noun)

एकस्थानाद्

अन्यस्थानं

गन्तुम्

उपयुज्यमानः

भूभागः

यः

गमनस्य

आधारो

भवति।

"मम

गृहम्

अस्मिन्

एव

मार्गस्य

वामतः

वर्तते।

"

Tamil Tamil

அயனம்

:

நடத்தல்,

செல்லுதல்,

வழி,

பாதை,

இடம்,

வீடு.

KridantaRupaMala Sanskrit

1

{@“अय

गतौ”@}

2

आयकः-यिका,

आयकः-यिका,

अयियिषकः-षिका

अयिता-त्री,

आययिता-त्री,

अयियिषिता-त्री

--

आययन्-न्ती,

आययिष्यन्-न्ती-ती

प्लायमानः,

3

पलायमानः,

अयमानः,

आययमानः,

अयियिषमाणः

4

अत्,

अतौ,

अतः

अयितम्-तः-तवान्,

आयितम्-तः,

अयियिषितम्-तः-तवान्

अयः,

आयः,

अयियिषुः,

आयिययिषुः

अयितव्यम्,

आययितव्यम्,

अयियिषितव्यम्

अयनीयम्,

आयनीयम्,

अयियिषणीयम्

आय्यम्,

आय्यम्,

अयियिष्यम्

ईषदयः,

दुरयः,

स्वयः

अय्यमानः,

आय्यमानः,

अयियिष्यमाणः

आयः,

आयः,

अयियिषः

अयितुम्,

आययितुम्,

अयियिषितुम्

5

अतिः,

आयना,

अयियिषा,

आयिययिषा

अयनम्,

6

प्लायनम्-दुलयनम्,

पलायनम्,

आयनम्,

अयियिषणम्

शोभनं

अन्त

7

रयणं,

8

अन्तरयनः-देशः,

अयित्वा,

आययित्वा,

अयियिषित्वा

समय्य,

समाय्य,

समयियिष्य

आयम्

२,

अयित्वा

२,

आयम्

२,

आययित्वा

२,

अयियिषम्

अयियिषित्वा

9

प्रासङ्गिक्यः

01

(

३४

)

02

(

१-भ्वादिः-४७४।

सक।

से।

आ।

)

03

[

[

१।

‘उपसर्गस्यायतौ’

(

८-२-१९

)

इति

लत्वम्।

]

]

04

[

[

२।

वलि

लोपे

तुक्।

]

]

05

[

[

३।

वलि

लोपः।

]

]

06

[

[

१।

‘उपसर्गस्यायतौ’

(

८-२-१९

)

इति

लत्वम्।

]

]

07

[

[

४।

‘अयनं

च’

(

८-४-२५

)

इति

णत्वम्।

]

]

08

(

देशादन्यत्र

)

09

[

पृष्ठम्००३३+

३४

]

1

{@“इ

गतौ”@}

2

‘अयत्येतीयते

गत्यां

अधीतेऽध्येति

चेङिकोः।’

3

इति

देवः।

‘इट

किट

कटी

गतौ’

इति

धातुपाठे

निर्दिश्यते।

‘कटी’

इत्यत्र

‘कटि

+

इ-’

इति

ह्रस्वेकारात्मकं

धात्वन्तरं

प्रश्लिष्टमिति

कचित्।

तस्य

अयति-इयाय-एता-इत्यादीनि

रूपाणि।

अत

एव

‘उदयति

विततोर्ध्वरश्मि-

रज्जौ

अहिमरुचौ

हिमधाम्नि

याति

चास्तम्’

4,

‘उदयति

दिननाथो

याति

शीतांशुरस्तम्’

इत्यादिप्रयोगाणामुपपत्तिः।

आयकः-यिका,

आयकः-यिका,

5

ईषिषकः-षिका

6

एता-त्री,

आययिता-त्री,

ईषिषिता-त्री

7

उदयन्

अयन्

न्ती,

आययन्-न्ती,

ईषिषन्-न्ती

एष्यन्-न्ती-ती,

आययिष्यन्-न्ती-ती,

ईषिषिष्यन्-न्ती-ती

--

आययमानः,

आययिष्यमाणः

--

8

इत्-इतौ-इतः

--

--

इतं-तः-तवान्,

आयितः,

ईषिषितः,

तवान्

अयः,

आयः,

ईषिषुः,

आयिययिषुः

एतव्यम्,

आययितव्यम्,

ईषिषितव्यम्

अयनीयम्,

आयनीयम्,

ईषिषणीयम्

एयम्,

उपेयम्,

आय्यम्,

9

ईषिष्यम्

10

ईषदयः-दुरयः-स्वयः

--

11

ईयमानः,

आय्यमानः,

ईषिष्ययाणः

12

अयः,

13

आयः,

आयः,

ईषिषः

एतुम्,

आययितुम्,

ईषिषितुम्

इतिः,

आयना,

ईषिषा,

आयिययिषा

अयनम्,

आयनम्,

ईषिषणम्

इत्वा,

आययित्वा,

ईषिषित्वा

समित्य,

14

उपेत्य,

समाय्य,

समीषिष्य

आयम्

२,

इत्वा

२,

आयम्

२,

आययित्वा

२,

ईषिषम्

ईषिषित्वा

प्रासङ्गिक्यः

01

(

६१-आ

)

02

(

१-भ्वादिः-३२०-सक-अनिट्-पर-

)

03

(

श्लो

१४

)

04

(

शिशुपालवधे

४-२०

)

05

[

[

१।

‘इको

झल्’

(

१-२-९

)

इति

सनः

कित्त्वाद्

गुणाभावः।

‘अज्झनगमां--’

(

६-४-१६

)

इति

दीर्घः।

‘सन्यतः’

(

७-४-७९

)

इत्यभ्यासस्येत्त्वम्।

‘श्र्युकः

क्किती’

(

७-२-११

)

ति

इण्णिषेधः।

]

]

06

[

[

२।

‘सार्वंधातुकार्धधातुकयो--’

(

७-३-८४

)

रिति

गुणः।

]

]

07

[

[

आ।

‘प्रकण्डिताशोदयदंशुमण्डितैरकुण्डरत्नैर्मुडितार्कदीधितीन्।’

धा।

का।

१-४२

]

]

08

[

[

३।

‘ह्रस्वस्य

पिति

कृति

तुक्’

(

६-१-७१

)

इति

तुक्।

]

]

09

[

[

४।

‘एङि

पररूपम्’

(

६-१-९४

)

इति

पररूपम्।

]

]

10

[

पृष्ठम्००६२+

२७

]

11

[

[

१।

‘अकृत्सार्वधातुकयो--’

(

७-४-२५

)

रिति

दीर्घः।

]

]

12

[

[

२।

‘एरच्’

(

३-३-५६

)

इति

भावेऽच्।

]

]

13

[

[

३।

‘अकर्तरि

कारके--’

(

३-३-१९

)

इति

घञ्।

]

]

14

[

[

४।

‘षत्वतुकोरसिद्धः’

(

६-१-८६

)

इत्येकादेशशास्त्रस्यासिद्धत्वात्

तुक्।

]

]

1

{@“इण्

गतौ”@}

2

‘अयत्येतीयते

गत्याम्,

अधीतेऽध्येति

चेङिकोः’

3

इति

देवः।

4

आयकः-यिका,

5

गमकः-मिका,

6

प्रत्यायकः-यिका,

7

जिगमिषकः-षिका,

8

प्रतीषिषकः-षिका

एता-त्री,

आययिता-त्री,

गमयिता-त्री,

जिगमिषिता-त्री,

प्रतीषिषिता-त्री

9

यन्

10

निर्यन्

यती,

प्रत्याययन्-न्ती,

गमयन्-न्ती,

जिगमिषन्-न्ती,

प्रतीषिषन्-न्ती

एष्यन्-

11

न्ती-ती,

प्रत्याययिष्यन्-न्ती-ती,

गमयिष्यन्-न्ती-ती,

जिगमिषिष्यन्-

न्ती-ती,

प्रतीषिषिष्यन्-ती-न्ती

--

प्रत्याययमानः,

प्रत्याययिष्यमाणः

--

12

परीत्-परीतौ-परीतः

--

--

इतं-

13

इतः-इतवान्,

14

उपेतः,

प्रत्यायितः,

अवगमितः,

जिगमिषितः,

प्रतीषितः-तवान्

15

अयः,

आयः,

गमः,

16

इत्वरः,

17

उपेयिवान्

18,

ईयिवान्

19,

समीयिवान्-

20

उपेयुषी,

21

अत्ययी,

22

अत्यायः,

जिगमिषुः,

जिगमयिषुः,

परीषिषुः

एतव्यम्,

23

उपैतव्यम्,

प्रत्याययितव्यम्,

गमयितव्यम्,

जिगमिषितव्यम्,

प्रतीषिषितव्यम्

अयनीयम्,

प्रत्यायनीयम्,

गमनीयम्,

जिगमिषणीयम्,

प्रतीषिषणीयम्

24

इत्यम्

25,

अनभ्याशमित्यः

26,

प्रत्याय्यम्,

अवगम्यम्,

जिगमिष्यम्,

प्रतीषिष्यम्

ईषदयः,

-दुरयः-स्वयः,

ईषदायः-ईषदवगमः-इत्यादि

--

27

ईयमानः,

प्रत्याय्यमानः,

अवगम्यमानः,

28

जिगांस्यमानः,

प्रतीष्यमाणः

29

आयः,

30

न्यायः

31,

32

पर्यायः,

33

34

अध्यायः,

समयः,

35

अन्वयः,

उदयः,

न्ययः,

व्ययः,

36

अभ्युदयः,

न्यायः

37

अवगमः,

प्रत्यायः

एतुम्,

प्रत्याययितुम्,

गमयितुम्,

जिगमिषितुम्,

प्रतीषिषितुम्

38

इत्या,

अपीतिः,

39

समितिः,

इतिः,

समित्

40,

प्रत्यायना,

अवगमना,

जिगमिषा,

जिगमयिषा,

प्रतीषिषा,

प्रत्याययिषा

अयनम्,

41

अन्तरयणम्

42,

अन्तरयनो

43,

प्रत्यायनम्,

अवगमनम्,

जिगमिषणम्,

प्रतीषिषणम्

इत्वा,

आययित्वा,

गमयित्वा,

जिगमिषित्वा,

ईषिषित्वा

उपेत्य-परीत्य,

प्रत्याय्य,

44

अवगमय्य,

अवजिगमिष्य,

प्रतीषिष्य

45

आयम्

२,

इत्वा

२,

प्रत्यायम्

२,

आययित्वा

२,

46

अवगमम्

अवगामम्

गमयित्वा

२,

--

--

--

--

जिगमिषम्

२,

जिगमिषित्वा

२,

प्रतीषिषम्

ईषिषित्वा

प्रासङ्गिक्यः

01

(

६८

)

02

(

२-अदादिः-१०४५-अनिट्।

सक-पर-

)

03

(

१४

श्लो।

)

04

[

[

१।

‘अचो

ञणति’

(

७-२-११५

)

इति

वृद्धौ

आयादेशः।

]

]

05

[

[

२।

‘णौ

गमिरबोधने’

(

२-४-४६

)

इति

गमादेशः।

अमन्तत्वान्मित्त्वेन

उपधाह्रस्वः।

]

]

06

[

[

३।

इणो

बोधनार्थकत्वात्

‘अबोधने’

(

२-४-४६

)

इत्युक्त्या

गमादेशाभावः।

]

]

07

[

[

४।

‘सनि

च’

(

२-४-४७

)

इति

गमादेशः।

‘गमेरिट्

परस्मैपदेषु’

(

७-२-५८

)

इत्यत्र

‘परस्मैपदेषु’

इत्यस्य

तङानयोरभावे--इत्यर्थकतया

अत्र

सन

इड्

भवति।

]

]

08

[

[

५।

‘सनि

च’

(

२-४-४७

)

इत्यत्रापि

‘अबोधने’

इत्यनुवृत्त्या

गमादेशाभावे,

अजादि-

त्वाद्

‘अजादेर्द्वितीयस्य’

(

६-१-२

)

इति

द्वितीयस्यैकाचो

द्वित्वे,

‘अज्झनगमां

सनि’

(

६-४-१६

)

इति

दीर्घः।

]

]

09

[

[

६।

‘इणो

यण्’

(

६-४-८१

)

इति

यणादेशः।

]

]

10

[

[

आ।

‘निर्यत्स्फुलिङ्गाकुलधूमराशिं

किं

ब्रूहि

भूमौ

पिनषाम

भानुम्।

आदन्तनिष्पी-

डितपीतमिन्दुं

ष्ठीवाम

शुष्केक्षुलताऽस्थिकल्पम्’।।

भ।

का।

१२-१८।

]

]

11

[

[

७।

‘आच्छीनद्योर्नुम्’

(

७-१-८०

)

इति

नुमागमस्य

वैकल्पिकत्वात्

रूपद्वयम्।

]

]

12

[

[

८।

‘षत्वतुकोरसिद्धः’

(

६-१-८६

)

इत्यनेन

एकादेशशास्त्रस्यासिद्धत्वात्

तुक्।

]

]

13

[

[

B।

‘अहृत

धनेश्वरस्य

युधि

यः

समेतमायो

धनं

तमहमितो

विलोक्य

बिबुधैः

कृतोत्त-

मायोधनम्।’

भ।

का।

१०-३६।

]

]

14

[

[

९।

+

इतः

एतः,

उप

×

एत

=

इति

स्थिते

‘एत्येधत्यूठ्सु’

(

६-१-८९

)

इति

वृद्धिं

बाधित्वा,

‘ओमाङोश्च’

(

६-१-९५

)

इति

पररूपम्।

]

]

15

[

पृष्ठम्००६९+

२४

]

16

[

[

१।

‘इण्नशिजिसर्तिभ्यः--’

(

३-२-१६३

)

इति

तच्छीलादिषु

क्वरप्।

तुक्।

]

]

17

[

[

आ।

‘रावणः

शुश्रुवान्

शत्रून्

राक्षसानभ्युपेयुषः।

स्वयं

युयुत्सयांचक्रे

प्राकाराग्रे

निषेदिवान्।।’

भ।

का।

१४-२२।

]

]

18

[

[

२।

‘उपेयिवाननाश्वान्--’

(

३-२-१०९

)

इति

क्वसुप्रत्ययान्तो

निपातितः।

‘उप’

इत्यस्याविवक्षितत्वात्-समीयिवान्-ईयिवान्-इत्याद्यपि

सिद्ध्यति।

‘दीर्घ

इणः

किति’

(

७-४-६९

)

इति

दीर्घः।

]

]

19

[

[

B।

‘निवृत्ते

भरते

धीमान्

अत्रे

रामस्तपोवनम्।

प्रपेदे

पूजितस्तस्मिन्

दण्डकारण्य-

मीयिवान्।।’

भ।

का।

४-१।

]

]

20

[

[

३।

‘उगितश्च’

(

४-१-६

)

इति

ङीप्।

‘वसोः

सम्प्रसारणम्’

(

६-४-१३१

)

इति

सम्प्रसारणम्।

]

]

21

[

[

४।

‘जिदृक्षिविश्रीण्--’

(

३-२-१५७

)

इत्यनेन

तच्छीलादिषु

इनिः।

]

]

22

[

[

५।

‘श्याद्व्यधाश्रुसंस्रतीण्--’

(

३-१-१४१

)

इति

‘अति’

इत्युपसृष्टादस्मात्

कर्तरि

णः

प्रत्ययः।

]

]

23

[

[

६।

‘एत्येधत्यूठ्सु’

(

६-१-८९

)

इति

वृद्धिः।

]

]

24

[

[

C।

‘आदृत्यस्तेन

वृत्येन

स्तुत्यो

जुष्येण

सङ्गतः।

इत्यः

शिष्येण

गुरुवत्

गृध्यमर्थमवा-

प्स्यसि’

भ।

का।

६-५५।

]

]

25

[

[

७।

‘एतिस्तुशास्--’

(

३-१-१०९

)

इति

क्यपि

तुक्।

]

]

26

[

[

८।

‘इत्येऽनभ्याशस्य’

(

वा-६-३-७०

)

इति

पूर्वपदस्य

मुम्।

]

]

27

[

[

९।

‘अकृत्सार्वधातुकयो--’

(

७-४-२५

)

रिति

दीर्घः।

]

]

28

[

[

१०।

‘अज्झनगमां

सनि’

(

६-४-१६

)

इति

दीर्घः।

आत्मनेपदपरकत्वात्

सनो

नेट्।

]

]

29

[

पृष्ठम्००७०+

३०

]

30

[

[

आ।

‘नरकस्यावतारोऽयं

प्रत्यक्षोऽस्माकमागतः।

अचेष्टा

यदिहान्यायात्

अनेनात्स्या-

महे

वयम्।।’

भ।

का।

७-८२।

]

]

31

[

[

१।

संज्ञायाम्

‘अध्यायन्याय--’

(

३-३-१२२

)

इत्यादिना

घापवादो

घञ्

निपातितः।

न्याय

इति

शास्त्रस्य

संज्ञा।

न्येति--निश्चिनोति

इति

शास्त्रयुक्त्यादिरत्र

न्यायः।

अभ्रेषः।

]

]

32

[

[

२।

‘परावनुपात्यय

इणः’

(

३-३-३८

)

इति

अजपवादो

घञ्।

क्रमस्यानतिक्रमोऽनुपा-

त्ययः।

]

]

33

[

[

B।

‘न्याय्यं

यद्यत्र

तत्

कार्यं

पर्यायेणाविरोधिभिः।

निशोपशायः

कर्तव्यः

फलो-

च्चायश्च

संहतैः।।’

भ।

का।

७-४१।

]

]

34

[

[

३।

‘अध्यायन्याय--’

(

३-३-१२२

)

इत्यादिना

घापवादो

घञ्

निपातितः।

संज्ञायाम्

]

]

35

[

[

४।

‘एरच्’

(

३-३-५६

)

इति

भावेऽच्।

एवं

‘अभ्युदय’

इति

यावदच्

प्रत्ययः।

]

]

36

[

[

C।

‘निराकरिष्णुर्द्विजकुञ्जराणां

तृणीकृताशेषगुणोऽतिमोहात्।

पापाशयान्

अभ्युदया-

र्थमार्च्छीत्

प्राग्ब्रह्मरक्षःप्रवरान्

दशास्यः।।’

भ।

का।

११-४४।

]

]

37

[

[

५।

‘परिन्योर्नीणोर्द्यूताभ्रेषयोः’

(

३-३-३७

)

इति

घञ्।

अभ्रेषोऽस्खलनम्।

न्याये

स्थितः।

]

]

38

[

[

६।

‘संज्ञायां

समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः’

(

३-३-९९

)

इति

स्त्रियां

भावे

क्यप्।

]

]

39

[

[

७।

बाहुलकात्

क्तिन्नपि--इत्यात्रेयः।

समितिः

=

सभा।

]

]

40

[

[

८।

‘संपदादित्वात्--’

(

३-३-९४

)

स्त्रियां

भावादौ

क्विप्।

समित्

=

युद्धः।

]

]

41

[

[

९।

‘अयनं

च’

(

८-४-२५

)

इत्यदेशे

णत्वम्।

देशविशेषे

तु

न--अन्तरयनो

देशः।

‘अन्तश्शब्दस्याङ्किविधिणत्वेषु

उपसर्गत्वं

वक्तव्यम्’

(

वा।

१-४-५८

)

इति

वचनात्

उपसर्गत्वम्।

‘कृत्यच’

(

८-४-२९

)

इत्यनेनैव

सिद्धे,

देशे

णत्वाभावाय

‘अयनं

च’

(

८-४-२५

)

इति

सूत्रारम्भः।

]

]

42

(

वर्तते

)

43

(

देशः

)

44

[

[

१०।

‘ल्यपि

लघुपूर्वात्’

(

६-४-५६

)

इति

णेरयादेशः।

]

]

45

[

पृष्ठम्००७१+

२६

]

46

[

[

१।

‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’

(

६-४-९३

)

इति

णमुलि

दीर्घविकल्पः।

]

]

1

{@“ई

2

गतिव्याप्तिप्रजनकान्त्यसनखादनेषु”@}

3

‘अयत्येतीयते

गत्यां,

अधीतेऽध्येति

चेङिकोः।’

4

इति

देवः।

प्रजनम्

=

गर्भग्रहणम्।

‘वी

गति--’

5

इति

धातौ

प्रश्लिष्टोऽयं

धातुः।

आयकः-यिका,

आयकः-यिका,

6

ईषिषकः-षिका

एता-त्री,

आययिता-त्री,

ईषिषिता-त्री

7

इयन्

8

-ती,

आययन्-न्ती,

ईषिषन्-न्ती

9

एष्यन्-न्ती-ती,

आययिष्यन्-न्ती-ती,

ईषिषिष्यन्-न्ती-ती

--

आययमानः,

आययिष्यमाणः

ईः--इयौ-इयः

--

--

10

ईतः-तम्-तवान्,

आयितम्-तः,

ईषिषितः-तवान्

अयः,

आयः,

ईषिषिषुः,

आयिययिषुः

एतव्यम्,

आययितव्यम्,

ईषिषितव्यम्

अयनीयम्,

आयनीयम्,

ईषिषणीयम्

एयम्,

उपेयम्

11,

आय्यम्,

ईषिष्यम्

ईषदयः,

दुरयः,

स्वयः

--

--

ईयमानः,

आय्यमानः,

ईषिष्यमाणः

अयः,

आयः,

ईषिषः

एतुम्,

आययितुम्,

ईषिषितुम्

ईतिः,

आयना,

ईषिषिषा

आयिययिषा

अयनम्,

आयनम्,

ईषिषणम्

ईत्वा,

आययित्वा,

ईषिषित्वा

समीय-प्रतीय,

12

समाय्य,

समीषिष्य

आयम्

२,

ईत्वा

२,

आयम्

२,

आययित्वा

२,

ईषिषम्

ईषिषित्वा

२।

प्रासङ्गिक्यः

01

(

७७

)

02

(

वी

)

03

(

२-अदादिः-१०४८-स।

अनि।

पर।

)

04

(

श्लो

१४

)

05

(

ईई-१०४८।

सक।

अनि।

पर।

)

06

[

[

५।

‘इको

झल्’

(

१-२-९

)

इति

सनः

कित्त्वम्।

‘पर्जन्यवल्लक्षणं

प्रवर्तते’

(

भाष्यम्

)

इति

न्यायात्

‘अज्झनगमां

सनि’

(

६-४-१६

)

इति

दीर्घः।

]

]

07

[

[

६।

‘अचि

श्नुधातु--’

(

६-४-७७

)

इतीयङ्।

]

]

08

[

[

B।

‘इयञ्जनं

राजपथं

समायात्

वाताकुलोद्भातपताकमीशः।।’

धा।

का।

२-४८।

]

]

09

[

पृष्ठम्००७९+

२७

]

10

[

[

आ।

‘इदं

वचोऽनुच्चरमाण

ईते

तस्मिन्

स्वमादाय

शिशुं

निकाय्यम्।’

वासुदेवविजये

--२-२०।

ईते

इति

क्तान्तात्

सप्तमी।

]

]

11

[

[

B।

‘ई

गताविति

धातोर्यत्,

तस्मादेयमिति

स्थिते।

‘एङी’

ति

पररूपे

स्यादुपेय-

मिति

त्विणः।।’

इति

प्रक्रियासर्वस्वे

(

पु।

८०

)।

]

]

12

[

[

C।

‘प्रतीय

सा

पूर्ददृशे

जनेन

द्यौर्भानुशीतांशुविनाकृतेव।

राजन्यनक्षत्रसमन्विताऽपि

शोकान्धकारक्षतसर्वचेष्टा।।’

भ।

का।

३-१९।

]

]