Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अम्ब (amba)

 
Shabda Sagara English

अम्ब

r.

1st.

cl.

(

अंबति

)

To

move,

to

go.

Wilson English

अम्ब

r.

1st

cl.

(

अंबति

)

To

move,

to

go.

Apte English

अम्बः

[

ambḥ

],

1

A

father.

Sound

the

Veda.

One

who

sounds.

-म्बा

see

below.

म्बम्

The

eye.

Water.-म्ब

Indeclinable.

A

particle

of

affirmation

'well,

well

now'.

Apte 1890 English

अंबः

1

A

father.

2

Sound

the

Veda.

3

One

who

sounds.

बा

see

below.

बं

1

The

eye.

2

Water.

ind.

A

particle

of

affirmation

‘well,

‘well

now.’

Monier Williams Cologne English

अ॑म्ब

See

अम्बा॑.

Monier Williams 1872 English

अम्ब,

अस्,

m.

a

father

sound,

the

Veda,

one

who

sounds

(

),

f.

a

mother,

see

अम्बा

(

अम्

),

n.

the

eye

water?

(

),

ind.

a

particle

of

affirmation,

well!

well

now!

—अम्ब-स्थल,

अम्,

n.,

N.

of

a

moun-

tain

peak.

Apte Hindi Hindi

अम्बः

पुंलिङ्गम्

-

"अम्ब्+घञ्,

अच्

वा"

पिता

अम्बम्

नपुंलिङ्गम्

-

"अम्ब्+घञ्,

अच्

वा"

आँख

अम्बम्

नपुंलिङ्गम्

-

"अम्ब्+घञ्,

अच्

वा"

जल

अम्ब

अव्य*

-

-

स्वीकृति

बोधक

‘हाँ’

‘बहुत

अच्छा’

अव्यय

Shabdartha Kaustubha Kannada

अम्ब

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಶಬ್ದ

/ಧ್ವನಿ

/ಸದ್ದು

निष्पत्तिः

अबि

(

शब्दे

)

-

"घञ्"

(

३-३-१८

)

अम्ब

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ತಂದೆ

L R Vaidya English

aMba

{%

(

I

)

n.

%}

The

eye.

aMba

{%

(

II

)

ind.

%}

A

particle

of

affirmation.

Schmidt Nachtrage zum Sanskrit Worterbuch German

अ꣡म्ब

Partikel,

s.

unter

अम्बा꣡.

Wordnet Sanskrit

Synonyms

अम्ब

(Noun)

ज्यायस्याः

अथवा

वृद्धायाः

महिलायाः

सादरं

संबोधनम्।

"हे

अम्ब

पादौ

उपरि

स्थापयतु।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Kalpadruma Sanskrit

अम्ब

गतौ

(

इति

कविकल्पद्रुमः

)

ओष्ठ्यवर्गशेषो-पधः

अम्बति

इति

दुर्गादासः

Vachaspatyam Sanskrit

अम्ब

गतौ

म्बादि०

परस्मैपदी

सकर्मकः

सेट्

अम्बति

आम्बीत्आनम्ब

अम्बा

अम्बालिका

अम्बिका

अयमिदित्

शब्दे

इत्येके

Grassman German

amba,

s.

ambā.