Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अमला (amalA)

 
Monier Williams Cologne English

अ-मला

feminine.

nalopākhyāna

of

the

goddess

Lakṣmī,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

(

अमरा,

q.v.

)

the

umbilical

cord,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

the

tree

Emblica

Officinalis

Gaertn.

,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

the

plant

Saptalā,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

अमला

स्त्रीलिङ्गम्

-

-

लक्ष्मी

देवी

अमला

स्त्रीलिङ्गम्

-

-

नाल

अमला

स्त्रीलिङ्गम्

-

-

आँवले

का

वृक्ष

Shabdartha Kaustubha Kannada

अमला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಲಕ್ಷ್ಮಿ

विस्तारः

"अमला

कमलायां

स्यात्

अमलं

विशदेऽभ्रके"

-

हेम०

L R Vaidya English

amala

{%

(

I

)

a.

(

f.

ला

)

%}

1.

Spotless,

pure,

defectless,

K.S.vii.32,

33

2.

white,

कर्णावसक्तामलदन्तपत्रं

माता

तदीयं

मुखमुन्नमय्य

K.S.viii.23.

amalA

{%

f.

%}

A

name

of

Lakshmī,

the

goddess

of

wealth.

Edgerton Buddhist Hybrid English

Amalā,

n.

of

a

rākṣasī:

Māy

〔243.26〕.

Wordnet Sanskrit

Synonyms

गर्भनाडी,

अमला,

अमरः

(Noun)

रज्जोः

आकारस्य

सा

नलिका

यस्याः

एकः

भागः

गर्भस्थस्य

शिशोः

नाभिना

संयुज्यते

अपरश्च

गर्भाशयेन।

"गर्भावस्थायां

गर्भस्थः

शिशुः

गर्भनाड्या

एव

पोषकतत्त्वान्

प्राप्नोति।"

Synonyms

लक्ष्मीः,

रमा,

कमला,

नारायणी,

पद्महस्ता,

श्रीः,

विष्णुप्रिया,

मा,

माया,

हरिप्रिया,

पद्मा,

पद्मालया,

भार्गवी,

चञ्चला,

इन्दिरा,

अब्जवाहना,

अब्जा,

अब्धिजा,

अम्बुजासना,

अमला,

ईश्वरी,

देवश्री,

पद्ममालिनी,

पद्मगुणा,

पिङ्गला,

मङ्गला,

श्रिया,

श्रीप्रदा,

सिन्धुजा,

जगन्मयी,

अमला,

वरवर्णिनी,

वृषाकपायी,

सिन्धुकन्या,

सिन्धुसुता,

जलधिजा,

क्षीरसागरसुता,

दुग्धाब्धितनया,

क्षीरसागरकन्यका,

क्षीरोदतनया,

लोकजननी,

लोकमाता

(Noun)

धनस्य

अधिष्ठात्री

देवता

या

विष्णुपत्नी

अस्ति

इति

मन्यते।

"धनप्राप्त्यर्थे

जनाः

लक्ष्मीं

पूजयन्ति।"

Vedic Reference English

Amalā.

This

plant^1

is

probably

the

Emblica

officinalis,

or

Myrobalan

tree

also

called

Āmalaka,

or

Āmalakā.^2

1

)

Jaiminīya

Upaniṣad

Brāhmaṇa,

i.

38,

6.

2

)

The

reading

in

Chāndogya

Upani-

ṣad,

vii.

3,

1,

is

vāmalake,

which

may

give

ă°

or

ā°.

Amarakosha Sanskrit

अमला

स्त्री।

भूम्यामलकी

समानार्थकाः

वितुन्नक,

झटा,

अमला,

अज्झटा,

ताली,

शिवा,

तामलकी

2।4।127।1।2

झटामलाज्झटा

ताली

शिवा

तामलकीति

च।

प्रपौण्डरीकं

पौण्डर्यमथ

तुन्नः

कुबेरकः॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

ओषधिः

Kalpadruma Sanskrit

अमला,

स्त्रीलिङ्गम्

(

नास्ति

मलं

यस्याः

सा,

अथवा

अम्+

कलच्

स्त्रियां

टाप्

)

लक्ष्मीः

इति

मेदिनी

सातलावृक्षः

इति

राजनिर्घण्टः

भूम्यामलकी

।इत्यमरः

नाभिनाला

इति

त्रिकाण्डशेषः