Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अमनिः (amaniH)

 
Apte 1890 English

अमनिः

[

अम्-अनिः,

अमति

गच्छत्यत्र

Uṇ.

2.

101

]

Motion

(

गतिः

)

way.

E Bharati Sampat Sanskrit

(

स्त्री

)

अमति

गच्छति

अम(

गत्यादौ

)+अनिः(

अधि०

)

‘अर्ति०धम्यम्यश्यवितॄभ्योऽनिः’

उ०२.१०२।

१.मार्गः।

२.भावे

अनिः।

गतिः,

गमनम्

Wordnet Sanskrit

Synonyms

मार्गः,

पन्थाः,

अयनम्,

वर्त्म,

सृतिः,

पद्या,

वर्तनिः,

शरणिः,

पद्धती,

वर्तनिः,

अध्वा,

वीथिः,

सरणिः,

पद्धतिः,

पदविः,

पदवी,

पद्वा,

पित्सलम्,

प्रचरः,

प्रपथः,

माचः,

माथः,

मारुण्डः,

रन्तुः,

वहः,

प्रपाथ

पेण्डः,

अमनिः,

इतम्,

एमा,

एवा,

गन्तुः

(Noun)

येन

गत्वा

गन्तव्यं

प्राप्यते।

"विमानस्यापि

विशिष्टः

मार्गः

अस्ति।"

Kalpadruma Sanskrit

अमनिः,

स्त्रीलिङ्गम्

(

अमति

यात्यत्र,

अम

+

आधारेअनि

)

वर्त्म

पन्थाः

इत्युणादिकोषः