Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अभीषुः (abhISuH)

 
Apte Hindi Hindi

अभीषुः

पुंलिङ्गम्

-

अभि+अश्+उन्

पृषो*

अत

इत्वम्-अभि+इष्+कु

वा

"बागडोर,

लगाम"

अभीषुः

पुंलिङ्गम्

-

अभि+अश्+उन्

पृषो*

अत

इत्वम्-अभि+इष्+कु

वा

प्रकाशकिरण

अभीषुः

पुंलिङ्गम्

-

अभि+अश्+उन्

पृषो*

अत

इत्वम्-अभि+इष्+कु

वा

इच्छा

अभीषुः

पुंलिङ्गम्

-

अभि+अश्+उन्

पृषो*

अत

इत्वम्-अभि+इष्+कु

वा

आसक्ति

Wordnet Sanskrit

Synonyms

रश्मिः,

मरीचिः,

करः,

अभीशुः,

अभीषुः,

मयूखः,

गभस्तिः,

दीधितिः,

अर्कत्विट्,

पादः,

उस्रः,

रुचिः,

त्विषिः,

विभा,

अर्चिस्,

भानुः,

शिपिः,

धृष्णिः,

पृष्टिः,

वीचिः,

घृणिः,

उपधृतिः,

पृश्निः,

स्योनः,

स्यूमः,

किरणः,

अंशुः,

किरणः

(Noun)

प्रकाशस्य

अतिसूक्ष्माः

रेखाः

याः

सूर्यचन्द्रादिभ्यः

ज्योतिष्मद्भ्यः

पदार्थेभ्यः

निष्कस्य

विकीर्यमाणाः

दृश्यन्ते।

"सूर्यस्य

रश्मिभिः

दिनस्य

प्रारम्भः

भवति।"

Synonyms

प्रग्रहः,

वागा,

रश्मिः,

वल्गा,

दन्तालिका,

संयमः,

यन्त्रणम्,

निग्रहः,

वसुः,

अभीषुः,

अभीशुः

(Noun)

अश्वादीनां

नियमनार्थे

उपयुज्यमाना

रश्मिः।

"नहि

मे

मुच्यते

कश्चित्

कथञ्चित्

प्रग्रहं

गतः।

गजो

वा

महिषो

वापि

षष्ठे

काले

नरोत्तमः॥"

Kalpadruma Sanskrit

अभीषुः

पुंलिङ्गम्

(

अभि

+

इष्

+

)

किरणः

इत्यमरः

कामः

अनुरागः

इति

शब्दरत्नावली