Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अभीशुः (abhIzuH)

 
Apte English

अभीशुः

[

abhīśuḥ

]

षुः

[

ṣuḥ

],

षुः

[

अभि

-अश्

-उन्,

पृषो˚

अत

इत्वम्

]

A

rein,

bridle

यैर्गुप्तान्यकुतोभयानि

भुवनान्यासन्महाभीशवः

Mahâvîracharita (Borooah's Edition),

5.23

तेन

हि

मुच्यन्तामभीशवः

Sakuntalâ (Bombay).

1.

A

ray

of

light

प्रफुल्लता-

पिच्छनिभैरभीषुभिः

Sisupâlavadha.

1.22

˚मत्

resplendent,

splendid.

Compare.

अभीशुः

प्रग्रहरशिमनोः

Nm.

'अभीशुः

प्रग्रहे

रश्मौ'

इति

शाश्वतः

An

arm

(

अभ्यश्नुते

कर्माणि

Nir.

).

A

finger.

Apte 1890 English

अभीशुः

षुः

[

अभि-अश्-उन्,

पृषो°

अत

इत्वं

]

1

A

rein,

bridle

तेन

हि

मुच्यंतामभीशवः

Ś.

1.

2

A

ray

of

light

प्रफुल्लतापिच्छनिभैरभीषुभिः

Śi.

1.

22

°मत्

resplendent,

splendid.

3

An

arm

(

अभ्यश्नुते

कर्माणि

Nir.

).

4

A

finger.

Apte Hindi Hindi

अभीशुः

पुंलिङ्गम्

-

अभि+अश्+उन्

पृषो*

अत

इत्वम्-अभि+इष्+कु

वा

"बागडोर,

लगाम"

अभीशुः

पुंलिङ्गम्

-

अभि+अश्+उन्

पृषो*

अत

इत्वम्-अभि+इष्+कु

वा

प्रकाशकिरण

अभीशुः

पुंलिङ्गम्

-

अभि+अश्+उन्

पृषो*

अत

इत्वम्-अभि+इष्+कु

वा

इच्छा

अभीशुः

पुंलिङ्गम्

-

अभि+अश्+उन्

पृषो*

अत

इत्वम्-अभि+इष्+कु

वा

आसक्ति

Wordnet Sanskrit

Synonyms

रश्मिः,

मरीचिः,

करः,

अभीशुः,

अभीषुः,

मयूखः,

गभस्तिः,

दीधितिः,

अर्कत्विट्,

पादः,

उस्रः,

रुचिः,

त्विषिः,

विभा,

अर्चिस्,

भानुः,

शिपिः,

धृष्णिः,

पृष्टिः,

वीचिः,

घृणिः,

उपधृतिः,

पृश्निः,

स्योनः,

स्यूमः,

किरणः,

अंशुः,

किरणः

(Noun)

प्रकाशस्य

अतिसूक्ष्माः

रेखाः

याः

सूर्यचन्द्रादिभ्यः

ज्योतिष्मद्भ्यः

पदार्थेभ्यः

निष्कस्य

विकीर्यमाणाः

दृश्यन्ते।

"सूर्यस्य

रश्मिभिः

दिनस्य

प्रारम्भः

भवति।"

Synonyms

प्रग्रहः,

वागा,

रश्मिः,

वल्गा,

दन्तालिका,

संयमः,

यन्त्रणम्,

निग्रहः,

वसुः,

अभीषुः,

अभीशुः

(Noun)

अश्वादीनां

नियमनार्थे

उपयुज्यमाना

रश्मिः।

"नहि

मे

मुच्यते

कश्चित्

कथञ्चित्

प्रग्रहं

गतः।

गजो

वा

महिषो

वापि

षष्ठे

काले

नरोत्तमः॥"

Kalpadruma Sanskrit

अभीशुः,

पुंलिङ्गम्

(

अभितः

श्यति

मुखं

तनूकरोति,

अभि+

शो

+

कु,

पृषोदरादित्वात्

दीर्घः

)

प्रग्रहः

।वाग्डोर

इति

भाषा

(

“स्थिरा

वसन्तु

नेयोरथोअश्वा

एषां

सुसंस्कृता

अभीशवः”

इति

ऋक्

।वेदेऽस्य

प्रचुरप्रयोगः

किरणं

इति

हलायुधः

अभीशुः,

स्त्रीलिङ्गम्

(

अभितः

अश्नुते

व्याप्नोति,

अभि

+अश

+

कर्त्तरि

उन्,

पृषोदरादित्वात्

अलोपोदीर्घः

)

अङ्गुलिः

वेदेऽस्य

प्रचुरप्रयोगः