Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अभया (abhayA)

 
Monier Williams Cologne English

अ॑-भया

(

),

feminine.

the

plant

Terminalia

Chebula

Shabdartha Kaustubha Kannada

अभया

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅಳಲೆ

ಗಿಡ

विस्तारः

"अभयमुशीराभीत्योरभया

तु

हरीतकी"

-

हेम०

L R Vaidya English

aBaya

{%

(

I

)

a.

(

f.

या

)

%}

Free

from

fear,

secure,

e.g.

पुरुषरिपुपुरात्.

Anekartha-Dvani-Manjari Sanskrit

शिवा

स्त्री

शिवा,

गौरी,

अभया,

कील,

क्रोष्ट्री,

आमलकी,

स्नुषा

शिवं

भद्रं

शिवः

शम्भुः

शिवा

गौरी

शिवाभया

शिवा

कीलः

शिवा

क्रोष्ट्री

भवेदामलकी

शिवा

शिवः

शर्वः

शिवः

शुक्लः

शिवः

कीलः

शिवः

पशुः

शिवा

गौरी

शिवा

क्रोष्ट्री

शिवं

श्रेयः

शिवा

स्नुषा

verse

1.1.1.4

page

0001

Edgerton Buddhist Hybrid English

abhayā,

(

1

)

n.

of

an

herb,

presumably

Terminalia

chebula

as

in

Skt.

and

Pali:

Gv

〔496.21〕

(

2

)

n.

of

a

goddess,

to

whom

the

infant

Śākyamuni

is

presented

to

worship:

Mv

〔ii.26.4

ff.〕

Wordnet Sanskrit

Synonyms

अभया

(Noun)

पञ्चभिः

रेखाभिः

युक्तः

हरीतक्याः

कश्चित्

प्रकारः।

"अभयाम्

आनेतुं

सा

आपणम्

अगच्छत्।"

Synonyms

शिवा,

हरितकी,

अभया,

अव्यथा,

पथ्या,

वयःस्था,

पूतना,

अमृता,

हैमवती,

चेतकी,

श्रेयसी,

सुधा,

कायस्था,

कन्या,

रसायनफला,

विजया,

जया,

चेतनकी,

रोहिणी,

प्रपथ्या,

जीवप्रिया,

जीवनिका,

भिष्गवरा,

भिषक्प्रिया,

जीवन्ति,

प्राणदा,

जीव्या,

देवी,

दिव्या

(Noun)

हरितकीवृक्षस्य

फलं

यद्

हरितपीतवर्णीयम्

अस्ति।

"शुष्ककासे

शिवा

अतीव

उपयुक्ता

अस्ति।"

Amarakosha Sanskrit

अभया

स्त्री।

हरीतकी

समानार्थकाः

अभया,

अव्यथा,

पथ्या,

कायस्था,

पूतना,

अमृता,

हरीतकी,

हैमवती,

चेतकी,

श्रेयसी,

शिवा

2।4।59।1।1

अभया

त्वव्यथा

पथ्या

कायस्था

पूतनामृता॥

हरीतकी

हैमवती

चेतकी

श्रेयसी

शिवा।

अवयव

==>

हरीतक्याः_फलम्

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

वृक्षः

Kalpadruma Sanskrit

अभया,

स्त्रीलिङ्गम्

(

नास्ति

भयं

यस्याः

सा

)

हरीतकी

।इत्यमरः

चम्पादेशजातपञ्चशिरा

हरीतकी

सानेत्ररोगे

प्रशस्ता

इति

राजवल्लभः

(

दुर्गा

)