Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अबला (abalA)

 
Yates English

अ-बला

(

ला

)

1.

Feminine.

A

woman.

Monier Williams Cologne English

अ-बला॑

(

),

feminine.

a

woman,

śakuntalā

et cetera.

nalopākhyāna

of

a

woman,

kathāsaritsāgara

(

equal, equivalent to, the same as, explained by.

अचला

)

one

of

the

ten

Buddhist

earths

Hindi Hindi

औरत

(

असहाय

)

Apte Hindi Hindi

अबला

स्त्रीलिङ्गम्

-

-

स्त्री

Shabdartha Kaustubha Kannada

अबला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹೆಂಗಸು

निष्पत्तिः

अल्पार्थे

नञ्

व्युत्पत्तिः

अल्पं

बलं

यस्याः

प्रयोगाः

"सकठिनकुचचूचुकप्रणोदं

प्रियमबला

सविलाससमन्वियाय"

उल्लेखाः

माघ०

७-१९

L R Vaidya English

abala

{%

(

I

)

a.

(

f.

ला

)

%}

1.

Weak,

feeble

2.

unprotected.

abalA

{%

f.

%}

A

woman,

नश्यन्ति

ददर्श

वृन्दानि

कपीन्द्रः

हारिणबलानां

हारिण्यबलानाम्

Bt.x.12.

E Bharati Sampat Sanskrit

(

स्त्री

)

अल्पं

बलं

यस्याः।

अल्पार्थे

नञ्

नारी,

स्त्री

‘स्त्री

योषिदबला’

अमरः।

‘तस्मिन्नद्रौ

कतिचिदबलाविप्रयुक्तः

कामी’

मेघः२

Bopp Latin

अबला

f.

(

a

praec.

)

femina.

Wordnet Sanskrit

Synonyms

अबला

(Adjective)

यस्याः

बलं

नास्ति

"अधुना

अबला

नारी

विरला"

Synonyms

अबला

(Noun)

शक्तिविहीना

स्त्री।

"अबलां

सर्वे

पीडयन्ति।"

Synonyms

स्त्री,

नारी,

नरी,

मानुषी,

मनुषी,

मानवी,

ललना,

ललिता,

रमणी,

रामा,

वनिता,

प्रिया,

महिला,

योषा,

योषिता,

योषित्,

योषीत्,

वधूः,

भरण्या,

महेला,

महेलिका,

मानिनी,

वामा,

अङ्गना,

अबला,

कामिनी,

जनिः,

जनी,

जोषा,

जोषिता,

जोषित्,

धनिका,

परिगृह्या,

प्रमदा,

प्रतीपदर्शिनी,

विलासिनी,

सिन्दूरतिलका,

सीमन्तिनी,

सुभ्रूः,

शर्वरी

(Noun)

मनुष्यजातीयानां

स्त्री-पुंरूपीययोः

प्रभेदद्वययोः

प्रथमा

या

प्रजननक्षमा

अस्ति।

"अधुना

विविधेषु

क्षेत्रेषु

स्त्रीणाम्

आधिपत्यम्

वर्तते।

"

Amarakosha Sanskrit

अबला

स्त्री।

स्त्री

समानार्थकाः

स्त्री,

योषित्,

अबला,

योषा,

नारी,

सीमन्तिनी,

वधू,

प्रतीपदर्शिनी,

वामा,

वनिता,

महिला,

वासिता,

वशा

2।6।2।1।3

स्त्री

योषिदबला

योषा

नारी

सीमन्तिनी

वधूः।

प्रतीपदर्शिनी

वामा

वनिता

महिला

तथा॥

अवयव

==>

आर्तवम्,

स्त्रीस्तनम्

पति

==>

पुरुषः

सम्बन्धि2

==>

स्त्रीकट्याः_पश्चाद्भागः,

स्त्रीकट्याः_अग्रभागः,

स्त्रीयोनिः

वैशिष्ट्यवत्

==>

स्त्रीणाम्_श्रृङ्गारभावजाः_क्रिया

==>

पत्नी,

नर्तकी,

स्त्रीविशेषः,

कोपनस्त्री,

अत्यन्तोत्कृष्टस्त्री,

पट्टमहिषी,

राजभार्या,

पतिपुत्रातिमती,

पतिव्रता,

प्रथममूढा,

स्वेच्छाकृतपतिवरणा,

दोषवारणकृतकुलरक्षास्त्री,

कन्या,

अदृष्टरजस्का,

प्रथमप्राप्तरजोयोगा,

यौवनयुक्ता,

पुत्रभार्या,

प्राप्तयौवना_पितृगेहस्था,

धनादीच्छायुक्ता,

मैथुनेच्छावती,

या_कान्तेच्छयारतिस्थानं_गच्छती_सा,

स्वैरिणी,

अपत्यरहिता,

पतिपुत्ररहिता,

विधवा,

सखी,

सुमङ्गली,

पक्वकेशी,

स्वयम्ज्ञात्री,

प्रशस्तबुद्धी,

शूद्रस्यभार्या,

शूद्रजातीया,

आभीरी,

वैश्यजातीया,

क्षत्रियजातीया,

स्वयम्विद्योपदेशीनी,

स्वयम्मन्त्रव्याख्यात्री,

आचार्यभार्या,

वैश्यपत्नी,

क्षत्रियपत्नी,

विद्योपदेष्टृभार्या,

वीरस्य_भार्या,

वीरस्य_माता,

प्रसूता,

नग्ना,

दूती,

अर्धवृद्धा_काषायवसना_अधवा_च_स्त्री,

परवेश्मस्था_स्ववशा_शिल्पकारिका_च_स्त्री,

कृष्णकेशी_प्रेष्यान्तःपुरचारिणी_च_स्त्री,

वेश्या,

जनैः_सत्कृतवेश्या,

परनारीं_पुंसा_संयोजयित्री,

शुभाशुभनिरूपिणी,

रजस्वला,

गर्भवशादभिलाषविशेषवती,

रजोहीना,

गर्भिणी,

द्विवारमूढा,

द्व्यूढाप्रधानभार्यः,

जननी,

भगिनी,

भर्तृभगिनी,

परस्परम्_भ्रातृभार्या,

भ्रातृपत्निः,

मातुलभार्या,

पत्युर्वा_पत्न्याः_वा_माता,

अतिबालिका,

द्वारस्था_योषित्,

नटी,

परद्रोहकारी

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

चलसजीवः,

मनुष्यः

Kalpadruma Sanskrit

अबला,

स्त्रीलिङ्गम्

(

नास्ति

बलं

यस्याः

सा

)

नारी

।इत्यमरः

(

“तस्मिन्नद्रौ

कतिचिदबलाविप्रयुक्तः

सकामी”

इति

मेघदूते

)