Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अपेतराक्षसी (apetarAkSasI)

 
Spoken Sanskrit English

अपेतराक्षसी

apetarAkSasI

Feminine

holy

basil

[

Ocimum

tenuiflorum

-

Bot.

]

Monier Williams Cologne English

अपेत—राक्षसी

feminine.

the

plant

Ocimum

Sanctum

(

also

अप्रेत-र्°

).

Goldstucker English

अपेतराक्षसी

Bahuvr.

f.

(

-सी

)

The

name

of

a

plant,

Tulasi

or

holy

basil

(

Ocymum

sanctum

)

according

to

some,

a

black

variety

of

this

plant.

Comp.

also

अप्रेतराक्षसी.

E.

अपेत

and

राक्षसी

(

not

राक्षस

).

E Bharati Sampat Sanskrit

(

स्त्री

)

अपेतः

राक्षसः

इव

पातकं

यस्याः।

तुलसी

राक्षसतुल्यपापादिहारिणी

सा

‘दूर्वा

हरति

पापानि

धात्री

हरति

पातकम्

हरीतकी

हरेद्

रोगं

तुलसी

हरति

त्रयम्’

स्कान्दम्

Wordnet Sanskrit

Synonyms

तुलसी,

सुभगा,

तीव्रा,

पावनी,

विष्णुवल्लभा,

सुरेज्या,

सुरसा,

कायस्था,

सुरदुन्दुभिः,

सुरभिः,

बहुपत्री,

मञ्जरी,

हरिप्रिया,

अपेतराक्षसी,

श्यामा,

गौरी,

त्रिदशमञ्जरी,

भूतघ्नी,

भूतपत्री,

वैष्णवी,

पुण्या,

माधवी,

अमृता,

पत्रपुष्पा,

वृन्दा,

मरुवकः,

समीरणः,

प्रस्थपुष्पः,

फणिझकः,

पर्णासः,

जम्भीरः,

कठिञ्जरः,

कुठेरकः,

अर्ज्जकः,

कुलसौरभम्,

लक्ष्मी

(Noun)

वृक्षविशेषः

यः

पवित्रः

अस्ति

तथा

यस्य

पर्णानि

गन्धयुक्तानि

सन्ति।

"तुलस्याः

पर्णानि

ओषधिरूपेण

उपयुज्यन्ते।"

Kalpadruma Sanskrit

अपेतराक्षसी,

स्त्रीलिङ्गम्

(

अपेतः

राक्षस

इव

पातकंयस्याः

सा,

गौरादित्वात्

ङीष्

)

तुलसीवृक्षः

।इति

राजनिर्घण्टः