Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अन्नम् (annam)

 
Apte English

अन्नम्

[

annam

],

[

अद्-क्त

अनित्यनेन,

अन्-नन्

according

to

Yāska

from

अद्,

अद्यत

अत्ति

भूतानि

or

from

आ-नम्,

आभि

मुख्येन

ह्येतन्नतं

प्रह्वीभूतं

भवति

भोजनाय

भूतानाम्

]

Food

(

in

general

)

अद्यते$त्ति

भूतानि

तस्मादन्नं

तदुच्यते

Tait.

Up.

मदो$सृङ्मांसमज्जास्थि

वदन्त्यन्नं

मनीषिणः

Manusmṛiti.

3.8.182

अहमन्नं

भवान्

भोक्ता

Hitopadesa (Nirṇaya Ságara Edition).

1.51.

I

am

your

prey

Et cætera.

चराणामन्नमचराः

Manusmṛiti.

5.29.

Food

as

representing

the

lowest

form

in

which

the

Supreme

Soul

is

manifested,

being

the

coarsest

and

last

of

the

5

vestures

(

कोश

)

in

which

the

soul

is

clothed

and

passes

from

body

to

body

in

the

long

process

of

metempsychosis

-

"the

nutrimentitious

vesture

or

visible

body

in

the

world

of

sense"

(

स्थूल-

शरीर

called

अन्नमयकोश

).

Boiled

rice

अन्नेन

व्यञ्जनम्

Parasmaipada.

II.1.34.

Corn

(

bread

corn

)

ता

(

आपः

)

अन्नम-

सृजन्त

तस्माद्यत्र

क्व

वर्षति

तदेव

भूयिष्ठमन्नं

भवति

Chhándogyopanishad

6.2.4.

आदित्याज्जायते

वृष्टिर्वृष्टेरन्नं

ततः

प्रजाः

Manusmṛiti.

3.76

कृत˚

9.219

1.86,

12.65.

Water.

Earth

(

पृथिव्या

अन्नहेतुत्वादन्नशब्दवाच्यता

).

Name.

of

Viṣṇu.

-न्नः

The

sun

(

हि

अन्नहेतुवृष्टिहेतुः

).

Compound.

-अकालः

Equal or equivalent to, same as.

अनाकाल

quod vide, which see.

-अत्तृ,

-आदिन्,

-आहारिन्

eating

food.

-अद

Adjective.

eating

food.

having

a

good

appetite

(

दीप्ताग्नि

).(

-दः

)

Name.

of

Viṣṇu.

-अद्यम्

proper

food,

food

in

general

कुर्यादहरहः

श्राद्धमन्नाद्येनोदकेन

वा

Manusmṛiti.

3.82,

4.112,

11.144.

अन्नाद्येन

प्रजापतिः

(

तृप्तः

)

Mahâbhârata (Bombay).

*

3.2.68.

-आच्छा-

दनम्,

-वस्त्रम्

food

and

clothing,

food

and

raiment,

the

bare

necessaries

of

life.

-आयुः

(

अन्नायु

)

consisting

of,

living

by,

food

desirous

of

food

(

अन्नबन्धनः,

अन्नजीवनः

).-काम

Adjective.

desirous

of

food

इद्भोजो

यो

गृहवे

ददात्यन्नकामाय

Rigveda (Max Müller's Edition).

1.117.3.

-कालः

hour

of

dinner

meal-time.-किट्टः

Equal or equivalent to, same as.

˚मल

quod vide, which see.

-कूटः

a

large

heap

of

boiled

rice.

कोष्ठकः

a

cupboard

granary.

Viṣṇu.

the

sun.

-गतिः

Feminine.

the

passage

of

food,

gullet

(

Compare.

बहिः-

स्रोतस्

).

-गन्धिः

dysentery,

diarrhoea.

-ज,

जात

Adjective.

produced

from

food

as

the

primitive

substance.

-जम्

rice-gruel

of

three

days.

-जा

Feminine.

a

hickup.

-जलम्

food

and

water,

bare

subsistence.

-तेजस्

Adjective.

having

the

vigour

caused

by

food.

-द,

-दातृ,

-दायिन्,

-प्रद

Adjective.

giving

food.

वारिदस्तृप्तिमाप्नोति

सुखमक्षय्यमन्नदः

Manusmṛiti.

4.229.

epithet

of

Śiva.

-दा

Name.

of

Durgā

or

Annapūrṇā.-दासः

[

अन्नेन

पालितो

दासः

शाक.

त.

]

a

servant

who

works

for

food

only,

one

who

becomes

a

servant

or

slave

by

getting

food

only.

-देवता

the

deity

supposed

to

preside

over

articles

of

food.

दोषः

sin

arising

from

eating

prohibited

food

Manusmṛiti.

5.4.

a

defect

in

the

food

eaten

derangement

of

food

or

the

humours

of

the

body

आलस्यादन्नदोषाच्च

मृत्युर्विप्राञ्

जिघांसति

Manusmṛiti.

5.4.

-द्वेषः

dislike

of

food,

loss

of

appetite.

-पतिः

lord

or

possessor

of

food,

epithet

of

Savitṛ,

Agni,

and

Śiva.

अन्नपते$न्नस्य

नो

देहि

Tait.

Saṁ.11.83

34.58.

-पाकः

cooking

of

food

digestion

of

food

(

by

the

fire

in

the

stomach

).

-पू

Adjective.

purifying

food,

epithet

of

the

Sun.

-पूर्ण

Adjective.

filled

with,

possessed

of,

food.

(

-र्णा

)

a

form

of

Durgā

(

the

goddess

of

plenty

)

˚ईश्वरी

Name.

of

Durgā

or

a

form

of

Bhairavī.

-पेयम्

Equal or equivalent to, same as.

वाज-

पेयम्

quod vide, which see.

-प्रलय

Adjective.

being

dissolved

into

food

after

death.-प्राशः,

प्राशनम्

the

ceremony

of

giving

a

new-born

child

food

to

eat

for

the

first

time,

one

of

the

16

Saṁskāras

performed

between

the

5th

and

8th

month

(

usually

in

the

sixth,

Manusmṛiti.

2.34

)

with

preliminary

oblations

to

fire

(

Marâṭhî.

उष्टावण

)

षष्ठे$न्नप्राशन

मासि

Manusmṛiti.

2.34

Yâjñavalkya (Mr. Mandlik's Edition).

1.12.

-ब्रह्मन्,

-आत्मन्

Masculine.

Brahman

as

represented

by

food.

-भक्त

Adjective.

[

अन्नार्थं

भक्तः

दासः

]

Equal or equivalent to, same as.

अन्नदास

quod vide, which see.

-भुज्

Adjective.

eating

food,

epithet

of

Śiva.

-मय

Adjective.

see

below.

मलम्

excrement,

faeces

Parasmaipada.

VI.1.148

Sk.

spirituous

liquor

सुरा

वै

मलमन्नानाम्

Manusmṛiti.

11.93.

-रक्षा

precautions

as

to

eating

food.

-रसः

essence

of

food,

chyle

food

and

drink,

nutriment

नानाविधानन्नरसान्

वन्यमूलफलाश्रयान्

तेभ्यो

ददौ

Rām.

-वत्

Adjective.

possessed

of

food

अन्नवान्त्सन्

रफितायोपज-

ग्मुषे

Rigveda (Max Müller's Edition).

1.117.2.

-वस्त्रम्

Equal or equivalent to, same as.

˚आच्छादनम्

quod vide, which see.

विकारः.

transformation

of

food,

assimilation.

disorder

of

the

stomach

caused

by

indigestion.

seminal

discharge

(

of

man

)

semen

itself

Compare.

अन्नाद्रेतः

संभवति.

-विद्

Adjective.

acquiring

food

कार्षीवणा

अन्नविदो

विद्यया

Atharva-veda.

6.116.1.-व्यवहारः

the

law

or

custom

relating

to

food

id est, that is.

the

custom

of

eating

together

or

not

with

other

persons.-शेषः

leavings

of

food,

offal.

-संस्कारः

consecration

of

food.

-होमः

a

sacrifice

(

with

1

materials

)

connected

with

the

Aśvamedha

sacrifice.

Apte Hindi Hindi

अन्नम्

नपुंलिङ्गम्

-

"अद्+क्त+,

अन्+नन्

वा

"

सामान्यतः

भोजन

अन्नम्

नपुंलिङ्गम्

-

"अद्+क्त+,

अन्+नन्

वा

"

अन्नमयकोश

अन्नम्

नपुंलिङ्गम्

-

"अद्+क्त+,

अन्+नन्

वा

"

भात

Wordnet Sanskrit

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Synonyms

अन्नम्,

खाद्यः,

खाद्यम्,

खाद्या,

भोज्यम्,

भोज्यः,

भोज्या

(Noun)

अदनीयद्रव्यम्

यस्मात्

बलादि

प्राप्यते।

"ग्रामस्य

तुलनायां

नगरेषु

अन्नस्य

मूल्यम्

अधिकं

वर्तते।

/

कस्त्वंभद्रखलेश्वरोऽहमिह

किं

घोरे

वने

स्थीयते।

शार्दुलादिभिरेव

हिंस्रपशुभिः

खाद्योऽहमित्याशया।"