Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अन्धम् (andham)

 
Apte Hindi Hindi

अन्धम्

नपुंलिङ्गम्

-

अन्ध्+अच्

अंधकार

अन्धम्

नपुंलिङ्गम्

-

अन्ध्+अच्

"जल,

पंकिल

जल

"

Wordnet Sanskrit

Synonyms

अन्धःकारः,

तमः,

तिमिरम्,

तिमिस्रम्,

तमसम्,

ध्वान्तम्,

निरालोकता,

सान्धःकारत्वम्,

निष्प्रभता,

अन्धम्,

शार्वरम्,

रात्रिवासः,

निशाचरम्,

भूच्छाया,

खलुक्

(Noun)

प्रकाशस्य

अभावः।

"सूर्यास्ताद्

अनन्तरम्

अन्धःकारः

भवति।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Vachaspatyam Sanskrit

अन्धम्

नपुंलिङ्गम्

अद्यते

अद--असुन्

नुम्

धश्च

ओदने

।अमृतान्धसोदेवाः

“द्विजातिशेषेण

यदेतदन्धसा”

किरा०“विपानं

शुक्रमन्धस

इति”

यजु०

१९,

७५

KridantaRupaMala Sanskrit

1

{@‘अन्ध

दृष्ट्युपघाते’@}

2

‘उपसंहारे’

इत्येके।

अन्धकः-न्धिका,

अन्दिधयिषकः-षिका

अन्धयिता-त्री,

अन्दिधयिषिता-त्री

3

अन्धयन्-न्ती,

अन्दिधयिषन्-न्ती

अन्धयिष्यन्-न्ती-ती,

अन्दिधयिषिष्यन्-न्ती-ती

अन्धयमानः,

अन्दिधयिषमाणः

अन्धयिष्यमाणः,

अन्दिधयिषिष्यमाणः

अन्-अन्धौ-अन्धः

4

अन्धितम्-तः-तवान्,

अन्दिधयिषितम्-तः-तवान्

अन्धः,

5

जनुषाऽन्धः,

अन्दिधयिषुः

अन्धयितव्यम्,

अन्दिधयिषितव्यम्

अन्धनीयम्,

अन्दिधयिषणीयम्

अन्ध्यम्,

अन्दिधयिष्यम्

ईषदन्धः-दुरन्धः-स्वन्धः

अन्ध्यमानः,

अन्दिधयिष्यमाणः

अन्धः,

अन्दिधयिषः

अन्धयितुम्,

अन्दिधयिषितुम्

अन्धना,

अन्दिधयिषा

अन्धनम्,

अन्दिधयिषणम्

अन्धयित्वा,

अन्दिधयिषित्वा

समन्ध्य,

समन्दिधयिष्य

अन्धम्

२,

अन्धयित्वा

२,

अन्दिधयिषम्

अन्धिदयिषित्वा

प्रासङ्गिक्यः

01

(

२८

)

02

(

१०-चुरादिः-१९२५।

सक।

सेट्-उभ-

)

03

[

[

आ।

‘यो

ह्यच्छिद्रित

एव

वीर्यशतकृत्

तस्मिन्

पतत्यन्धयन्

पिष्टाङ्गस्स

ममार

दण्डितखलस्येशस्य

पादाङ्कितः।

कृष्णोऽप्यश्रुजलाङ्गितेऽति

सुखयत्यामुच्य

पुष्पोत्करं

देवौघे

हृतदुःखने

रसयति

व्याकर्षदेनं

क्षितौ।।’

(

धा।

का।

३-६२

)

]

]

04

[

पृष्ठम्००२७+

२८

]

05

[

[

१।

‘पुंसाऽनुजो

जनुषान्ध

इति

वक्तव्यम्’

(

६-३-३-वा।

)

इति

तृतीयायाः

अलुक्।

]

]