Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अनुभूतिः (anubhUtiH)

 
Apte English

अनुभूतिः

[

anubhūtiḥ

],

Feminine.

Perception,

apprehension,

experience.

(

In

Nyāya

)

Knowledge

derived

from

four

sources:

namely

direct

perception,

inference,

comparison,

and

verbal

knowledge

see

Bhāṣā.

Pâṇini's Ashṭâdhyâyî.

51,

52.

Dignity,

consequence.

Compound.

-प्रकाशः

Name.

of

the

metrical

gloss

or

paraphrase

of

the

principal

Upaniṣads

by

Mādhavāchārya.

-स्वरूपाचार्यः

Name.

of

the

author

of

the

grammar

Sārasvata-prakriyā.

Apte 1890 English

अनुभूतिः

f.

1

Perception,

apprehension,

experience.

2

(

In

Nyāya

)

Knowledge

derived

from

four

sources:

namely

direct

perception,

inference,

comparison,

and

verbal

knowledge

see

Bhāṣā

P.

51-52.

3

Dignity,

consequence.

Comp.

प्रकाशः

N.

of

the

gloss

or

paraphrase

of

the

principal

Upaniṣads

by

Mādhavācārya.

Apte Hindi Hindi

अनुभूतिः

पुंलिङ्गम्

-

-

"साक्षात्

प्रत्यक्ष

ज्ञान,

व्यक्तिगत

निरीक्षण

और

प्रयोग

से

प्राप्त

ज्ञान,

मन

के

संस्कार

जो

स्मृतिजन्य

हों

ज्ञान

काएक

भेद"

अनुभूतिः

पुंलिङ्गम्

-

-

तजुर्बा

अनुभूतिः

पुंलिङ्गम्

-

-

समझ

अनुभूतिः

पुंलिङ्गम्

-

-

"फल,

परिणाम"

E Bharati Sampat Sanskrit

(

स्त्री

)

अनुभवनम्

अनु+भू(

सत्तायाम्

)+क्तिन्

‘स्त्रियां

क्तिन्’

३.३.९४

अनुभवः।

१.बुद्धिः,

ज्ञानम्

२.स्मृतिभिन्नं

ज्ञानम्

‘अनुभूतिश्चतुर्विधा

प्रत्यक्षमप्यनुमितिस्तथोपमितिशाब्दजे’

कारिका०१.५१,

५२।३.मनोगतम्

४.अभिप्रायः।

५.प्रयत्नस्य

फलम्

६.धारावाहिज्ञानम्

Wordnet Sanskrit

Synonyms

सम्मानम्,

प्रभावः,

माहात्म्यम्,

प्रतापः,

प्रतिष्ठा,

अनुभावः,

अनुभूतिः,

आयत्तिः,

आयतिः,

आस्पदम्,

इन्द्रता,

इन्द्रत्वम्,

गरिमान्,

गुरुता,

गुरुत्त्वम्,

तेजस्विता,

पक्तिः,

भगः

(Noun)

लोके

प्रसिद्धिः।

"जनः

तस्य

सम्मानं

करोति।"

Synonyms

अनुभूतिः,

संवेदना

(Noun)

सुखदुःखादीनाम्

अनुभावकः

मानसः

व्यापारः।

"चेतनाविहीनं

शरीरम्

अनुभूत्या

रहितम्।"

Kalpadruma Sanskrit

अनुभूतिः,

स्त्रीलिङ्गम्

(

अनुभवनं

अनु

+

भू

+

क्तिन्

)अनुभवः

सा

चतुर्व्विधा

प्रत्यक्षं

अनुमितिः

२उपमितिः

शाब्दबोधः

इति

भाषा

रिच्छेदः