Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अनुभावः (anubhAvaH)

 
Apte English

अनुभावः

[

anubhāvḥ

],

1

Dignity,

consequence

or

dignity

of

person,

majestic

lustre,

splendour,

might,

power,

authority.

(

परिमेयपुरःसरौ

)

अनुभावविशेषात्तु

सेनापरिवृताविव

Raghuvamsa (Bombay).

1.37

संभावनीयानुभावा

अस्याकृतिः

Sakuntalâ (Bombay).

7

अनुभावसौभाग्यमात्रपरिशेष-

धूसरश्री

Uttararàmacharita.

1,

3

6.2

41,

4.22,

Kâdambarî (Bombay).

18,

24

Vikramorvasîyam (Bombay).

1

तवानुभावो$यमवेदि

यन्मया

Kirâtârjunîya.

1.6

Dasakumâracharita (Bombay).

29,

113

दिव्यौषध्या

जयति

महिमा

को$प्यचिन्त्यानुभावः

Mahâvîracharita (Borooah's Edition),

6.53

अहो

महानुभावः

पार्थिवो

दुष्यन्तः

Sakuntalâ (Bombay).

3

of

great

might

or

power

जाने

वो

रक्षसाक्रान्तावनुभावपराक्रमौ

Raghuvamsa (Bombay).

1.38,

2.75

greatness

(

dignity

)

Et cætera.

,

valour

निहन्ति

धैर्यमनुभावगुणः

Kirâtârjunîya.

6.28

महानुभावप्रकृतिः

कापि

तत

एवागतवती

Mâlatîmâdhava (Bombay).

1

very

noble

or

dignified.

(

In

Rhetoric.

)

An

external

manifestation

or

indication

of

a

feeling

(

भाव

)

by

appropriate

symptoms,

such

as

by

look,

gesture

Et cætera.

,

called

by

some

ensuant

(

भावबोधक-न

)

भावं

मनोगतं

साक्षात्

स्वगतं

व्यञ्जयत्नि

ये

ते$नुभावा

इति

ख्याताः

यथा

भ्रूभङ्गः

कोपस्य

व्यञ्जकः

उद्बुद्धं

कारणं

स्वैः

स्वैर्बहिर्भावं

प्रकाशयन्

लोके

यः

कार्यरूपः

सो$-

नुभावः

काव्यनाट्ययोः

Sâhityadarpaṇa.

162,

163.

Et cætera.

धिगेव

रमणीयतां

त्वदनुभावभावादृते

Mâlatîmâdhava (Bombay).

9.35.

Firm

opinion

or

resolution,

determination,

belief

अनुभावांश्च

जानासि

ब्राह्मणानां

संशयः

Mahâbhârata (Bombay).

*

3.24.8.

अनुभाववता

गुरुस्थिरत्वात्

Kirâtârjunîya.

13.15.

Compare.

अनुभावः

प्रभावे

सतां

मतिनिश्चये

Ak.

also

Nm.

Apte 1890 English

अनुभावः

1

Dignity,

consequence

or

dignity

of

person,

majestic

lustre,

splendour,

might,

power,

authority

(

परिमेयपुरःसरौ

)

अनुभावविशेषात्तु

सेनापरिवृताविव

R.

1.

37

संभावनीयानुभावा

अस्याकृतिः

Ś.

7

अनुभावसौभाग्यमात्रपरिशेषधूसरश्रीः

U.

1,

3

6.

20,

41,

4.

22,

K.

108,

240

V.

1

Ki.

1.

6

Dk.

29,

113

Mv.

6.

53

अहो

महानुभावः

पार्थिवो

दुष्यंतः

Ś.

3

of

great

might

or

power

जाने

वो

रक्षसाक्रांतावनुभावपराक्रमौ

R.

10.

38,

2.

75

greatness

(

dignity

)

&c.,

valour

Ki.

6.

28

महानुभावप्रकृतिः

कापि

तत

एवागतवती

Māl.

1

very

noble

or

dignified.

2

(

In

Rhet.

)

An

external

manifestation

or

indication

of

a

feeling

(

भाव

)

by

appropriate

symptoms,

such

as

by

look,

gesture

&c.,

called

by

some

ensuant

(

भावबोधक-न

)

भावं

मनोगतं

साक्षात्

स्वगतं

व्यंजयंति

ये

तेऽनुभावा

इति

ख्याताः

यथा

भ्रूभंगः

कोपस्य

व्यंजकः

उद्बुद्धं

कारणं

स्वैः

स्वैर्बहिर्भावं

प्रकाशयन्

लोके

यः

कार्यरूपः

सोऽनुभावः

काव्यनाट्ययोः

S.

D.

162,

163

&c.

धिगेव

रमणीयतां

त्वदनुभावभावादृते

Māl.

9.

35.

3

Firm

opinion

or

resolution,

determination,

belief

अनुभाववता

गुरुस्थिरत्वात्

Ki.

13.

15.

Apte Hindi Hindi

अनुभावः

पुंलिङ्गम्

-

अनु-भू+णिच्+घञ्

"मर्यादा,

व्यक्ति

की

मर्यादा

या

गौरव

राजसी

चमक

दमक,

वैभवशक्ति,

बल,

अधिकारअनुभाव"

अनुभावः

पुंलिङ्गम्

-

अनु-भू+णिच्+घञ्

"दृष्टि,

संकेत

आदि

उपयुक्त

लक्षणों

द्वारा

भावना

का

प्रकट

करना"

अनुभावः

पुंलिङ्गम्

-

अनु-भू+णिच्+घञ्

दृढ़

संकल्प

विश्वास

E Bharati Sampat Sanskrit

(

पुं

)

अनुभावयति

बोधयति

अनु+भू(

सत्तायाम्

)+णिच्+अच्

‘नन्दिग्रहि०’

३.१.१३४।

१.प्रभावः,

महिमा

‘तवानुभावोऽयमवेदियन्मया

निगूढतत्त्वं

नयवर्त्म

विद्विषाम्’

किरा०१.६।

२.कोषदण्डादिजातः

राज्ञां

तेजोविशेषः।

‘अनुभावविशेषात्तु

सेनापरिवृताविव’

रघुः१.३७।

३.

रसव्यञ्जकः,

रत्यादिभावबोधकः

गुणक्रियादिः।

कटाक्षभ्रूक्षेपरोमाञ्चादिः।

‘भावं

मनोगतं

साक्षात्

स्वगतं

व्यञ्जयन्ति

ये

तेऽनुभावाः

रसार्णव०।

‘विभावेनानुभावेन

व्यक्तः

सञ्चारिणा

तथा

रसतामेति

रत्यादिः’

सा०द०३.१।

४.सतां

मतिनिश्चयः।

‘अनुभाववता

गुरूस्थिरत्वात्’

किरा०१३.१५।

५.माहात्म्यम्

‘जाने

वो

रक्षसाक्रान्तावनुभावपराक्रमौ’

रघु०

१०.३८।

‘अनुभावः

प्रभावे

स्यान्निश्चये

भावसूचने’

मेदिनी

‘अनुभावः

प्रभावे

सतां

मतिनिश्चये’

अमरः।

Wordnet Sanskrit

Synonyms

अनुभावः

(Noun)

अलङ्कारशास्त्रानुसारं

रसस्य

चतुर्षु

अङ्गेषु

एकः

लोचनचातुर्यभ्रूक्षेपमुखरागादिरूपः

रत्यादिसूचकगुणक्रियादिः।

"अनुभावः

रसस्य

बोधकारकः

गुणः

एवं

कर्म

भवति।"

Synonyms

सम्मानम्,

प्रभावः,

माहात्म्यम्,

प्रतापः,

प्रतिष्ठा,

अनुभावः,

अनुभूतिः,

आयत्तिः,

आयतिः,

आस्पदम्,

इन्द्रता,

इन्द्रत्वम्,

गरिमान्,

गुरुता,

गुरुत्त्वम्,

तेजस्विता,

पक्तिः,

भगः

(Noun)

लोके

प्रसिद्धिः।

"जनः

तस्य

सम्मानं

करोति।"

Kalpadruma Sanskrit

अनुभावः,

पुंलिङ्गम्

(

अनुभावयति

बोधयत्यनेन,

अनु

+

भू+

णिच्

करणे

अच्

)

प्रभावः

कोषदण्डजंतेजः

सतां

मतिनिश्चयः

सतां

अभिप्रायस्यनिश्चयः

निश्चयमात्रेऽपि

भावबोधकः

रत्यादि-सूचकगुणक्रियादिः

लोचनचातुर्य्यभ्रूक्षेप-मुखरागादिरूपः

एवमन्यत्रापि

इत्यमरभरतौ

(

स्थिरता

निर्द्धारः

अवश्यम्भाविता

तेजः

।यथा,

--“नरपतिकुलभूत्यैर्गर्भमाधत्त

राज्ञीगुरुभिरभिनिविष्टं

लोकपालानुभावैः”

।इति

रघुवंशे

)