Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अनिमिषः (animiSaH)

 
Apte Hindi Hindi

अनिमिषः

पुंलिङ्गम्

-

नास्ति

निमिषं

यस्य

देवता

अनिमिषः

पुंलिङ्गम्

-

नास्ति

निमिषं

यस्य

मछली

अनिमिषः

पुंलिङ्गम्

-

नास्ति

निमिषं

यस्य

विष्णु

E Bharati Sampat Sanskrit

(

पुं

)

नास्ति

निमिषः

चक्षु:स्पन्दनं

यस्य

१.विष्णुः।

‘निमिषोऽनिमिषः

स्रग्वी’

वि०स०।

२.देवता,

सुरः।

३.मत्स्यः।

‘सुरमत्स्यावनिमिषौ’

अमरः।

(

वि

)

४.निमेषरहितः,

स्थिरदृष्टिः,

सावधानः।

Wordnet Sanskrit

Synonyms

मत्स्यः,

पृथुरोमा,

मीनः,

वैसारिणः,

विसारः,

शकली,

शन्धली,

झषः,

आत्माशी,

संवरः,

मूकः,

जलेशयः,

कण्टकी,

शक्ली,

मच्छः,

अनिमिषः,

शुङ्गी,

झसः

(Noun)

जलजन्तुविशेषः,

यः

शकलकण्टकादियुक्तः।

"मत्स्याः

अण्डजाः

सन्ति।"

Synonyms

देवः,

देवता,

सुरः,

अमरः,

निर्जरः,

त्रिदशः,

सुपर्वा,

सुमनाः,

त्रिदिवेशः,

दिवौकाः,

आदितायः,

दिविषत्,

लेखः,

अदितिनन्दनः,

ऋभुः,

अमर्त्यः,

अमृतान्धाः,

बर्हिर्मुखा,

क्रतुभुक्,

गीर्वाणः,

वृन्दारकः,

दनुजारिः,

आदित्यः,

विबुधः,

सुचिरायुः,

अस्वप्नः,

अनिमिषः,

दैत्यारिः,

दानवारिः,

शौभः,

निलिम्पः,

स्वाबाभुक्,

दनुजद्विट्,

द्युषत्,

दौषत्,

स्वर्गी,

स्थिरः,

कविः

(Noun)

हिन्दुधर्मानुसारी

यः

सर्वभूतेभ्यः

पूजनीयाः।

"अस्मिन्

देवालये

नैकाः

देवताः

सन्ति।"

Synonyms

ईश्वरः,

परमेश्वरः,

परेश्वरः,

परमात्मा,

देवः,

अमरः,

विबुधः,

अनिमिषः,

अजरः,

चिरायुः,

सुचिरायुः,

भगवान्,

सर्वस्रष्टा,

धाता,

विधाता,

जगत्कर्ता,

विश्वसृक्,

भूतादिः,

परब्रह्म,

ब्रह्म,

जगदात्मा,

हम्,

स्कम्भः,

सूक्ष्मः,

सर्वेशः,

सर्वसाक्षी,

सर्वविद्,

श्वःश्रेयसम्,

शब्दातीतः

(Noun)

धर्मग्रन्थैः

अखिलसृष्टेः

निर्मातृरूपेण

स्वामिरूपेण

वा

स्वीकृता

महासत्ता।

"ईश्वरः

सर्वव्यापी

अस्ति।"

Kalpadruma Sanskrit

अनिमिषः,

पुंलिङ्गम्

स्त्रीलिङ्गम्

(

नास्ति

निमिषः

निमेषः

चक्षु-स्पन्दनं

यस्य

सः

)

देवता

मत्स्यः

इत्यमरः

(

निमेषरहितः

स्थिरदृष्टिः

सावधानः

अप्र-मत्तः

।“सुरेषु

नापश्यदवैक्षताक्ष्णो-र्नृपे

निमेषं

निजसम्मुखे

सति”

।इति

नैषधे

)