Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अनलः (analaH)

 
Apte English

अनलः

[

analḥ

],

[

नास्ति

अलः

पर्याप्तिर्यस्य,

बहुदाह्यदहने$पि

तृप्तेरभावात्

Tv.

Compare.

नाग्निस्तृप्यति

काष्ठानाम्

said

by

some

to

be

from

अन्

to

breathe

].

Fire.

Agni

or

the

god

of

fire.

See

अग्नि.

Digestive

power,

gastric

juice

मन्दः

संजायते$नलः

Suśr.

Wind.

Bile.

One

of

the

8

Vasus,

the

fifth.

Name.

of

Vāsudeva.

Names

of

various

plants

चित्रक,

रक्तचित्रक

Plumbago

Zeylanica

and

Rosea,

भल्लातक

the

marking-nut

tree.

The

letter

र्.

The

number

three.

(

Astr.

)

The

5th

year

of

Bṛhaspati's

cycle.

The

third

lunar

mansion

कृत्तिका.

A

variety

of

Pitṛideva

or

manes

(

कव्यवाहो$नलः

सोमः

).

[

अनान्

प्राणान्

लाति

आत्मत्वेन

]

The

soul

(

जीव

).

Name.

of

Viṣṇu

(

नलति

गन्धं

प्रकटयति

बध्यते

वा

नल्-अच्

).

The

Supreme

Being.

Compare.

अनेलो

राज्ञि

नाले

पुंस्यग्न्यौषधिभेदयोः

Nm.

Anger

करिणां

मुदे

सनलदानलदाः

Kirâtârjunîya.

5.25.

Compound.

-आत्मजः

Name.

of

Kārtikeya

Mahâbhârata (Bombay).

*

9.44.11.

-आनन्दः

Name.

of

a

Vedāntic

writer,

author

of

Vedānta-Kalpataru.

-द

Adjective.

[

अनलं

द्यति

]

removing

or

destroying

heat

or

fire

Equal or equivalent to, same as.

अग्निद

quod vide, which see.

-दीपन

Adjective.

[

अनलं

दीपयति

]

promoting

digestion,

stomachic.

-प्रभा

[

अनलस्य

प्रभेव

प्रभा

यस्य

]

Name.

of

a

plant

(

ज्योतिष्मती

)

Helicacabum

Cardiospermum.

(

Marâṭhî.

लघुमालकांगोणी

).

-प्रिया

Name.

of

Agni's

wife

स्वाहा.-वाटः

Name.

of

ancient

Paṭṭaṇa.

-सादः

loss

of

appetite,

dyspepsia.

Apte 1890 English

अनलः

[

नास्ति

अलः

पर्याप्तिर्यस्य,

बहुदाह्यदहनेपि

तृप्तेरभावात्

Tv.

cf.

नाग्निस्तृप्यति

काष्ठानां

said

by

some

to

be

from

अन्

to

breathe

].

1

Fire.

2

Agni

or

the

god

of

fire.

See

अग्नि.

3

Digestive

power,

gastric

juice

मंदः

संजायतेऽ

नलः

Suśr.

4

Wind.

5

Bile.

6

One

of

the

8

Vasus,

the

fifth.

7

N.

of

Vāsudeva.

8

N.

of

various

plants

चित्रक,

रक्तचित्रक

Plumbago

Zeylanica

and

Rosea,

भल्लातक

the

marking

nut

tree.

9

The

letter

र्.

10

The

number

three.

11

(

Astr.

)

The

50th

year

of

Bṛhaspati's

cycle.

12

The

third

lunar

mansion

कृत्तिका.

13

A

variety

of

Pitṛdeva

or

manes

(

कव्यवाहोऽनलः

सोमः

).

14

[

अनान्

प्राणान्

लाति

आत्मत्वेन

]

The

soul

(

जीव

).

15

N.

of

Viṣṇu

(

नलति

गंधं

प्रकटयति

वध्यते

वा

नल्-अच्

).

16

The

Supreme

Being.

Comp.

a.

[

अनलं

द्यति

]

{1}

removing

or

destroying

heat

or

fire

करिणां

मुदे

सनलदाऽनलदाः

Ki.

5.

25.

{2}

=

अग्निद

q.

v.

दीपन

a.

[

अनलं

दीपयति

]

promoting

digestion,

stomachic.

प्रभा

[

अनलस्य

प्रभेव

प्रभा

यस्य

]

N.

of

a

plant

(

ज्योतिष्मती

)

Helicacabum

Cardiospermum.

प्रिया

N.

of

Agni's

wife

स्वाहा.

सादः

loss

of

appetite,

dyspepsia.

Hindi Hindi

आग

Apte Hindi Hindi

अनलः

पुंलिङ्गम्

-

नास्तिः

अलः

पर्याप्तिर्यस्य

आग

अनलः

पुंलिङ्गम्

-

नास्तिः

अलः

पर्याप्तिर्यस्य

अग्नि

या

अग्निदेवता

अनलः

पुंलिङ्गम्

-

नास्तिः

अलः

पर्याप्तिर्यस्य

पाचनशक्ति

अनलः

पुंलिङ्गम्

-

नास्तिः

अलः

पर्याप्तिर्यस्य

पित्त

अनलः

पुंलिङ्गम्

-

-

क्रोध

E Bharati Sampat Sanskrit

(

पुं

)

नास्ति

अलः

पर्याप्तिः

बहुदाह्यदहनेऽपि

तृप्तिः

अस्य

अनिति

वा

अन(

प्राणने

)+कलच्

‘बृषदिभ्यश्चित्’

उ०१.१०६।

१.अग्निःअग्निदेवः।

‘नाग्निस्तृप्यति

काष्ठानाम्’

‘तपोऽनले

जुह्वति

सूरयस्तनूः’

नैष०९.४५।

२.जठराग्निः,

पाचनशक्तिः।

३.चित्रकवृक्षः।

४.भल्लातकवृक्षः।

५.कृत्तिकानक्षत्रम्

६.विष्णुः,

वासुदेवः।

‘पवनः

पावनोऽनलः’

वि०स०।

७.अनान्

प्राणान्

लाति

अत्मत्वेन

जीवः।

८.देहस्थः

पित्तरसः।

९.षष्टिवत्सरमध्ये

पञ्चाशत्तमः

वत्सरः।

१०.त्रिसङ्ख्या

११.अनिलः,

वायुः।

१२.वसुभेदः,

अष्टवसुमध्ये

पञ्चमः।

‘अनलो

वासुदेवेऽग्नावनलो

वसुवातयोः’

विश्वः।

१३.पितृदेवभेदः।

कव्यवालोऽनलः

सोमः०

सोमपाः

पितृदेवताः’वायुपु०।

(

वि

)

१४.तृप्तिरहितः।

Wordnet Sanskrit

Synonyms

अनलः

(Noun)

मालिनाम्नः

राक्षसस्य

चतुर्षु

पुत्रेषु

अन्यतमः।

"अनलस्य

वर्णनं

पुराणेषु

अस्ति।"

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Synonyms

अनलः

(Noun)

बिभीषणस्य

मन्त्री।

"अनलः

अतीव

चतुरः

आसीत्।"

Synonyms

पित्तम्,

मायुः,

पलज्वलः,

तेजः,

तिक्तधातुः,

उष्मा,

अग्निः,

अनलः,

शाण्डिलीपुत्रः

(Noun)

शरीरस्थधातुविशेषः

यः

पित्ताशये

जायते

तथा

यः

पचनक्रियायां

साहाय्यं

करोति।

"पित्तं

अन्नस्य

पचनक्रियायां

सहायकम्।"

Synonyms

अग्निः,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

कविः

(Noun)

तेजःपदार्थविशेषः।

"पर्वते

दृश्यमानः

धूमः

अग्नेः

सूचकः।"

Tamil Tamil

அனல:

:

அக்னி

தேவன்,

நெருப்பு,

ஜீரண

சக்தி,

கிருத்திகை

நட்சத்திரம்.

Kalpadruma Sanskrit

अनलः,

पुंलिङ्गम्

(

नास्ति

अलः

बहुदाह्यवस्तुदहनेऽपितृप्तिर्यस्य

सः,

कृत्तिकानक्षत्रे,

वत्सरे

भगवतिवासुदेवे

)

अग्निः

वसुभेदः

इति

मेदिनी

चित्रकः

रक्तचित्रकः

भल्लातकः

पित्तं

इतिराजनिर्घण्टः