Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अतीत (atIta)

 
Shabda Sagara English

अतीत

Masculine, Feminine, Neuter

(

-तः-ता-तं

)

1.

Passed,

gone.

2.

Passed

away,

deceased,

dead.

3.

Liberated

from

worldly

restraint.

4.

Surpassed,

gone

over

or

beyond.

Etymology

अति,

and

इत

gone.

Capeller Eng English

अतीत

adjective

gone

away,

passed,

dead

going

beyond,

transcending,

surpassing

(

—°

).

Yates English

अती_त

(

तः-ता-तं

)

a.

Gone,

past.

Wilson English

अतीत

Masculine, Feminine, Neuter

(

-तः-ता-तं

)

1

Passed,

gone.

2

Passed

away,

deceased,

dead.

3

Liberated

from

worldly

restraint.

4

Surpassed,

gone

over

or

beyond.

Etymology

अति,

and

इत

gone.

Apte English

अतीत

[

atīta

],

Past passive participle.

[

इ-क्त.

]

Gone

beyond,

crossed.

(

Used

actively

)

(

a

)

exceeding,

going

beyond,

avoiding,

overstepping,

having

passed

over

or

neglected

Et cætera.

,

with

Accusative.

or

in

Compound.

परिच्छेदातीतः

Mâlatîmâdhava (Bombay).

1.3

beyond

or

past

definition

संख्यामतीत

or

संख्यातीत

beyond

enumeration,

innumerable

तामतीतस्य

ते

Meghadūta (Bombay).

29

यमुनामतीतमथ

शुश्रुवानमुम्

Sisupâlavadha.

13.1

वयोतीतः

Kirâtârjunîya.

11.

2

past

youth,

advanced

in

years

सर्वारम्भपरित्यागी

गुणातीतः

उच्यते

Bhagavadgîtâ (Bombay).

14.25

कैर्लिङ्गैस्त्रीन्

गुणानेतानतीतो

भवति

प्रभो

14.21

बाणपथमतीतः

क्रव्यभोजनः

Vikramorvasîyam (Bombay).

5

gone

beyond

the

reach

of

arrows,

past

bowshot

अतीतनौके$तिनु

Ak.

who

has

left

the

boat,

i.e.

landed,

disembarked.

-(

b

)

Gone

by,

passed

away,

past

(

as

time

Et cætera.

)

अतीते

निशान्ते

Dasakumâracharita (Bombay).

11

असन्निवृत्त्यै

तदतीतमेव

Sakuntalâ (Bombay).

6.1

˚अनागत-

वर्तमानवेदिना

Panchatantra (Bombay).

1

अतीते

वर्षुके

काले

Bhaṭṭikâvya.

7.18

˚शैशवाः

Manusmṛiti.

8.27

अतीते

कार्यशेषज्ञः

शत्रुभिर्नाभिभूयते

Manusmṛiti.

7.179

˚लाभस्य

रक्षणार्थम्

Panchatantra (Bombay).

2.182

of

past

gains

वेत्ति

जन्मान्तराण्यतीतानि

Kâdambarî (Bombay).

46.

-(

c

)

Dead,

deceased

सब्रह्मचारिण्येकाहमतीते

क्षपणं

स्मृतम्

Manusmṛiti.

5.71

अप्रजायामतीतायां

भर्तुरेव

तदिष्यते

9.196,

197.-तम्

The

past,

past

time.

Apte 1890 English

अतीत

p.

p.

[

इ-क्त.

]

1

Gone

beyond,

crossed.

2

(

Used

actively

)

(

a

)

exceeding,

going

beyond,

avoiding,

overstepping,

having

passed

over

or

neglected

&c.,

with

acc.

or

in

comp.

परिच्छेदातीतः

Māl.

1.

30

beyond

or

past

definition

संख्यामतीत

or

संख्यातीत

beyond

enumeration,

innumerable

तामतीतस्य

ते

Me.

29

यमुनामतीतमथ

शुश्रुवानमुं

Śi.

13.

1

वयोतीतः

Ki.

11.

2

past

youth,

advanced

in

years

सर्वारंभपरित्यागी

गुणातीतः

उच्यते

Bg.

14.

25

कैर्लिंगैस्त्रीन्

गुणानेतानतीतो

भवति

प्रभो

14.

21

बाणपथमतीतः

क्रव्यभोजनः

V.

5

gone

beyond

the

reach

of

arrows,

past

bowshot

अतीतनौकेऽतिनु

Ak.

who

has

left

the

boat,

i.e.

landed,

disembarked.

(

b

)

Gone

by,

passed

away,

past

(

as

time

&c.

)

अतीते

निशांते

Dk.

11

असन्निवृत्त्यै

तदतीतमेव

Ś.

6.

9

°अनागतवर्तमानवेदिना

Pt.

1

अतीते

वर्षुके

काले

Bk.

7.

18

°शैशवा

Ms.

8.

27

अतीते

कार्यशेषज्ञः

शत्रुभिर्नाभिभूयते

Ms.

7.

179

°लाभस्य

रक्षणार्थं

Pt.

2.

182

of

past

gains

वेत्ति

जन्मांतराण्यतीतानि

K.

46.

(

c

)

Dead,

deceased

सब्रह्मचारिण्येकाहमतीते

क्षपणं

स्मृतं

Ms.

5.

71

अप्रजायामतीतायां

भर्तुरेव

तदिष्यते

9.

196,

197.

तं

The

past,

past

time.

Monier Williams Cologne English

अतीत

Masculine, Feminine, Neuter

gone

by,

past,

passed

away,

dead

one

who

has

gone

through

or

got

over

or

beyond,

one

who

has

passed

by

or

neglected

negligent

passed,

left

behind

excessive

अतीत

masculine gender.

nalopākhyāna

of

a

particular

Śaiva

sect

अतीत

neuter gender.

the

past.

Monier Williams 1872 English

अतीत,

अस्,

आ,

अम्,

gone

by,

past,

passed

away,

dead

having

gone

through,

having

got

over

or

be-

yond,

having

passed

by,

having

neglected

negligent

passed,

left

behind

excessive

(

अस्

),

m.

modern

N.

of

a

particular

Śaiva

sect

(

अम्

),

n.

the

past.

—अतीत-

काल,

अस्,

m.

the

past

time

or

tense.

—अतीत-नौक,

अस्,

आ,

अम्,

landed.

Macdonell English

अतीत

ati‿ita,

pp.

(

i

)

gone

by,

past.

Goldstucker English

अतीत

I.

m.

f.

n.

(

-तः-ता-तम्

)

^1

Passed,

gone

away.

^2

Dead,

deceased.

^3

Gone

beyond,

overcome,

exceeded,

surpassed.

(

In

this

sense

अतीत

may

enter

into

composition

with

a

word

depending

upon

it

in

the

accusative,

f.

i.

दुःखमतीत

or

दुःखातीत.

)

^4

Very

much,

excessive.

II.

m.

(

-तः

)

The

modern

name

of

a

class

of

ascetics

belonging

to

the

Dāsnāmins,

one

of

the

principal

sects

who

adore

Śiva

as

the

supreme

deity.

E.

with

अति,

kṛt

aff.

क्त.

Apte Hindi Hindi

अतीत

वि*

-

अति+इ+क्त

"परे

गया

हुआ,

पार

गया

हुआ"

अतीत

वि*

-

अति+इ+क्त

"आगे

बढ़ने

वाला,

परे

जाने

वाला,

गत,

बीता

हुआ

आदि

मृत"

Shabdartha Kaustubha Kannada

अतीत

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಅತಿಕ್ರಮಿಸಿ

ಮುಂದೆ

ಹೋದ

निष्पत्तिः

अति

+

इण्

(

गतौ

)

“क्तः”

(

३-२-१०२

)

प्रयोगाः

“अतीतदर्शामिव

चन्द्रलेखाम्”

|

उल्लेखाः

याद०

१३-३३

अतीत

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಮೀರಿದ

/

ಒಳಪಡದ

प्रयोगाः

1.

“परिच्छेदातीतः

सकलवचनानामविषयः”

|

2.

“अतीतसङ्ख्या

विहिता

ममाग्निना”

|

उल्लेखाः

1.

मालती०

१-३३

2.

किरा०

१४-१०

Indian Epigraphical Glossary English

atīta

(

IA

17

),

‘expired’

cf.

Śaka-nṛpa-kāl-ātīta-

saṃvatsareṣu.

The

word

gateṣu,

sometimes

additionally

used,

refers

to

the

expiry

of

the

expired

years.

Wordnet Sanskrit

Synonyms

अतीत,

गत,

भूत,

व्यतीत

(Adjective)

यद्

पूरा

बभूव।

"अतीते

काले

नालन्दा

विश्वशिक्षायाः

केन्द्रम्

आसीत्।"

Synonyms

वृत्त,

घटित,

गत,

भूत,

अतीत,

व्यतीत,

समतीत,

व्यपेत,

संवृत्त,

अतिक्रान्त,

निभूत,

प्रतीत

(Adjective)

यद्

भूतकाले

जातम्।

"सः

स्वजीवनस्य

वृत्तं

वर्णयति।"

Kalpadruma Sanskrit

अतीतं,

त्रि,

(

अति

+

इण्

+

क्तः

)

भूतकालः

तत्रतिस्रो

घी

टी

ठी

विभक्तयो

भवन्ति

यथाभवद्भूतभव्ये

त्रिशः

क्याद्याः

क्याद्याः

क्तयस्तिस्र-स्तिस्त्रः

क्रमाद्वर्त्तमानातीतभविष्यत्सु

कालेषु

स्युः

।इति

मुग्धबोधव्याकरणं

तस्य

लक्षणादि

यथा

।वर्त्तमानध्वंसप्रतियोगित्वमतीतत्वं

लङ्लुङोरती-तत्वं

लिट्क्वसोर्व्वक्तुः

परोक्षत्वं

अतीतत्वञ्च

।लुङोऽतीतत्वं

क्रियातिक्रमश्च

कुतश्चिद्वैगुण्यात्क्रियानिष्पत्तिः

क्रियातिक्रमः

क्तक्तवत्वोरती-तत्वं

इति

सारमञ्जरी

अतीतः,

त्रि,

(

अति

इण्

कर्त्तरिक्तः

)

गतः

भूतः

।अतिक्रान्तः

यथा,

--“न

नस्यं

न्यूनसप्ताब्दे

नातीताशीतिवत्सरे”

।इति

वैद्यकपरिभाषा

सङ्गीतशास्त्रमते

मान-प्रभेदः

Vachaspatyam Sanskrit

अतीत

त्रीषु लिङ्गेषु

अति

+

इण--क्त

अतिक्रान्ते,

भूतकाले

तद्वृत्तौआरब्धपरिसमाप्ते

पदार्थमात्रे

त्रीषु लिङ्गेषु

अतीतश्च

वर्त्त-मानध्वंसप्रतियोगी

भवति

अपचदित्यादौ

पाकादे-र्वर्त्तमानध्वंसप्रतियोगित्वम्

कालो

द्विविधःअद्यतनः

अनद्यतनश्च

अद्यतनस्तु

अतीतायाः

रात्रेःपश्चार्द्धेन,

आगामिन्याः

पूर्व्वार्द्धेन

सहितः

कालः

तत्रवृत्तिध्वं

प्रतियोगी

अद्यतनातीतः

तदरिक्तः

अनद्यतनः

।तत्रानद्यतने

भूते

लङ्

(

अपचत्

)

“अनद्यतने

लङिति”सूत्रात्

तस्यैव

वक्तुरपारोक्ष्यविवक्षायां

लिट्

(

पपाच

)“परोक्षानद्यतने

लिडिति”

सूत्रात्

भूतसामान्ये

लुङ्

।अपाक्षीत्

स्मशब्दादियोगे

लटोऽपि

भूतत्वमर्थः

कालस्तुक्रियान्वयी

सर्वत्र,

“क्रियाभेदाय

कालस्त्विति”

हर्य्युक्तेः

।अतीतत्वादिकन्तु

सर्वत्र

प्रयोगकालमादायैव

व्यवह्रियतेइत्यादिकमाकरे

दृश्यम्

अतीतकाले,

“शीतेऽतीते

वसन-मशनमिति”

“कालातीता

वृथा

सन्ध्येति”

“संवत्सरेव्यतीते

तु

पुनरागमनाय

चेति”

तत्कालवृत्तौ

“अलमती-तवार्त्तयेत्यादि”

Capeller German

अतीत

vorübergegangen

s.

इ.

Burnouf French

अतीत

अतीत

pp.

de

अत्येमि:

trépassé,

mort.

--

Gér.

अतीत्य,

ayant

passé

au

travers.