Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अतिविषा (ativiSA)

 
Yates English

अति-विषा

(

षा

)

1.

Feminine.

A

tree

used

in

medicine

and

dyeing

(

Atis

).

Spoken Sanskrit English

अतिविषा

-

ativiSA

-

Feminine

-

Indian

aconite

[

Aconitum

Ferox

-Bot.

]

Monier Williams Cologne English

अति—विषा

feminine.

the

plant

Aconitum

Ferox

Apte Hindi Hindi

अतिविषा

"स्त्री*

,

पुंलिङ्गम्

"

-

-

अतीस

नामक

विषैली

औषधि

का

पौधा

Shabdartha Kaustubha Kannada

अतिविषा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅತಿಬಜೆ

व्युत्पत्तिः

विषमतिक्रान्ता

|

E Bharati Sampat Sanskrit

(

स्त्री

)

अतिक्रान्ता

विषम्

अरुणालता

(

आतइष

)

‘अतिविषोपविषारुणा’

अमरः।

‘त्रिविधातिविषा

ज्ञेया

शुक्ला

कृष्णा

तथारुणा’

राजनि०।

(

वि

)

विषातिक्रमकारकः।

Schmidt Nachtrage zum Sanskrit Worterbuch German

अतिविषा

Aconitum

heterophyllum,

Mat.

med.

Wordnet Sanskrit

Synonyms

श्वेतकन्दा,

शुक्लकन्दा,

अमृता,

अतिविषा

(Noun)

हिमालये

वर्तमानः

क्षुपः।

"श्वेतकन्दा

तु

औषधीरूपेण

उपयुज्यते।"

Amarakosha Sanskrit

अतिविषा

स्त्री।

अतिविषा

समानार्थकाः

विश्वा,

विषा,

प्रतिविषा,

अतिविषा,

उपविषा,

अरुणा,

शृङ्गी,

महौषध

2।4।99।2।4

गोकण्टको

गोक्षुरको

वनशृङ्गाट

इत्यपि।

विश्वा

विषा

प्रतिविषातिविषोपविषारुणा॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

ओषधिः

Kalpadruma Sanskrit

अतिविषा,

स्त्रीलिङ्गम्

(

विषमतिक्रान्ता

प्रादिसमासः

वाविषमतिक्रान्तं

यया

बहुव्रीहिः

)

वृक्षविशेषः

।आतैष

आतैच

इति

भाषा

तत्पर्य्यायः

विश्वा२

विषा

प्रतिविषा

उपविषा

अरुणा

६श्टङ्गी

महौषधं

इत्यमरः

काश्मीरा

९श्वेता

१०

इति

रत्नमाला

श्वेतकन्दा

११भृङ्गी

१२

भङ्गुरा

१३

विरूपा

१४

श्यामकन्दा१५

विषरूपा

१६

वीरा

१७

माद्री

१८

श्वेत-वचा

१९

अमृता

२०

इति

राजनिर्घण्टः

तस्यागुणाः

पाचकत्वं

ग्राहित्वं

दोषनाशित्वञ्च

।इति

राजवल्लभः

कटुत्वं

कफपित्तज्वरामा-तिसारकासविषच्छर्द्दिनाशित्वञ्च

।“त्रिविधातिविषा

ज्ञेया

शुक्ला

कृष्णा

तथारुणा

।रसवीर्य्यविपाकेषु

निर्व्विषेव

गुणाधिका”

इति

राजनिर्घण्टः

“विषा

त्वतिविषा

विश्वा

श्टङ्गी

प्रतिविषारुणा

।शुक्लकन्दा

चोपविषा

भङ्गुरा

व्रणवल्लभा

विषा

सोष्णा

कटुस्तिक्ता

पाचनी

दीपनी

हरेत्

।कफपित्तातिसारामविषकासवमिक्रिमीन्”

इति

भावप्रकाशः

Vachaspatyam Sanskrit

अतिविषा

स्त्री

अतिक्रान्ता

विषम्

अत्या०

स०

(

आतइच्

)इति

ख्यातायाम्

लतायाम्

।“त्रिविधाऽतिविषा

ज्ञेया

शुक्ला

कृष्णा

तथाऽरुणा

रसवीर्य्यविपाकेषु

निर्विषेव

गुणाधिकेति”

वैद्यकम्

विषातिक्रम-कारके

त्रीषु लिङ्गेषु