Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अतसी (atasI)

 
Yates English

अतसी

(

सी

)

3.

Feminine.

Common

flax.

Apte English

अतसी

[

atasī

],

1

Common

flax.

Hemp.

Linseed.

(

Marâṭhî.

अळशी

)

अतसीपुष्पसंकाशम्

Mahâbhârata (Bombay).

*

12.47.9

A

thicket,

copse

(

?

)

Apte 1890 English

अतसी

1

Common

flax.

2

Hemp.

3

Linseed.

4

A

thicket,

copse

(

?

)

Monier Williams Cologne English

अतसी

feminine.

common

flax,

Linum

Usitatissimum

Śaṇa,

Bengal

sun

used

as

hemp,

Crotolaria

Juncea.

Monier Williams 1872 English

अतसी,

f.

common

flax,

Linum

Usitatissimum

Śaṇa,

Bengal

sun

used

as

hemp,

Crotolaria

Juncea.

Apte Hindi Hindi

अतसी

स्त्रीलिङ्गम्

-

अत्+असिच्+ङीप्

सन

अतसी

स्त्रीलिङ्गम्

-

अत्+असिच्+ङीप्

पटसन

अतसी

स्त्रीलिङ्गम्

-

अत्+असिच्+ङीप्

अलसी

Shabdartha Kaustubha Kannada

अतसी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮಂಜಿಯನಾರು

अतसी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅಗಸೆಗಿಡ

अतसी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅಗಸೆನಾರು

निष्पत्तिः

अत

(

सातत्यगमने

)

“असच्”

(

उ०

३-११७

)

“डीष्”

(

४-१-४१

)

प्रयोगाः

“लक्ष्मीविद्युल्लसितमतसीगृच्छसच्छायकायम्”

|

उल्लेखाः

चं

रा०

१-२२

L R Vaidya English

atasI

{%

f.

%}

1.

Common

flax

2.

Bengal

flax

3.

linseed.

E Bharati Sampat Sanskrit

(

स्त्री

)

अतस+ङीष्

‘पिप्पलादयश्च’

ग०४.१.४१।

१.नीलपुष्पवृक्षः,

क्षमा

२.वल्कलमूलः

शणवृक्षः।

‘लक्ष्मीविद्युल्लसितमतसीगुच्छसच्छायकायम्’

चम्पूरा०

१.२२।

‘अतसी

स्यादुमा

क्षमा’

अमरः।

Bopp Latin

अतसी

f.

linum,

Wils.

«cummon

flax».

AM.

Wordnet Sanskrit

Synonyms

अतसी,

उमा,

चणका,

क्षौमी,

रुद्रपत्नी,

सुवर्चला,

पिछिला,

देवी,

नदगन्धा,

मदोत्कटा,

क्षुमा,

हैमवती,

सुनीला,

नीलपुष्पिका,

वरदा,

एकमूला,

चण्डिका,

निःस्नेहा

(Noun)

धान्य-विशेषः,

कृष्ण-पुष्प-क्षुद्र-वृक्षस्य

तैलदाः

बीजाः

(

आयुर्वेदे

अस्य

उष्णत्व-तिक्तत्व-अम्लत्वादयः

गुणाः

प्रोक्ताः

वातहारित्वं

श्लेष्म-पित्तकारित्वं

)

"अतसी

मधुरा

तिक्ता

स्निग्धा

पाके

कटुर्गुरु

[

]"

Synonyms

अतसी,

उमा,

चणका,

क्षौमी,

रुद्रपत्नी,

सुवर्चला,

पिछिला,

देवी,

नदगन्धा,

मदोत्कटा,

क्षुमा,

हैमवती,

सुनीला,

नीलपुष्पिका

(Noun)

सस्यविशेषः,

कृष्णपुष्पवान्

क्षुद्रवृक्षः

यस्य

तैलदानि

बीजानि

सन्ति।

"अतस्यः

पक्वेभ्यः

बीजेभ्यः

तैलं

निकृष्यते।"

Amarakosha Sanskrit

अतसी

स्त्री।

अतसी

समानार्थकाः

अतसी,

उमा,

क्षुमा

2।9।20।1।3

स्त्रियौ

कङ्गुप्रियङ्गू

द्वे

अतसी

स्यादुमा

क्षुमा।

मातुलानी

तु

भङ्गायां

व्रीहि

भेदस्त्वणुः

पुमान्.।

पदार्थ-विभागः

खाद्यम्,

प्राकृतिकखाद्यम्

Kalpadruma Sanskrit

अतसी,

स्त्रीलिङ्गम्

(

अत्

+

असच्,

स्त्रियां

ङीप्

)

कृष्ण-पुष्पक्षुद्रवृक्षभेदः

मसिना

इति

ख्याता

तत्-पर्य्यायः

चणका

उमा

क्षौमी

रुद्रपत्नी५

सुवर्च्चला

इति

रत्नमाला

पिच्छिला

७देवी

मदगन्धा

मदोत्कटा

१०

क्षुमा

११हैमवती

१२

सुनीला

१३

नीलपुष्पिका

१४

।अस्या

गुणाः

उष्णत्वं

तिक्तत्वं

वातहारित्वं

।श्लेष्मपित्तकारित्वञ्च

अस्यास्तैलस्य

गुणाः

मधु-रत्वं

पिच्छिलत्वं

मदगन्धित्वं

कषायत्वं

वायु-कफकासनाशित्वं

स्वादुत्वं

उष्णत्वं

अम्लत्वं

।पाके

कटुत्वञ्च

इति

राजवल्लभराजनिर्घण्टौ

यथा,

--“अतसी

नीलपुष्पी

पार्ब्बती

स्यादुमा

क्षमा

।अतसी

मधुरा

तिक्ता

स्निग्धा

पाके

कटुर्गुरुः

।उष्णा

दृक्शुक्रवातघ्नी

कफपित्तविनाशिनी”

इति

भावप्रकाशः

शणवृक्षः

इत्यमर-टीका