Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अण्डम् (aNDam)

 
Apte Hindi Hindi

अण्डम्

नपुंलिङ्गम्

-

अम्+ड

अण्डकोष

अण्डम्

नपुंलिङ्गम्

-

अम्+ड

फोता

अण्डम्

नपुंलिङ्गम्

-

अम्+ड

अंडा

अण्डम्

नपुंलिङ्गम्

-

अम्+ड

मृगनाभि

या

कस्तूरी

अण्डम्

नपुंलिङ्गम्

-

अम्+ड

वीर्य

अण्डम्

नपुंलिङ्गम्

-

अम्+ड

शिव

E Bharati Sampat Sanskrit

(

)

अमन्ति

सम्प्रयोगं

यान्ति

अनेन

अस्मात्

वा

अम(

गत्यादिषु

)+डः।

‘ञमात्ताड्डः’

उ०१.१११।

१.पक्षिडिम्बः,

पेशी

२.पुंसः

अवयवभेदः,

वृषणः,

मुष्कः।

३.ब्रह्माण्डम्

‘तदण्डमभवद्धैमं

सहस्रांशुसमप्रभम्’

मनुः

१.९।

४.मृगनाभिः,

कस्तूरीकोशः।

५.वीर्यम्

‘अण्डं

मुष्के

पेश्यां

च’

मेदिनी

‘अण्डं

खगादिकोषे

स्यात्

मुष्के

वीर्येऽपि

क्वचित्’

विश्वः।

ल्युट्(

अधि०

)

‘करणाधि०’

३.३.११७।

+णिनिः।

‘नन्दिग्रहि०३.१.१३४।

+अण्

‘कर्मण्यण्’

३.२.१।

+क्तः।

‘नपुंसके

भावे

क्तः’

३.३.११४।

अतिशयितः

हासः।५.वीर्यम्

‘अण्डं

मुष्के

पेश्यां

च’

मेदिनी

‘अण्डं

खगादिकोषे

स्यात्

मुष्के

वीर्येऽपि

क्वचित्’

विश्वः।

Wordnet Sanskrit

Synonyms

अण्डम्,

कुरङ्गनाभिः,

मृगमदवासा

(Noun)

कस्तूरीस्यूतिः

यः

कस्तूरीमृगस्य

नाभ्यां

वर्तते।

"अण्डे

कस्तूरी

अस्ति।"

Synonyms

अण्डम्,

डिम्बः,

डिम्भः,

कोशः,

कोषः,

पेशिः,

पेशी

(Noun)

मत्स्यपक्ष्यादिप्रादुर्भावककोषः।

"सः

प्रतिदिनं

कुक्कुट्याः

अण्डम्

अत्ति।"

Tamil Tamil

அண்ட3ம்

:

பீஜம்,

அண்டகோசம்,

முட்டை,

மானின்

கஸ்தூரி,

வீர்யம்.