Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अण्डः (aNDaH)

 
Apte Hindi Hindi

अण्डः

पुंलिङ्गम्

-

अम्+ड

अण्डकोष

अण्डः

पुंलिङ्गम्

-

अम्+ड

फोता

अण्डः

पुंलिङ्गम्

-

अम्+ड

अंडा

अण्डः

पुंलिङ्गम्

-

अम्+ड

मृगनाभि

या

कस्तूरी

अण्डः

पुंलिङ्गम्

-

अम्+ड

वीर्य

अण्डः

पुंलिङ्गम्

-

अम्+ड

शिव

Wordnet Sanskrit

Synonyms

डिम्बाणुः,

गर्भाणुः,

डिम्बः,

अण्डः

(Noun)

जीवेषु

स्त्रीजातेः

सः

जीवाणुः

यः

नरवीर्यस्य

संयोगेन

नूतनं

रूपं

धारयति।

"डिम्बाणुना

जीवस्य

उत्पत्तिः

भवति।"