Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अण्डं (aNDaM)

 
Kalpadruma Sanskrit

अण्डं,

क्लीबम्

(

अम्

संयोगे

भावे

क्विप्

अमं

संयोगंडयन्ते

गच्छन्त्यनेन

अम्

+

डी

+

करणे

डः

।पुंसोऽवयवभेदे

मुष्के,

पक्षिडिम्बे

“तदण्डमभव-द्धैमं

सहस्रांशुसमप्रममिति”

मनुः

)

पक्ष्यादि-प्रादुर्भावककोषः

अण्डा

डिम्

इति

भाषा

।तत्पर्य्यायः

पेशी

कोषः

इत्यमरः

पेशिः४

कोशः

पेशीकोषः

इति

तट्टीका

डिम्बः

इति

मेदिनी

मत्स्यपक्षिकूर्म्माण्डानांगुणाः,

--(

“नातिस्निग्धानि

वृष्याणि

स्वादुपाकरसानि

।वातघ्नान्यतिशुक्राणि

गुरूण्यण्डानि

पक्षिणाम्”

इति

वैद्यके

)स्वादुत्वं

कटुपाकित्वं

रुचिशुक्रकारित्वं

वात-श्लेष्मनाशित्वञ्च

इति

राजवल्लभः

मुष्कः

।वीर्य्यं

इति

विश्वः

मृगनामिः

इति

केचित्